AN Book of Elevens 11.3.38 to 11.3.40 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

11. 3. 38

Virāgānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ virāgānupassī viharituṃ. Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ virāgānupassī viharituṃ.

11. 3. 39

Nirodhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ nirodhānupassī viharituṃ. Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ nirodhānupassī viharituṃ.

11. 3. 40

Paṭinissaggānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ paṭinissaggānupassī viharituṃ. Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ paṭinissaggānupassī viharituṃ.