AN Book of Eights 8.1.3.1 to 8.1.3.5 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

[BJT Page 100] [\x 100/] 3. Gahapativaggo 8. 1. 3. 1 Vesālika-ugga suttaṃ

Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kuṭagārasālāyaṃ tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Aṭṭhahi bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ vesālikaṃ dhārethāti. Idamavoca [PTS Page 209] [\q 209/] bhagavā, idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi. Atha kho aññataro bhikkhu pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena uggassa gahapatino vesālikassa nivesanaṃ tenupasaṅkami.

Upasaṅkamitvā paññatte āsane nisīdi. Atha kho uggo gahapati vesāliko yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho uggaṃ gahapatiṃ vesālikaṃ so bhikkhu etadavoca:

Aṭṭhahi kho tvaṃ gahapati, acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākato. Katame te gahapati, aṭṭha acchariyā abbhutā dhammā yehi tvaṃ samannāgato bhagavatā vyākatoti.

Na kho ahaṃ bhante, jānāmi katamehi aṭṭhahi abbhutehi dhammehi samannāgato bhagavatā vyākato. Api ca bhante, ye me aṭṭha acchariyā abbhutā dhammā saṃvijjanti te suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti.

Evaṃ gahapatīti kho so bhikkhu uggassa gahapatino vesālikassa paccassosi. Uggo gahapati vesāliko etadavoca:

[BJT Page 102] [\x 102/]

1. Yadāhaṃ bhante, bhagavantaṃ paṭhamaṃ duratova addasaṃ sahadassaneneva me bhante bhagavato cittaṃ pasīdi. Ayaṃ kho me bhante paṭhamo acchariyo abbhuto dhammo saṃvijjati.

2. So kho ahaṃ bhante, pasannacitto bhagavantaṃ payirupāsiṃ. Tassa me bhagavā ānupubbīkathaṃ kathesi, seyyathīdaṃ:dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā maṃ bhagavā aññāsi kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ [PTS Page 210] [\q 210/] sāmukkaṃsikā dhammadesanā, taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva kho me tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti.

So kho ahaṃ bhante, diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane tattheva buddhañca dhammañca saṅghañca saraṇaṃ agamāsiṃ. Brahmacariyapañcamāni ca sikkhāpadāni samādiyiṃ. Ayaṃ kho me bhante, dutiyo acchariyo abbhuto dhammo saṃvijjati.

3. Tassa mayhaṃ bhante, catasso komāriyo pajāpatiyo ahesuṃ. Atha khvāhaṃ bhante, yena tā pajāpatiyo tenupasaṅkamiṃ. Upasaṅkamitvā tā pajāpatiyo etadavocaṃ: mayā kho bhaginiyo brahmacariyapañcamāni sikkhāpadāni samādinnāni. Yā icchati sā idheva bhoge ca bhuñjatu! Puññāni ca karotu! Sakāni vā ñātikulāni gacchatu! Hoti vā pana purisādhippāyā, kassa vo dammīti. Evaṃ vutte sā bhante jeṭṭhā pajāpatī maṃ etadavoca: itthaṃnāmassa maṃ ayyaputta purisassa dehīti. Atha khvāhaṃ bhante, taṃ purisaṃ pakkosāpetvā vāmena hatthena pajāpatiṃ gahetvā dakkhiṇena hatthena bhiṅkāraṃ gahetvā tassa purisassa onojesiṃ. Komāriṃ kho panāhaṃ bhante, dāraṃ pariccajanno nābhijānāmi cittassa aññathattaṃ. Ayaṃ kho me bhante, tatiyo acchariyo dhammo saṃvijjati.

[BJT Page 104] [\x 104/] 4. Saṃvijjanti [PTS Page 211] [\q 211/] kho pana me bhante, kule bhogā. Te ca kho appaṭivibhattā sīlavantehi kalyāṇadhammehi. Ayaṃ kho me bhante, catuttho acchariyo abbhuto dhammo saṃvijjati.

5. Yaṃ kho pana ahaṃ bhante, bhikkhuṃ payirupāsāmi, sakkaccaṃyeva payirupāsāmi no asakkaccaṃ. Ayaṃ kho me bhante, pañcamo acchariyo abbhuto dhammo saṃvijjati.

6. So ce1 me bhante, āyasmā dhammaṃ deseti sakkaccaṃ yeva suṇāmi, no asakkaccaṃ. No ce me so āyasmā dhammaṃ deseti ahamassa dhammaṃ desemi. Ayaṃ kho me bhante, chaṭṭho acchariyo abbhuto dhammo saṃvijjati.

