AN Book of Elevens 11.2.6 to 11.2.8 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

11. 2. 6 Aṭṭhakanāgara suttaṃ

Ekaṃ samayaṃ āyasmā ānando vesāliyaṃ viharati beluva gāmake. Tena kho pana samayena dasamo gahapati aṭṭhakanāgaro pāṭalīputtaṃ anuppatto hoti kenaci deva karaṇīyena. Atha kho dasamo gahapati aṭṭhakanāgaro yena kukkuṭārāmo yena aññataro bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ etadavoca: kahaṃ nu kho bhante āyasmā ānando etarahi viharati? Dassanakāmā hi mayaṃ bhante āyasmantaṃ ānandanti. Eso gahapati āyasmā ānando vesāliyaṃ viharati beluvagāmake ti.

Atha kho dasamo gahapati aṭṭhakanāgaro pāṭalīputte taṃ karaṇīyaṃ tīretvā yena vesāli beluvagāmako yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho dasamo gahapati aṭṭhakanāgaro [PTS Page 343] [\q 343/] āyasmantaṃ ānandaṃ etadavoca:

Atthi nu kho bhante ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhīṇaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti.

Atthi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti.

[BJT Page 648] [\x 648/]

Katamo ca pana bhante ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ muccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti.

Idha gahapati bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So iti paṭisaṃcikkhati: idampi kho paṭhamaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti. Tattha parinibbāyī anāvattidhammo tasmā lokā.

Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti. [PTS Page 344] [\q 344/]

Puna ca paraṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti sukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So iti paṭisaṃcikkhati: idampi kho dutiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhammanti pajānāti: so tattha ṭhito āsavānaṃ khayaṃ pāpunāti. No ce āsavānaṃ khayaṃ pāpunāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Puna ca paraṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti sukhaṃ tatiyaṃ jhānaṃ upasampajja viharati. So iti paṭisaṃcikkhati: idampi kho tatiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti: so tattha ṭhito āsavānaṃ khayaṃ pāpunāti. No ce āsavānaṃ khayaṃ pāpunāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Puna ca paraṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti sukhaṃ catutthaṃ jhānaṃ upasampajja viharati. So iti paṭisaṃcikkhati: idampi kho catutthaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti: so tattha ṭhito āsavānaṃ khayaṃ pāpunāti. No ce āsavānaṃ khayaṃ pāpunāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti.

[BJT Page 650] [\x 650/]

Puna ca paraṃ gahapati bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ disaṃ pharitvā viharati. Tathā tatiyaṃ disaṃ pharitvā viharati. Tathā catutthaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: ayampi kho mettā ceto vimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Ayampi kho gahapati tena bhagavatā jānatā [PTS Page 345] [\q 345/] passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti.

Puna ca paraṃ gahapati bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ disaṃ pharitvā viharati. Tathā tatiyaṃ disaṃ pharitvā viharati. Tathā catutthaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: Ayampi kho karuṇā ceto vimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Puna ca paraṃ gahapati bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ disaṃ pharitvā viharati. Tathā tatiyaṃ disaṃ pharitvā viharati. Tathā catutthaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati:

Ayampi kho muditā ceto vimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Puna ca paraṃ gahapati bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ disaṃ pharitvā viharati. Tathā tatiyaṃ disaṃ pharitvā viharati. Tathā catutthaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: ayampi kho upekkhā ceto vimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti.

[BJT Page 652] [\x 652/]

Puna ca paraṃ gahapati bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ayampi kho ākāsānañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No [PTS Page 346] [\q 346/] ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti.

Puna ca paraṃ gahapati bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ayampi kho viññāṇañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodha dhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ Pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Puna ca paraṃ gahapati bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ayampi kho ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodha dhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto tattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti.

[BJT Page 654] [\x 654/]

Evaṃ vutte dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca: seyyathāpi bhante ānanda puriso ekaṃ nidhimukhaṃ gavesanto sakideva ekādasa nidhimukhāni adhigaccheyya. Evameva kho ahaṃ bhante ekaṃ amatadvāraṃ gavesanto sakideva ekādasannaṃ1 amatadvārānaṃ alatthaṃ savaṇāya. Seyyathāpi bhante purisassa agāraṃ ekādasadvāraṃ, [PTS Page 347] [\q 347/] so tasmiṃ agāre āditte ekamekenapi dvārena sakkuṇeyya attānaṃ sotthiṃ kātuṃ.

