AN Book of Fives 5.1.4.1 to 5.1.4.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

4. Sumanāvaggo 5. 1. 4. 1. (Sumanāsuttaṃ)

31. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. * Atha kho sumanā rājakumārī pañcahi rathasatehi pañcahi1 rājakumārisatehi parivutā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho sumanā rājakumārī bhagavantaṃ etadavoca: Idhassu bhante bhagavato dve sāvakā samasaddhā samasīlā samapaññā, eko dāyako eko adāyako, te kāyassa [PTS Page 033] [\q 33/] bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjeyyuṃ, devabhūtānampana nesaṃ bhante siyā viseso siyā nānākaraṇanti? Siyā sumane'ti bhagavā avoca.

Yo so sumane dāyako, so amuṃ adāyakaṃ devabhūto samāno pañcahi ṭhānehi adhigaṇhāti. Dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena. 2 Yo so sumane dāyako, so amuṃ adāyakaṃ devabhuto samāno imehi pañcahi ṭhānehi adhigaṇhāti 3

Sace pana te bhante tato cutā itthattaṃ āgacchanti, manussabhūtānaṃ pana tesaṃ bhante siyā viseso, siyā nānākaraṇanti? Siyā sumaneti bhagavā avoca.

Yo so sumane dāyako. So amuṃ adāyakaṃ manussabhuto samāno pañcahi ṭhānehi adhigaṇhāti: mānusakena4 āyunā, mānusakena vaṇṇena, mānusakena sukhena mānusakena yasena, mānusakena ādhipateyyena. Yo so sumane dāyako, so amuṃ adāyakaṃ manussabhuto samāno imehi pañcahi ṭhānehi adhigaṇhāti.

Sace pana te bhante ubho agārasmā anagāriyaṃ pabbajanti, pabbajitānaṃ pana nesaṃ5 bhante siyā viseso siyā nānākaraṇanti? Siyā sumaneti bhagavā avoca.

Yo so sumane dāyako, so amuṃ adāyakaṃ pabbajito samāno pañcahi ṭhānehi adhigaṇhāti: yācito'va bahulaṃ cīvaraṃ paribhuñjati appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjati, appaṃ ayācito. Yācito'va bahulaṃ senāsanaṃ paribhuñjati, appaṃ ayācito. Yācito'va bahulaṃ gilāna paccaya bhesajjaparikkhāraṃ paribhuñjati, appaṃ ayācito:

  • Syāma potthake ayaṃ pāṭho natthi, ekaṃ samayaṃ samayaṃ bhagavā sāvatthiyaṃ viharatijetavane anāthapiṇḍikassa ārāme machasaṃ

1. Pañcahi ca syā 2. Adhipateyyena syā 3. Adhigaṇhātīti syā. 4. Mānussakena sīmu 5. Tesaṃ sīmu.

[BJT Page 052] [\x 52/]

Yehi kho pana sabrahmacārīhi saddhiṃ viharati, tyāssa1 manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena, manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena, manāpeneva2 bahulaṃ manokammena samudācaranti, appaṃ Amanāpena. Manāpaṃ yeva3 upahāraṃ upaharanti, appaṃ [PTS Page 034] [\q 34/] amanāpaṃ yo so sumane dāyako, so amuṃ adāyakaṃ pabbajito samāno imehi pañcahi ṭhānehi adhigaṇhāti. 4

Sace pana te bhante ubho arahattaṃ pāpuṇanti, arahattappattānaṃ pana nesaṃ bhante siyā viseso siyā nānākaraṇanti?.

Ettha kho panesāhaṃ sumane na kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttinti. 5

Acchariyaṃ bhante, abbhutaṃ bhante. Yāvañcidaṃ bhante alameva dānāni dātuṃ, alaṃ puññāni kātuṃ, yatra hi nāma devabhūtassapi upakārāni puññāni, manussabhūtassapi upakārāni puññāni, pabbajitassapi upakārāni puññānīti. Idamavova bhagavā idaṃ vatvā6 sugato athāparaṃ etadavoca satthā: 1. Yathāpi cando vimalo gacchaṃ ākāsadhātuyā Sabbe tārā gaṇe loke ābhāya atirocati,

