AN Book of Eights 8.2.6.5 to 8.2.6.7 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

8. 2. 6. 5 Ujjaya suttaṃ (Sāvatthinidānaṃ)

Atha kho ujjayo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ujjayo brāhmaṇo bhagavantaṃ etadavoca:

Mayaṃ bho gotama, pavāsaṃ gantukāmā, tesaṃ no bhavaṃ gotamo amhākaṃ tathā dhammaṃ desetu yenamhākaṃ assu dhammā diṭṭhadhammahitāya diṭṭhadhammasukhāya samparāyahitāya samparāyasukhāyāti.

Cattārome brāhmaṇa, dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya. Katame cattāro:

Uṭṭhānasampadā [PTS Page 286] [\q 286/] ārakkhasampadā kalyāṇamittatā samajīvikatā:

1. Jīvitaṃ sīmu. Machasaṃ

[BJT Page 244] [\x 244/]

1. Katamā ca brāhmaṇa, uṭṭhānasampadā: idha brāhmaṇa, kulaputto yena kammaṭṭhānena jīvikaṃ kappeti yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, tattha dakkho hoti analaso tatrapāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātunti. Ayaṃ vuccati brāhmaṇa, uṭṭhānasampadā.

2. Katamā ca brāhmaṇa ārakkhasampadā: idha brāhmaṇa, kulaputtassa bhogā honti uṭṭhānaviriyādhigatā bāhābalaparivitā sedāvakkhittā dhammikā dhammaladdhā te ārakkhena guttiyā sampādeti, kinti me bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyunti. Ayaṃ vuccati brāhmaṇa ārakkhasampadā.

3. Katamā ca brāhmaṇa, kalyāṇamittatā: idha brāhmaṇa, kulaputto yasmiṃ gāme vā nigame vā paṭivasati. Tattha ye te honti gahapati vā gahapatiputto vā daharā vā vuddhasīlino vuddhā vā vuddhasīlā saddhāsampannā sīlasampannā cāgasampannā paññāsampannā' tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati. Yathā rūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati brāhmaṇa, kalyāṇamittatā.

4. Katamā ca brāhmaṇa samajīvikatā: idha brāhmaṇa, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappetī nāccogāḷhaṃ [PTS Page 287] [\q 287/] nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti.

[BJT Page 246] [\x 246/]

Seyyathāpi brāhmaṇa, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti ettakena vā onataṃ ettakena vā unnatanti. Evameva kho brāhmaṇa kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti, na ca accogāḷhaṃ na atihīnaṃ. Evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti.

Sacāyaṃ brāhmaṇa, kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti, tassa bhavanti cattāro 'udumbarakhādikaṃ vāyaṃ kulaputto bhoge bādatī'ti.

Sace panāyaṃ brāhmaṇa, kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti, tassa bhavanti vattāro 'ajaddhumārikaṃ vāyaṃ kulaputto marissatīti.

Yato ca khvāyaṃ brāhmaṇa kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti na accogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī ti. Ayaṃ vuccati brāhmaṇa samajīvikatā.

Evaṃ samuppannānaṃ brāhmaṇa bhogānaṃ cattāri apāyamukhāni honti: itthidhutto hoti surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko. Seyyathāpi brāhmaṇa, mahato taḷākassa cattāri ceva āyamukhāni. Cattāri ca apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni pidabheyya, yāni ca apāyamukhāni tāni vivareyya, devo ca na sammādhāraṃ anuppaveccheyya, evaṃ tassa brāhmaṇa [PTS Page 288] [\q 288/] mahato taḷākassa parihāniyeva pāṭikaṅkhā. No vuddhī.

Evameva kho brāhmaṇa, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti: itthidhutto surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko. Evaṃ samuppannānaṃ brāhmaṇa, bhogānaṃ cattāri āyamukhāni honti. Na itthidhutto hoti na surādhutto na akkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko.

[BJT Page 248] [\x 248/]

Seyyathāpi brāhmaṇa, mahato taḷākassa cattāri ceva āyamukhāni cattāri ca apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya, devo ca sammādhāraṃ anuppaveccheyya, evaṃ hi tassa brāhmaṇa, mahato taḷākassa vuddhiyeva pāṭikaṅkhā no parihāni, evameva kho brāhmaṇa, evaṃ samuppannānaṃ bhogānaṃ cattāri āyamukhāni honti: na itthidhutto hoti, na surādhutto na akkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko.

Ime kho brāhmaṇa, cattāro dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti, diṭṭhadhammasukhāya.

Cattāro me brāhmaṇa, dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāya, katame cattāro: saddhāsampadā sīlasampadā cāgasampadā paññāsampadā.