Evameva kho ahaṃ bhante imesaṃ ekādasannaṃ amatadvārānaṃ ekamekenapi amatadvārena sakkuṇissāmi attānaṃ sotthiṃ kātuṃ. Ime hi nāma bhante aññatitthiyā ācariyassa ācariyadhanaṃ pariyesissanti. Kiṃ panāhaṃ āyasmato ānandassa pūjaṃ na karissāmīti.

Atha kho dasamo gahapati aṭṭhakanāgaro vesālikañca pāṭalīputtakañca bhikkhusaṅghaṃ sannipātetvā paṇītena khādanīyena bhojanīyena sahatvā santappesi sampavāresi. Ekamekañca bhikkhuṃ pacceka dussayugena acchādesi āyasmantañca ānandaṃ ticīvarena. Āyasmatā ca ānandassa pañcasataṃ vihāraṃ kārāpesīti.

11. 2. 7 Gopālaka suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ2. Katamehi ekādasahi. Idha bhikkhave gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā3 hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti. Na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti. Ye te usabhā gopitaro goparināyakā te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ, phātikattuṃ2.

1. Ekādasa amatadvārāni machasaṃ. 2. Phātiṃkātuṃ, machasaṃ. Phātikātuṃ syā. [Pts 3.] Sārethā. Machasaṃ.

[BJT Page 656] [\x 656/]

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi ekādasahi: [PTS Page 348] [\q 348/]

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā1 hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therārattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

1. Sāretā majasaṃ [BJT Page 658] [\x 658/]

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇamenaṃ1 cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati2.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇamenaṃ1 sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena [PTS Page 349] [\q 349/] gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇamenaṃ1 ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānendriyaṃ, ghānendriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇamenaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇamenaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyendriyaṃ, kāyendriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhu bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

1. Yatvādhikaraṇametaṃ sīmu 2. Cakkhundriye saṃvaraṃ nāpajjati machasaṃ.

[BJT Page 660] [\x 660/]

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: [PTS Page 350] [\q 350/] idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca.Na mettaṃ mano kammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tena atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.

Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ, phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako rūpaññū hoti. Lakkhaṇakusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī hoti, ye te usabhā gopitaro goparināyakā, te atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ, phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhamma vinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ katamehi ekādasahi:

[BJT Page 662] [\x 662/] [PTS Page 351] [\q 351/]

Idha bhikkhave bhikkhu rūpaññū hoti lakkhaṇa kusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, gocarakusalo hoti, sāvasesadohī hoti, ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni, catunnañca mahābhūtānaṃ upādāya rūpantī yathābhūtaṃ pajānāti, evaṃ kho bhikkhave bhikkhū rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu lakkhaṇakusalo hoti: idha bhikkhave bhikkhu 'kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ pajānāti, evaṃ kho bhikkhave bhikkhu lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byāntīkaroti, anabhāvaṃ gameti, uppannaṃ vyāpādavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannaṃ vihiṃsā vitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati.

Ghānenana ghandhaṃ ghāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghānendriyaṃ, ghānendriye saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyendriyaṃ, kāyendriye saṃvaraṃ āpajjati.

Manasā dhammaṃ viññāya na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa [PTS Page 352] [\q 352/] saṃvarāya āpajjati. Evaṃ kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti.

[BJT Page 664] [\x 664/] 5. Kathañca bhikkhave bhikkhu dhūmaṃ kattā hoti: idha bhikkhave bhikkhu yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhu bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā paripucchati, paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti ? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānīkaronti. Anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho bhikkhave bhikkhu titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ evaṃ kho bhikkhave bhikkhu pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu gocarakusalo hoti

10. Kathañca bhikkhave bhikkhu sāvasesadohī hoti: idha bhikkhave bhikkhu saddhā gahapatikā abhiṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ jānāti paṭiggahanāya. [PTS Page 353] [\q 353/] evaṃ kho bhikkhave bhikkhu sāvasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti.

[BJT Page 666] [\x 666/]

Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā tesu mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Mettaṃ manokammaṃ paccacupaṭṭhāpeti āvī ceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te atireka pūjāya pūjetā hoti.

Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitunti.

11. 2. 8 Paṭhama samādhi suttaṃ

(Sāvatthi) Atha kho sambahulā bhikkhu yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu bhagavantaṃ etadavocuṃ:

Siyā nu kho bhante bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ taṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti?

Siyā bhikkhave bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, [PTS Page 354] [\q 354/] na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ taṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

[BJT Page 668] [\x 668/]

Yathā kathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ taṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti?

Idha bhikkhave bhikkhu evaṃsaññī hoti: etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhāra samatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. Evaṃ kho bhikkhave siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.