2. Tatheva sīlasampanno saddho purisapuggalo Sabbe maccharino loke cāgena atirocati.

3. Yathāpi megho thanayaṃ vijjumālī satakkaku Thalaṃ ninnaṃ ca pūreti abhivassaṃ vasundharaṃ,

4. Evaṃ dassana sampanno sammā sambuddhasāvako Macchariṃ adhigaṇhāti pañcaṭhānehi paṇḍito:

5. Āyunā yasasā veca vaṇṇena ca sukhena ca Sace bhoga paribbūḷho7 pecca sagge pamodatīti8

1. Tassa syā, machasaṃ 2. Manāpena syā, 3. Manāpaññe ca syā, 4. Adhigaṇhātīti machasaṃ, syā 5. Vimuttanti syā 6. Vatvāna machasaṃ, syā 7. Paribyuḷho machasaṃ 8. Sagge ca modati sīmu.

[BJT Page 054] [\x 54/] 5. 1. 4. 2 (Cundīsuttaṃ)

32. [PTS Page 035] [\q 35/] ekaṃ samayaṃ bhagavā rājagahe viharati kalandakanivāpe. Atha kho cundī rājakumārī pañcahi rathasatehi pañcahi ca kumāri satehi parivutā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho cundī rājakumārī bhagavantaṃ etadavoca:

Amhākaṃ bhante bhātā cundo nāma rājakumāro. So evamāha:"yadeva so hoti itthī vā puriso vā buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, so kāyassa bhedā parammaraṇā sugatiṃ yeca1 upapajjati, no duggatinni. "

Sāhaṃ bhante bhagavantaṃ pucchāmi: kathaṃ rūpe nu kho2 bhante satthari pasanno kāyassa bhedā parammaraṇā sugatiṃ yeva upapajjati, no duggatinti? Sāhaṃ bhante bhagavantaṃ pucchāmi: kathaṃ rūpe nu kho2 bhante dhamme pasanno kāyassabhedā parammaraṇā sugatiṃ yeva upapajjati, no duggatinti? Kathaṃ rūpe nu kho bhante saṅghe pasanno kāyassa bhedā parammaraṇā sugatiṃ yeva upapajjati, no duggatinti? Kathaṃ rūpesu sīlesu paripūrakāri kāyassa bhedā parammaraṇā sugatiṃ yeva1 saggaṃ lokaṃ uppajjati, no duggatinti?

Yāvatā cundi sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammā sambuddho. Ye kho cundi buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

Yāvatā cundi dhammā saṃkhatā vā asaṃkhatā vā virāgo tesaṃ aggamakkhāyati yadidaṃ madanimmadano pipāsavinayo3 ālayasamugghāto vaṭṭūpacchedo taṇhakkhayo virāgo nirodho nibbānaṃ. Ye kho [PTS Page 036] [\q 36/] cundi virāge dhamme pasannā. Agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti.

Yāvatā cundi saṅghā vā gaṇā vā tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā. Esa bhagavato sāvakasaṃgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Ye kho cundi saṃghe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

1. Sugatiññeva syā 2. Kathaṃ rūpe kho machasaṃ 3. Pipāsāvinayo sīmu.

[BJT Page 056] [\x 56/] Yāvatā cundī sīlāni, ariyakantāni1 tesaṃ aggamakkhāyati yadidaṃ akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhi saṃvattanikāni. Ye kho cundi ariyakantesu sīlesu paripūrakārino, agge te paripūrakārino. Agge kho pana paripūrakārīnaṃ aggo vipāko hotīti.

6. Aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ Agge buddhe pasannānaṃ dakkhiṇeyye anuttare,

7. Agge dhamme pasannānaṃ virāgūpasame sukhe Agge saṃghe pasannānaṃ puññakkhette anuttare,

8. Aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati Aggaṃ āyūca2 vaṇṇo ca yaso kitti sukhaṃ balaṃ

9. Aggassa dātā medhāvī aggadhammasamāhito Devabhūto manusso vā aggappatto pamodatīti.

5. 1. 4. 3. (Uggahasuttaṃ)

33. Ekaṃ samayaṃ bhagavā bhaddiye3 viharati jātiyā vane. Atha kho uggaho meṇḍaka nattā yena bhagavā tenupaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggaho meṇḍakanattā bhagavantaṃ etadavoca: Adhivāsetu me bhante bhagavā svātanāya attacatuttho [PTS Page 037] [\q 37/] bhattanti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho uggaho meṇḍakanattā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho bhagavā tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena uggahassa meṇḍakanattuno nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho uggaho meṇḍakanattā bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.

