AN Book of Elevens 11.4.1

From Dhamma Wiki
Jump to navigation Jump to search

[BJT Page 682. [\x 682/] ] Rāgādipeyyālo

11. 4. 1 Rāgassa bhikkhave abhiññāya ekādasadhammā bhāvetabbā. Katame ekādasa: paṭhamaṃ jhāṇaṃ, dutiyaṃ jhāṇaṃ, tatiyaṃ jhāṇaṃ, catutthaṃ jhāṇaṃ, mettācetovimutti, karuṇācetovimutti, muditācetovimutti upekkhācetovimutti, ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ, rāgassa bhikkhave abhiññāya ime ekādasadhammā bhāvetabbāti.

11. 4. 210 Rāgassa bhikkhave pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya ime ekādasadhammā bhāvetabbāti. [PTS Page 361] [\q 361/]

11. 4. 11170 Dosassa pe mohassa pe kodhassa pe upanāhassa pe makkhassa pepalāsassa pe issāya pe macchariyassa pe māyāya pe sāṭheyyassa pe thambhassa pesārambhassa pe mānassa pe atimānassa pe madassa pepamāssa abhiññāya pe pariññāya pe parikkhayāya pepahānānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pecāgāya pe paṭinissaggāya ime ekādasadhammā bhāvetabbāti. Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti. Rāgādipeyyālo niṭṭhito.

Nava suttasahassāni bhīyo pañcasatāni ca, Sattapaññāsasuttāni 1 aṅguttarasamāyutāti.

Ekādasanipāto niṭṭhito. Aṅguttaranikāyo samatto. 1. Sattapaññāsasuttā machasaṃ.