AN Book of Eights 8.2.7.4 to 8.2.7.5 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

8. 2. 7. 4 Adhidevañāṇadassana suttaṃ

Ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

1. Pubbāhaṃ bhikkhave, sambodhā anabhisambuddho bodhisattova samāno obhāsaññeva kho1 sañjānāmi, no ca rūpāni passāmi.

2. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti. So kho ahaṃ bhikkhave, aparena samayena appamatto ātāpi pahitatto viharanto obhāsañceva sañjānāmi rūpāni ca passāmi. No ca kho tāhi devatāhi saddhiṃ santiṭṭhāmi, sallapāmi, sākacchaṃ samāpajjāmi.

3. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ rūpāni ca passeyyaṃ tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ, evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.

So kho ahaṃ bhikkhave, aparena samayena appamatto ātāpi pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi, sallapāmi, sākacchaṃ samāpajjāmi. No ca kho tā devatā jānāmi, imā devatā amukamhā vā amukamhā vā devanikāyāti. [PTS Page 303] [\q 303/]

1. Obhāsaṃ hi kho sīmu.

[BJT Page 276] [\x 276/]

4. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ, tā ca devatā jāneyyaṃ imā devatā amukamhā vā amukamhā vā devanikāyāti, evaṃ ce idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.

So kho ahaṃ bhikkhave, aparena samayena appamatto ātāpi pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi. Tā ca devatā jānāmi imā devatā amukamhā vā amukamhā vā devanikāyāti. No ca kho tā devatā jānāmi imā devatā imassa kammassa vipākena ito cutā tattha uppannāti, tā ca devatā jāneyyaṃ imā devatā evamāhārā evaṃ sukhadukkhapaṭisaṃvedaniyoti, tā ca devatā jāneyyaṃ imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti, tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti. Evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.

5. Tā ca devatā jānāmi, imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti. No ca kho tā devatā jānāmi. Imā devatā imassa kammassa vipākena evamāhārā evaṃ sukhadukkhapaṭisaṃvediniyoti. Tā ca devatā jāneyyaṃ imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāni, tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti. Evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.

6. Tā ca devatā jānāmi, imā devatā imassa kammassa vipākena evamāhārā evaṃ sukhadukkhapaṭisaṃvediniyoti, no ca kho tā devatā jānāmi. Imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti. Tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti. Evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.

7. Tā ca devatā jānāmi, imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti. No ca kho tā devatā jānāmi, yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubba'nti.

8. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ [PTS Page 304] [\q 304/] samāpajjeyyaṃ, tā ca devatā jāneyyaṃ imā devatā amukamhā vā amukamhā vā devanikāyāti, tā ca devatā jāneyyaṃ imā devatā imassa kammassa vipākena ito cutā tattha uppannāti, tā ca devatā jāneyyaṃ imā devatā evamāhārā evaṃ sukhadukkhapaṭisaṃvedaniyoti, tā ca devatā jāneyyaṃ imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti, tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivuttapubbaṃ yadi vā na sannivutthapubbanti. Evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.

So kho ahaṃ bhikkhave, aparena samayena appamatto ātāpi pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi tāhica devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi,

[BJT Page 278] [\x 278/]

Tā ca devatā jānāmi: imā devatā amukamhā vā amukamhā vā devanikāyāti. Tā ca devatā jānāmi: imā devatā imassa kammassa vipākena ito cutā tattha uppannāti. Tā ca devatā jānāmi: imā devatā evamāhārā evaṃ sukhadukkhapaṭisaṃvediniyoti. Tā ca devatā jānāmi imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti. Tā ca devatā jānāmi: yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ, yadi vā na sannivutthapubbanti.

Yāvakīvañca me bhikkhave, evaṃ aṭṭhaparivaṭṭaṃ adhidevañāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ, yato ca kho me bhikkhave, evaṃ aṭṭhaparivattaṃ adhidevañāṇadassanaṃ suvisuddhaṃ ahosi. Athāhaṃ bhikkhave, [PTS Page 305] [\q 305/] sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi: "akuppā me cetovimutti. Ayamantimā jāti, natthidāni punabbhavo" ti.

8. 2. 7. 5 Abhibhāyatana suttaṃ

(Sāvatthinidānaṃ)

1. Aṭṭhimāni bhikkhave, abhibhāyatanāni, katamāni aṭṭha: ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti, idaṃ paṭhamaṃ abhibhāyatanaṃ.

2. Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.

3. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.

[BJT Page 280] [\x 280/]

4. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ catutthaṃ abhibhāyatanaṃ.

5. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ pañcamaṃ abhibhāyatanaṃ.

6. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ. [PTS Page 306] [\q 306/]

7. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.

8. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Imāni kho bhikkhave, aṭṭhaabhibhāyatanānīni.