Atha kho uggaho meṇḍakanattā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggaho meṇḍakanattā bhagavantaṃ etadavoca:

1. Ariyakattāni sīlānimachasaṃ 2. Āyuñcasīmu. 3. Bhaddikeaṭṭhakathā.

[BJT Page 058] [\x 58/]

Imā me bhante kumāriyo patikulāni gamissanti. Ovadatu tāsaṃ bhante bhagavā, anusāsatu tāsaṃ bhante bhagavā, yaṃ tāsaṃ assa dīgharattaṃ hitāya sukhāyāti.

Atha kho bhagavā tā kumāriyo etadavoca: tasmātiha kumāriyo evaṃ sikkhitabbaṃ: yassa vo' mātā pitaro bhattuno dassanti atthakāmā hitesino anukampakā anukampaṃ upādāya, tassa bhavissāma pubbuṭṭhāyiniyo pacchānipātiniyo kiṃkārapaṭissā viniyo manāpacāriniyo piyavādiniyoti. Evaṃ hi vo kumāriyo sikkhitabbaṃ.

Tasmātiha kumāriyo evaṃ sikkhitabbaṃ ye te bhattu garuno bhavissanti mātāti vā pitāti vā samaṇabrāhmaṇāti vā, te sakkarissāma garukarissāma, 2 mānissāma, pūjessāma, abbhāgateva āsanodakena patipūjessāmāti3 evaṃ hi vo kumāriyo sikkhitabbaṃ.

Tasmātiha kumāriyo evaṃ sikkhitabbaṃ ye te bhattu abbhantarā kammantā uṇṇāti vā kappāsāti vā, tattha dakkhā bhavissāma analasā tatrūpāyāya vimaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātunti evaṃ hi vo kumāriyo sikkhitabbaṃ.

Tasmātīha kumāriyo evaṃ sikkhitabbaṃ: yo so bhattu abbhantaro antojano, dāsātivā pessāti [PTS Page 038] [\q 38/] vā kammakarāti vā, kammakarāti vā, tesaṃ katañca katato jānissāma, akatañca akatato jānissāma, gilānakānañca balābalaṃ jānissāma, khādanīyaṃ bhojanīyaṃ cassa paccayena vibhajissāmāti. 4 Evaṃ hi vo kumāriyo sikkhitabbaṃ. Tasmātiha kumāriyo evaṃ sikkhitabbaṃ: yaṃ bhattā āharissati dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā, taṃ ārakkhena5 guttiyā sampādessāma. Tassa bhavissāma adhuttī athenī asoṇḍī avināsikāyoti. Evaṃ hi vo kumāriyo sikkhitabbaṃ. Imehi kho kumāriyo pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ uppajjatīti.

10. Yo naṃ bharati sabbadā niccaṃ ātāpi ussuko Sabbakāmaharaṃ6 posaṃ bhattāraṃ nāti maññeti.

11. Na cāpi sotthi bhattāraṃ icchācārena rosaye7 Bhattu ca garuno sabbe paṭipujeti paṇḍitā.

12. Uṭṭhāhikā8 analasā saṃgahītaparijjanā Bhattu manāpā9 carati sambhataṃ anurakkhati.

13. Yā evaṃ vattatī nāri bhattucchandavasānugā Manāpā nāma te devā yattha sā upapajjatī ti.

1. Yassa kho sīmu 2. Garuṃ karissāma machasaṃ 3. Paṭipūjessāmāti syā, machasaṃ 4. Paccayaṃsena vibhajissāmāti syā, sī 5. Ārakkhāya sīmu 6. Sabbakāmakaraṃ, sīmu. 7. Issācārena rosaye syā, machasaṃ issāvādena [pts] 8. Uṭṭhāyikā syā, 9. Bhattumanāpaṃ machasaṃ

[BJT Page 060] [\x 60/] 5. 1. 4. 4 (Sīhasenāpatisuttaṃ)

34. Ekaṃ samayaṃ bhagavā vesālisaṃ viharati mahāvane kūṭāgāra sālāyaṃ. Atha kho sīho senāpati yena [PTS Page 039] [\q 39/] bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati bhagavantaṃ etadavoca:

Sakkā nu kho bhante sandiṭṭhikaṃ dānaphalaṃ paññāpetunti?