5. Katamā ca brāhmaṇa, saddhāsampadā: idha brāhmaṇa, kulaputto saddho hoti saddahati tathāgatassa bodhiṃ: iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. Ayaṃ vuccati vyagghapajja saddhāsampadā.

6. Katamā ca brāhmaṇa, sīlasampadā: idha brāhmaṇa kulaputto pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā paṭivirato hoti. Musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti, ayaṃ vuccati brāhmaṇa sīlasampadā.

7. Katamā ca brāhmaṇa cāgasampadā: idha [PTS Page 289] [\q 289/] vyagghapajja, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, ayaṃ vuccati brāhmaṇa, cāgasampadā.

8. Katamā ca brāhmaṇa paññāsampadā: idha vyagghapajja, kulaputto paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, ayaṃ vuccati brāhmaṇa paññāsampadā.

[BJT Page 250] [\x 250/]

Ime kho brāhmaṇa, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyāti.

1. Uṭṭhātā kammadheyyesu appamatto vidhānavā, Samaṃ kappeti jīvikaṃ sambhataṃ anurakkhati.

2. Saddho sīlena sampanno vadaññū vītamaccharo, Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ

3. Iccete aṭṭha dhammā ca saddhassa gharamesino, Akkhātā saccanāmena ubhayattha sukhāvahā.

4. Diṭṭhadhammahitatthāya samparāyasukhāya ca Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhatīti. 8. 2. 6. 6 Kāmādhivacana suttaṃ

(Sāvatthinidānaṃ)

Bhayanti bhikkhave, kāmānametaṃ adhivacanaṃ, dukkhanti bhikkhave, kāmānametaṃ adhivacanaṃ, rogoti bhikkhave, kāmānametaṃ adhivacanaṃ, gaṇḍoti bhikkhave, kāmānametaṃ adhivacanaṃ, sallanti bhikkhave, kāmānametaṃ adhivacanaṃ, saṅgoti bhikkhave, kāmānametaṃ adhivacanaṃ paṅkoti bhikkhave, kāmānametaṃ adhivacanaṃ. Gabbhoti bhikkhave, kāmānametaṃ adhivacanaṃ.

Kasmā ca bhikkhave, bhayanti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi [PTS Page 290] [\q 290/] bhayā na parimuccati, tasmā bhayanti kāmānametaṃ adhivacanaṃ.

Kasmā ca bhikkhave, rogoti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi rogā na parimuccati, samparāyikāpi rogā na parimuccati, tasmā rogoti kāmānametaṃ adhivacanaṃ.

Kasmā ca bhikkhave, gaṇḍoti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gaṇḍā na parimuccati, samparāyikāpi gaṇḍā na parimuccati, tasmā gaṇḍoti kāmānametaṃ adhivacanaṃ.

Tasmā ca bhikkhave, sallanti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi sallā na parimuccati, samparāyikāpi sallā na parimuccati, tasmā sallanti kāmānametaṃ adhivacanaṃ.

Kasmā ca bhikkhave, saṅgoti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi saṅgā na parimuccati, samparāyikāpi saṅgā na parimuccati, tasmā saṅgoti kāmānametaṃ adhivacanaṃ.

Kasmā ca bhikkhave, paṅkoti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi paṅkā na parimuccati, samparāyikāpi paṅkā na parimuccati, tasmā paṅkoti kāmānametaṃ adhivacanaṃ.

Tasmā ca bhikkhave, gabbhoti kāmānametaṃ adhivacanaṃ:

[BJT Page 252] [\x 252/] Yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gabbhā na parimuccati, samparāyikāpi gabbhā na parimuccati. Tasmā gabbhoti kāmānametaṃ adhivacanaṃ. Parimuccati, tasmā bhayanti kāmānametaṃ adhivacanaṃ.

1. Bhayaṃ dukkhañca rogo ca gaṇḍo sallañca saṅgo ca, Paṅko gabbho ca ubhayaṃ ete kāmā pavuccanti, Yattha satto puthujjano.

2. Otiṇṇo sātarūpena punagabbhāya gacchati, Yato ca bhikkhu ātāpī sampajaññaṃ na riñcati1

3. So imaṃ palipaṃ duggaṃ atikkamma tathāvidho, Pajaṃjāti jarūpetaṃ phandamānaṃ avekkhatīti.

1. Riccati sīmu. 8. 2. 6. 7 Paṭhama āhuneyyabhikkhu suttaṃ (Sāvatthinidānaṃ)

Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa, katamehi aṭṭhahi:

Idha bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Kalyāṇamitto hoti , kalyāṇasahāyo kalyāṇasampavaṅko. Sammādiṭṭhiko hoti, sammādassanena samannāgato. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti, akicchalābhī akasiralābhī. Anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno' ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā . Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimutti paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. [PTS Page 291] [\q 291/] Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti.