AN Book of Eights 8.2.6.8 to 8.2.6.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

8. 2. 6. 8 Dutiyāhuneyyabhikkhu suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa, katamehi aṭṭhahi:

Idha bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Āraddhaviriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Āraññiko hoti pantha senāsano. Aratirati saho hoti, uppannaṃ aratiṃ abhibhuyya abhibhuyya viharati. Bhayabheravasaho hoti, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya viharati. Catunna jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. [PTS Page 292] [\q 292/] Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti.

8. 2. 6. 9 Paṭhama aṭṭhapuggala suttaṃ (Sāvatthinidānaṃ)

Aṭṭhime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katamehi aṭṭha:

Sotāpanno sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmi sakadāgāmiphala sacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattaphalasacchikiriyāya paṭipanno. Ime kho bhikkhave, aṭṭhapuggalā āhuneyyā, pāhuneyyā, dakkhiṇeyyā, añjalikaraṇīyā, anuttaraṃ puññakkhettaṃ lokassāti.

1. Cattāro ca paṭipannā cattāro ca phale ṭhitā Esa saṅgho ujubhūto paññāsīlasamāhito.

2. Yajamānānaṃ manussānaṃ puññapekkhānapāṇinaṃ1. Karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalanti.

1. Puññapekhāna pāṇinaṃ katthaci.

[BJT Page 256] [\x 256/]

8. 2. 6. 10 Dutiya aṭṭhapuggala suttaṃ (Sāvatthinidānaṃ)

Aṭṭhime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame aṭṭha: [PTS Page 293] [\q 293/]

Sotāpanno sotāpannaphalasacchikiriyāya paṭipanno, sakadāgāmi sakadāgāmiphala sacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattaphalasacchikiriyāya paṭipanno. Ime kho bhikkhave, aṭṭhapuggalā āhuneyyā, pāhuneyyā, dakkhiṇeyyā, añjalikaraṇīyā, anuttaraṃ puññakkhettaṃ lokassāti.

1. Cattāro ca paṭipannā cattāro ca phale ṭhitā Esa saṅgho ujubhūto paññāsīlasamāhito.

2. Yajamānānaṃ manussānaṃ puññapekkhānapāṇinaṃ Karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalanti.

Gotamīvaggo chaṭṭho.

Tatruddānaṃ:

Gotamī ovādaṃ saṅkhittaṃ dīghajāṇu ca ujjayo, Bhayaṃ dve āhuneyyā ca dve ca aṭṭhapuggalā ti.

[BJT Page 258] [\x 258/]