7. Anacchariyaṃ kho pana maṃ bhante, devatā upasaṅkamitvā ārocenti: svākkhāto gahapati, bhagavatā dhammoti. Evaṃ vutte ahaṃ bhante, tā devatā evaṃ vadāmi: vadeyyātha vā evaṃ kho tumhe devatā no vā vadeyyātha, atha kho svākkhāto bhagavatā dhammoti, na kho panāhaṃ bhante, abhijānāmi tatonidānaṃ cittassa uṇṇatiṃ, maṃ vā devatā upasaṅkamanti ahaṃ vā devatāhi sallapāmīti. Ayaṃ kho me bhante, sattamo acchariyo abbhuto dhammo saṃvijjati.

8. Yānimāni bhante, bhagavatā desitāni pañcorambhāgiyāni saṃyojanāni, nāhaṃ tesaṃ kiñci attani appahīnaṃ samanupassāmīti. Ayaṃ kho me bhante, aṭṭhamo acchariyo abbhuto dhammo saṃvijjati.

Ime [PTS Page 212] [\q 212/] kho bhante, aṭṭha acchariyā abbhutā dhammā saṃvijjanti. No ca kho ahaṃ jānāmi. Katamehipahaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākatoti.

Atha kho so bhikkhu uggassa gahapatino vesālikassa nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. 1. Ca sīmu.

[BJT Page 106] [\x 106/] Atha kho so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so bhikkhu yāvatako ahosi uggena gahapatinā vesālikena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.

Sādhu sādhu bhikkhu, yathā taṃ uggo gahapati vesāliko sammā vyākaramāno vyākareyya imeheva bhikkhu, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato uggo gahapati vesāliko mayā byākato.

Imehi ca pana bhikkhu, acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ vesālikaṃ dhārethāti.

[BJT Page 106] [\x 106/] 8. 1. 3. 2

Hatthigāmaka ugga suttaṃ.

Ekaṃ samayaṃ bhagavā vajjīsu viharati hatthigāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: Aṭṭhahi bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ hatthigāmakaṃ dhārethā'ti. Idamavoca bhagavā. Idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi. Atha kho aññataro bhikkhu pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena uggassa gahapatino hatthigāmakassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho uggo gahapati hatthigāmako yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho uggaṃ gahapatiṃ hatthigāmakaṃ so bhikkhu etadavoca: Aṭṭhahi [PTS Page 213] [\q 213/] kho tvaṃ gahapati, acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākato. Katame te gahapati, aṭṭha acchariyā abbhutā dhammā yehi tvaṃ samannāgato bhagavatā vyākatoti?

[BJT Page 108] [\x 108/] Na kho ahaṃ bhante, jānāmi katamehipahaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākato. Apica bhante, ye me aṭṭha acchariyā abbhutā dhammā saṃvijjanti te suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. Evaṃ gahapatīti so bhikkhu uggassa gahapatino hatthigāmakassa paccassosi. Uggo gahapati hatthigāmako etadavoca:

1. Yadāhaṃ bhante, nāgavane parivārento bhagavantaṃ paṭhamaṃ duratova addasaṃ. Sahadassaneneva me bhante, bhagavato cittaṃ pasīdi. Surāmado ca pahīyi. Ayaṃ kho me bhante, paṭhamo acchariyo abbhuto dhammo saṃvijjati.

2. So kho ahaṃ bhante, pasannacitto bhagavantaṃ payirupāsiṃ. Tassa me bhagavā ānupubbīkathaṃ kathesi, seyyathīdaṃ:dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā maṃ bhagavā aññāsi kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva kho me tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti.

So kho ahaṃ bhante, diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane tattheva [PTS Page 214] [\q 214/] buddhaṃ ca dhammaṃ ca saṅghaṃ ca saraṇaṃ agamāsiṃ. Brahmacariyapañcamāni ca sikkhāpadāni samādiyiṃ. Ayaṃ kho me bhante, dutiyo acchariyo abbhuto dhammo saṃvijjati. [BJT Page 110] [\x 110/]