Sakkā sīhāti bhagavā avoca. Dāyako sīha dānapati bahuno janassa piyo hoti manāpo. Yampi sīha dāyako dānapati bahuno janassa piyo hoti manāpo, idampi sandiṭṭhikaṃ dānaphalaṃ.

Puna ca paraṃ sīha dāyakaṃ dānapatiṃ santo sappurisā bhajanti. Yampi sīha dāyakaṃ dānapatiṃ santo sappurisā bhajanti, idampi sandiṭṭhikaṃ dānaphalaṃ.

Puna ca paraṃ sīha dāyakassa dānapatino kalyāṇo kittisaddo abbhuggacchati. Yampi sīha dāyakassa dānapatino kalyāṇo kittisaddo abbhuggacchati, idampi sandiṭṭhikaṃ dānaphalaṃ.

Puna ca paraṃ sīha dāyako dānapati yaññadeva parisaṃ upasaṅkamati. Yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ, yadi samaṇaparisaṃ, visāradova1 upasaṅkamati amaṅkubhūto. Yampi sīha dāyako dānapati yaññadevaparisaṃ upasaṅkamati: yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapati parisaṃ, yadi samaṇaparisaṃ, visāradova upasaṅkamati amaṅkubhūto: idampi sandiṭṭhikaṃ dānaphalaṃ.

Puna ca paraṃ sīha dāyako dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yampi sīha dāyako dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Idaṃ2 samparāyikaṃ dānaphalanti.

Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca "yānimāni bhante bhagavatā cattāri sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṃ ettha bhagavato saddhāya gacchāmi. Ahampetāni jānāmi. Ahaṃ bhante dāyako dānapati bahuno janassa piyo manāpo. Ahaṃ bhante dāyako dānapati. , Maṃ santo sappurisā bhajanti. Ahaṃ bhante dāyako dānapati, mayhaṃ kalyāṇo kittisaddo ababhuggato: sīho senāpati dāyako kārako saṅghupaṭṭhākoti. Ahaṃ [PTS Page 040] [\q 40/] bhante dāyako dānapati, yaññadeva parisaṃ upasaṅkamāmi: yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapati parisaṃ, yadi samaṇaparisaṃ, visāradova upasaṅkamāmi amaṅkubhūto. Yānimāni bhante bhagavatā cattāri sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṃ ettha bhagavato saddhāya gacchāmi. Ahampetāni jānāmi. Yañca kho maṃ bhante bhagavā evamāha: 'dāyako sīha dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatī'ti etāhaṃ na jānāmi. Ettha ca panāhaṃ bhagavato saddhāya gacchāmī"ti. 1. Visārado machasaṃ 2. Idampi syā

[BJT Page 062] [\x 62/]

Evametaṃ sīha, eva metaṃ sīha, dāyako1 dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

14. Dadaṃ piyo hoti bhajanti naṃ bahū kittiñca pappoti yasobhivaḍḍati. Amaṅkubhūto parisaṃ vigāhati visārado hoti naro amaccharī.

15. Tasmā hi dānāni dadanti paṇḍitā vineyya maccheramalaṃ sukhesino, Te dīgharattaṃ tidive patiṭṭhitā devānaṃ sahavyataṃ gatā ramanti. 3 16. Katāvāsā katakusalā tato cutā4 sayaṃpabhā anuvicaranti nandanaṃ, 5 Te tattha nandanti ramanti modare samappitā kāmaguṇehi pañcahi Katvāna vākyaṃ asitassa tādino ramanti sagge sugatassa sāvakā'ti. 6

5. 1. 4. 5 (Dānānisaṃsasuttaṃ)

35. [PTS Page 041] [\q 41/] pañcime bhikkhave dāne ānisaṃsā. Katame pañca?

Bahuto janassa piyo hoti manāpo. Santo sappurisā bhajanti. Kalyāṇo kittisaddo abbhuggacchati. Gihīdhammā anapeto hoti. Kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho bhikkhave pañca dāne ānisaṃsāti.