3. Tassa mayhaṃ bhante, catasso komāriyo pajāpatiyo ahesuṃ. Atha khvāhaṃ bhante, yena tā pajāpatiyo tenupasaṅkamiṃ. Upasaṅkamitvā tā pajāpatiyo etadavocaṃ: mayā kho bhaginiyo brahmacariyapañcamāni sikkhāpadāni samādinnāni. Yā icchati sā idheva bhoge ca bhuñjatu! Puññāni ca karotu! Sakāni vā ñātikulāni gacchatu! Hoti vā pana purisādhippāyā, kassa vo dammīti. Evaṃ vutte sā bhante jeṭṭhā pajāpatī maṃ etadavoca: itthannāmassa maṃ ayyaputta purisassa dehīti. Atha khvāhaṃ bhante, taṃ purisaṃ pakkosāpetvā vāmena hatthena pajāpatiṃ gahetvā dakkhiṇena hatthena bhiṅkāraṃ gahetvā tassa purisassa onojesiṃ. Komāriṃ kho panāhaṃ bhante, dāraṃ pariccajanno nābhijānāmi cittassa aññathattaṃ. Ayaṃ kho me bhante, tatiyo acchariyo dhammo saṃvijjati.

4. Saṃvijjanti kho pana me bhante, kule bhogā. Te ca kho appaṭivibhattā sīlavantehi kalyāṇadhammehi. Ayaṃ kho me bhante, catuttho acchariyo abbhuto dhammo saṃvijjati.

5. Yaṃ [PTS Page 215] [\q 215/] kho pana ahaṃ bhante, bhikkhuṃ payirupāsāmi, sakkaccaṃyeva payirupāsāmi no asakkaccaṃ. So ce me bhante, āyasmā dhammaṃ deseti sakkaccaṃ yeva suṇāmi, no asakkaccaṃ. No ce me so āyasmā dhammaṃ deseti, ahamassa dhammaṃ desemi. Ayaṃ kho me bhante, pañcamo acchariyo abbhuto dhammo saṃvijjati.

6. Anacchariyaṃ kho pana me bhante, saṅghe nimantite devatā upasaṅkamitvā ārocenti: asuko gahapati, bhikkhu ubhatobhāgavimutto, asuko paññāvimutto, asuko kāyasakkhī, asuko diṭṭhappatto asuko saddhāvimutto, asuko saddhānusārī, asuko dhammānusārī, asuko sīlavā kalyāṇadhammo, asuko dussīlo pāpadhammoti. Saṃghaṃ kho panāhaṃ bhante, parivisanto nābhijānāmi. Evaṃ cittaṃ uppādetā: imassa vā thokaṃ demi imassa vā bahukanti. Athakhvāhaṃ bhante, samacittova demi. Ayaṃ kho me bhante, chaṭṭho acchariyo abbhuto dhammo saṃvijjati. [BJT Page 112] [\x 112/] 7. Acchariyaṃ kho pana me bhante, devatā upasaṅkamitvā ārocenti: 'svākkhāto gahapati bhagavatā dhammo' ti. Evaṃ vutte ahaṃ bhante, tā devatā evaṃ vadāmi. 'Vadeyyātha vā evaṃ kho tumhe devatā no vā vadeyyātha, atha kho svākkhāto bhagavatā dhammo' ti. Na kho panāhaṃ bhante, abhijānāmi tato nidānaṃ cittassa uṇṇatiṃ. Maṃ vā devatā upasaṅkamanti. Ahaṃ vā devatāhi sallapāmīti. Ayaṃ kho me bhante, sattamo acchariyo abbhuto dhammo saṃvijjati.

8. Sace [PTS Page 216] [\q 216/] kho panāhaṃ bhante, bhagavato paṭhamataraṃ kālaṅkareyyaṃ anacchariyaṃ kho panetaṃ yaṃ maṃ bhagavā evaṃ vyākareyya; natthi taṃ saṃyojanaṃ yena saṃyojanena saṃyutto uggo gahapati hatthigāmako puna imaṃ lokaṃ āgaccheyyāti. Ayaṃ kho me bhante, aṭṭhamo acchariyo abbhuto dhammo saṃvijjati.

Ime kho bhante, aṭṭha acchariyā abbhutā dhammā saṃvijjanti. No ca kho ahaṃ jānāmi. Katamehipahaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākatoti.

Atha kho so bhikkhu uggassa gahapatino hatthigāmakassa nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. Atha kho so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu yāvatako ahosi uggena gahapatinā hatthigāmakena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.

Sādhu sādhu bhikkhu, yathā taṃ uggo gahapati hatthigāmako sammā vyākaramāno vyākareyya imeheva bhikkhu, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato uggo gahapati hatthigāmako mayā vyākato. Imehi ca pana bhikkhu aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ hatthigāmakaṃ dhārethāti.

[BJT Page 114] [\x 114/] 8. 1. 3. 3. Hatthakāḷavaka suttaṃ Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Sattahi [PTS Page 217] [\q 217/] bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṃ hatthakaṃ āḷavakaṃ dhāretha. Katamehi sattahi:

Saddho bhikkhave, hatthako āḷavako, sīlavā bhikkhave, hatthako āḷavako, hirimā bhikkhave, hatthako āḷavako, ottappī bhikkhave, hatthako āḷavako. Bahussuto bhikkhave, hatthako āḷavako. Cāgavā bhikkhave, hatthako āḷavako, paññavā bhikkhave, hatthako āḷavako. Imehi kho bhikkhave, sattahi acchariyehi abbhutehi dhammehi samannāgataṃ hatthakaṃ āḷavakaṃ dhārethāti, idamavoca bhagavā. Idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.

Atha kho aññataro bhikkhu pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena hatthakassa āḷavakassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho hatthako āḷavako yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho hatthakaṃ āḷavakaṃ so bhikkhu etadavoca: sattahi kho tvaṃ āvuso, acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākato. Katamehi sattahi:

Saddho bhikkhave, hatthako āḷavako, sīlavā bhikkhave, hatthako āḷavako, hirimā bhikkhave hatthako āḷavako, ottappī bhikkhave hatthako āḷavako, bahussuto bhikkhave hatthako āḷavako, cāgavā bhikkhave hatthako āḷavako, paññavā bhikkhave hatthako āḷavakoti. Imehi kho tvaṃ āvuso, sattahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākatoti.

Kaccittha bhante, na koci gihī ahosi odātavasanoti?

Na khottha1. Āvuso, koci gihī ahosi odātavasanoti.

Sādhu bhante, yadettha na koci gihī ahosi odātavasanoti.

1. Nahettha machasaṃ.

[BJT Page 116] [\x 116/] Atha kho so bhikkhu hatthakassa āḷavakassa nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. Atha kho so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. [PTS Page 218] [\q 218/] upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: idhāhaṃ bhante, pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena hatthakassa āḷavakassa nivesanaṃ tenupasaṅkamiṃ, upasaṅkamitvā paññatte āsane nisīdiṃ. Atha kho bhante hatthako āḷavako yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi: ekamantaṃ nisinnaṃ kho ahaṃ bhante, hatthakaṃ āḷavakaṃ etadavocaṃ.

Sattahi kho tvaṃ āvuso, acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākato. Katamehi sattahi: saddho bhikkhave, hatthako āḷavako, sīlavā bhikkhave, hatthako āḷavako, hirimā bhikkhave, hatthako āḷavako, ottappī bhikkhave, hatthako āḷavako, bahussuto bhikkhave, hatthako āḷavako, cāgavā bhikkhave, hatthako āḷavako, paññavā bhikkhave, hatthako āḷavakoti. Imehi kho tvaṃ āvuso, sattahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākatoti.

Evaṃ vutte bhante, hatthako āḷavako maṃ etadavoca: kaccittha bhante, na koci gihī ahosi odātavasanoti. Na khottha āvuso, koci gihī ahosi odāta vasanoti. Sādhu bhante, yadettha na koci gihī ahosi odātavasanoti.

Sādhu sādhu bhikkhu, appiccho so bhikkhu kulaputto santeyeva attani kusale dhamme na icchati parehi ñāyamāne, tena hi tvaṃ bhikkhu, imināpi aṭṭhamena acchariyena abbhutena dhammena samannāgataṃ hatthakaṃ āḷavakaṃ dhārehi yadidaṃ appicchatāyāti. 8. 1. 3. 4 Hatthakāḷavaka saṅgahavatthu suttaṃ

Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Atha kho hatthako āḷavako pañcamattehi upāsakasatehi [PTS Page 219] [\q 219/] parivuto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho hatthakaṃ āḷavakaṃ bhagavā etadavoca:

[BJT Page 118] [\x 118/] Mahatī kho tyāyaṃ hatthaka, parisā, kathaṃ pana tvaṃ hatthaka, imaṃ mahatiṃ parisaṃ saṅgaṇhāhīti? Yānimāni bhante, bhagavatā desitāni cattāri saṅgahavatthūni tenāhaṃ imaṃ parisaṃ saṅgaṇhāmi. Ahaṃ bhante, yaṃ jānāmi, 'ayaṃ dānena saṅgahetabbo' ti, taṃ dānena saṅgaṇhāmi. Yaṃ jānāmi 'ayaṃ peyyavajjena saṅgahetabbo' ti taṃ peyyavajjena saṅgaṇhāmi, yaṃ jānāmi 'ayaṃ atthacariyāya saṅgahetabbo' ti taṃ atthacariyāya saṅgaṇhāmi, yaṃ jānāmi 'ayaṃ samānattatāya saṅgahetabbo' ti taṃ samānattatāya saṅgaṇhāmi, saṃvijjanti kho pana me bhante, kule bhogā. Daḷiddassa kho no tathā sotabbaṃ maññantīti, .

Sādhu sādhu hatthaka, yoni kho tyāyaṃ hatthaka, mahatiṃ parisaṃ saṅgahetuṃ, yehi keci hatthaka, atītamaddhānaṃ parisaṃ saṅgahesuṃ, sabbe te imeheva catūhi saṅgahavatthūhi mahatiṃ parisaṃ saṅgahesuṃ. Yepi hi keci hatthaka, anāgatamaddhānaṃ mahatiṃ parisaṃ saṅgahessanti sabbe te imeheva catūhi saṅgahavatthuhi mahatiṃ parisaṃ saṅgahissanti.

Yepi hi keci hatthaka, etarahi mahatiṃ parisaṃ saṅgaṇhanni sabbe te imeheva catūhi saṅgahavatthūhi mahatiṃ parisaṃ saṅgaṇhantīti. Atha kho hatthako āḷavako bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [PTS Page 220] [\q 220/] Atha kho bhagavā acirapakkante hatthake āḷavake bhikkhū āmantesi: aṭṭhahi bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṃ hatthakaṃ āḷavakaṃ dhāretha, katamehi aṭṭhahi: saddho bhikkhave, hatthako āḷavako, sīlavā bhikkhave, hatthako āḷavako, hirimā bhikkhave, hatthako āḷavako, ottappī bhikkhave, hatthako āḷavako, bahussuto bhikkhave, hatthako āḷavako, cāgavā bhikkhave, hatthako āḷavako, paññavā bhikkhave, hatthako āḷavako. Imehi kho bhikkhave, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataṃ hatthakaṃ āḷavakaṃ dhārethāti. [BJT Page 120] [\x 120/] 8. 1. 3. 5 Mahānāma suttaṃ Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme, atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca:

Kittāvatā nu kho bhante, upāsako hotīti:

Yato kho mahānāma, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, ettāvatā kho mahānāma, upāsako hotīti.

Kittāvatā pana bhante, upāsako sīlavā hotīti: Yato kho mahānāma, upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ettāvatā kho mahānāma, upāsako sīlavā hotīti.

Kittāvatā pana bhante, upāsako attahitāya paṭipanno hoti no parahitāyāti: Yato [PTS Page 221] [\q 221/] kho mahānāma, upāsako attanā saddhāsampanno hoti, no paraṃ saddhāsampadāya samādapeti. Attanā sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti. Attanā cāgasampanno hoti, no paraṃ cāgasampadāya samādapeti. Attanā bhikkhūnaṃ dassanakāmo hoti, no paraṃ bhikkhūnaṃ dassane samādapeti. Attanā saddhammaṃ sotukāmo hoti, no paraṃ saddhammasavaṇe samādapeti. Attanā sutānaṃ dhammānaṃ dhāraṇajātiko hoti, no paraṃ dhammadhāraṇāya samādapeti. Attanā1 dhatānaṃ dhammānaṃ atthūpaparikkhī hoti no paraṃ atthūpaparikkhāya samādapeti. Attanā atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, no paraṃ dhammānudhammapaṭipattiyā samādapeti. Ettāvatā kho mahānāma upāsako attahitāya paṭipanno hoti no parahitāyāti.

1. Attanāva machasaṃ.

[BJT Page 122] [\x 122/] Kittāvatā pana bhante, upāsako attahitāya ca paṭipanno hoti, parahitāya cāti: Yato kho mahānāma upāsako attanā ca saddhāsampanno hoti parañca saddhāsampadāya samādapeti. Attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti. Attanā ca cāgasampanno hoti, parañca cāgasampadāya samādapeti, attanā ca bhikkhūnaṃ dassanakāmo hoti, parañca bhikkhūnaṃ dassane samādapeti. Attanā ca saddhammaṃ sotukāmo hoti, parañca saddhammasavaṇe samādapeti. Attanā ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, parañca dhammadhāraṇāya samādapeti. Attanā ca dhatānaṃ dhammānaṃ atthūparikkhī hoti parañca atthūpaparikkhāya samādapeti. Attanā ca atthamaññāya [PTS Page 222] [\q 222/] dhammamaññāya dhammānudhammapaṭipanno hoti, parañca dhammānudhammapaṭipattiyā samādapeti. Ettāvatā kho mahānāma, upāsako attahitāya ca paṭipanno hoti parahitāya cāti.