17. Dadamāno piyo hoti sataṃ dhammaṃ anukkamaṃ, Santo naṃ bhajanti sappurisā7 saññatā brahmacārino. 18. Te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃ, Yaṃ so dhammaṃ idhaññāya parinibbāti anāsavoti. 8

5. 1. 4. 6 (Kāladānasuttaṃ)

36. Pañcimāni bhikkhave kāladānāni. Katamāni pañca? Āgantukassa dānaṃ deti. Gamikassa dānaṃ deti. Gilānassa dānaṃ deti. Dubbhikkhe dānaṃ deti. Yāni navasassāni navaphalāni, tāni paṭhamaṃ sīlavantesu patiṭṭhāpeti. Imāni kho bhikkhave pañca kāladānānīti.

1. Dāyako sīha sī 2. Yasassa vaḍḍhati syā yaso ca vaḍḍhati machasaṃ 3. Devānaṃ sahavyagatā ramanti te syā machasaṃ 4. Katāvakāsā katakusalā ito cutā machasaṃ, syā 5. Nandane syā 6. Ramanti sabbe sugatassa sāvakā syā 7. Santo naṃ sadā bhajanti syā machasaṃ 8. Parinibbātanāsavoti syā

[BJT Page 064. [\x 64/] ]

19. Kāle dadanti sappaññā vadaññū vītamaccharā Kālena dinnaṃ ariyesu ujubhutesu tādisu, Vippasanna manā tassa vipulā hoti dakkhiṇā,

20 Ye tattha anumodanti veyyāvaccaṃ karonni vā Na tesaṃ1 dakkhiṇā ūnā tepi puññassa bhāgino.

21. Tasmā dade va2 appaṭivānacitto yattha dinnaṃ mahapphalaṃ Puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti.

5. 1. 4. 7 (Bhojanasuttaṃ)

37. [PTS Page 042] [\q 42/] bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ pañca ṭhānāni deti. Katamāni pañca?

Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti. Paṭibhāṇaṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassavā, vaṇaṇaṃ datvā vaṇṇassa bhāgī hoti dibbassa vā mānussa vā, sukhaṃ datvā sukhassa bhāgī hoti dibbassa Vā mānusassa vā, paṭibhāṇaṃ datvā paṭibhānassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ imāni pañca ṭhānāni deti.

22. Āyudo balado dhīro vaṇaṇado paṭibhāṇado Sukhassa dātā medhāvī sukhaṃ so adhigacchati.

23. Āyuṃ datvā balaṃ vaṇṇaṃ sukhañca paṭibhāṇakaṃ Dighāyu yasavā hoti yattha yatthupapajjatīti.

5. 1. 4. 8 (Saddhasuttaṃ)

38. Pañcime bhikkhave saddhe kulaputte ānisaṃsā. Katame pañca? Ye te bhikkhave loke santo sappurisā, te saddhaṃ yeva8 paṭhamaṃ anukampanti, no tathā assaddhaṃ. Saddhaṃyeva paṭhamaṃ upasaṅkamantā upasaṅkamanti, no tathā assaddhaṃ saddhasseva paṭhamaṃ patigaṇhantā patigaṇhanti, no tathā assaddhaṃ saddhasseva paṭhamaṃ dhammaṃ desentā desenti, no tathā assaddhaṃ. Saddho kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 4 Ime kho bhikkhave pañca saddhe kulaputte ānisaṃsā. Seyyathāpi bhikkhave subhumiyaṃ cātummahāpathe5 mahānigrodho samannā pakkhīnaṃ paṭisaraṇaṃ hoti, evameva [PTS Page 043] [\q 43/] kho bhikkhave saddho kulaputto bahuno janassa paṭisaraṇaṃ hoti: bhikkhūnaṃ bhikkhunīnaṃ upasakānaṃ upāsikānanti.

1. Tesaṃdakkhiṇāūnā machasaṃ [pts 2.] Dade syā machasaṃ 3. Saddhaññeva machasaṃ syā 4. Uppajjati, sīmu 5. Catummahāpathe syā catumahāpathe machasaṃ.

[BJT Page 066] [\x 66/] 24. Sākhāpattaphalūpeto khandhimā ca mahādumo, Mūlavā phalasampanno patiṭṭhā hoti pakkhinaṃ.

25. Manorame āyatane sevanti naṃ vihaṅgamā, Chāyaṃ chāyatthikā1 yanti phalatthā phalabhojino.

26. Tatheva sīlampannaṃ saddhaṃ purisapuggalaṃ, Nivātavuttiṃ atthaddhaṃ sorataṃ sakhilaṃ muduṃ

27. Vītarāgā vītadosā vītamohā anāsavā, Puññakkhettāni lokasmiṃ sevanti tādisaṃ naraṃ.

28. Te tassa dhammaṃ desenti sabbadukkhā panūdanaṃ, Yaṃ so dhammaṃ idhaññāya parinibbāti anāsavoti2

5. 1. 4. 9 (Puttasuttaṃ)

39. Pañcimāni bhikkhave ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānaṃ. Katamāni pañca? Bhato vā no bharissati. Kiccaṃ vā no karissati. Kulavaṃso ciraṃ ṭhassati. Dāyajjaṃ paṭipajjati. Atha vā pana petātaṃ kālakatānaṃ dakkhiṇaṃ anuppadassatīti. Imāni kho bhikkhave pañca ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānanti.

29. Pañca ṭhānāni3 sampassaṃ puttaṃ icchanti paṇḍitā, Bhato vā no bharissati kiccaṃ vā no karissati

30. Kulavaṃso ciraṃ ṭhassati4 dāyajjaṃ paṭijjati, Athavā pana petānaṃ dakkhiṇaṃ anupadassati.

31. Ṭhānānetāni sampassaṃ puttaṃ icchanti paṇḍitā, Tasmā santo sappurisā kataññū katavedino,

32. Bharanti mātāpitaro pubbe katamanussaraṃ, [PTS Page 044] [\q 44/] karonti nesaṃ kiccāni yathā taṃ pubbakārinaṃ

33. Ovādakārī bhataposī kulavaṃsaṃ ahāpayaṃ, Saddho sīlena sampanno putto hoti pasaṃsiyoti

1. Chāyanthino sīmu. 2. Parinibbātanāsavoti syā 3. Pañcaṭṭhānāni syā 4. Tiṭṭhe machasaṃ, syā

[BJT Page 068] [\x 68/] 5. 1. 4. 10 (Mahāsālasuttaṃ)

40. Himavantaṃ bhikkhave pabbatarājaṃ nissāya mahāsālā pañcahi vaḍḍhihi vaḍḍhanti. Katamāhi pañcahi? Sākhāpattapalāsena vaḍḍhanti. Tacena vaḍḍhanti. Papaṭikāya vaḍḍhanti. Pheggunā vaḍḍhanti. Sārena vaḍḍhanti. Himavantaṃ bhikkhave pabbatarājaṃ nissāya mahāsālā imāhi pañcahi vaḍḍhīhi vaḍḍhanti. Evameva kho bhikkhave saddhaṃ kulapatiṃ1 nissāya antojano pañcahi vaḍḍhīhi vaḍḍhati. Katamāhi pañcahi? Saddhāya vaḍḍhati sīlena vaḍḍhati. Sutena vaḍḍhati cāgena vaḍḍhati. Paññāya vaḍḍhati. Saddhaṃ bhikkhave kulapatiṃ nissāya antojano imāhi pañcahi vaḍḍhīhi vaḍḍhatīti.

34. Yathā ca2 pabbato selo araññasmiṃ brahāvane, Taṃ rukkhā upanissāya vaḍḍhante te vanappatī.

35. Tatheva sīla sampannaṃ saddhaṃ kulapatiṃ3 idha4, Upanissāya vaḍḍhanti puttadārā ca bandhavā, Amaccā ñātisaṅghā ca ye cassa anujīvino.

36. Tassa sīlavato sīlaṃ cāgaṃ sucaritāni ca, Passamānānukubbanti ye bhavanti civakkhaṇā.

37. Idha dhammaṃ caritvāna maggaṃ sugatigāminaṃ, Nandino devalokasmiṃ modanti kāmakāminoti.

Sumanāvaggo catuttho.

Tassuddānaṃ: Sumanā cundī uggaho sīhadānānisaṃsayo Kāla bhojana saddhāya puttasālehi te dasāti.

1. Kulaputtaṃ machasaṃ 2. Yathāhi syāmachasaṃ. 3. Kulaputtaṃ machasaṃ, syā 4. Imaṃ machasaṃ