AN Book of Fives 5.2.1.1 to 5.2.1.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

2. Dutiyaṃ paṇṇāsakaṃ 1. Nīvaraṇavaggo 5. 2. 1. 1.

(Nīvaraṇasuttaṃ) 1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Pañcime bhikkhave āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Katame pañca?

Kāmacchando bhikkhave āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo. Vyāpādo bhikkhave āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo. Thīnamiddhaṃ bhikkhave āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ. Uddhaccakukkuccaṃ bhikkhave āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ. Vicikicchā bhikkhave āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.

Ime kho bhikkhave pañca āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. So vata bhikkhave bhikkhu, ime pañca āvaraṇe nīvaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe appahāya abalāya paññāya dubbalāya attatthaṃ vā ñassati, [PTS Page 064] [\q 64/] paratthaṃ vā ñassati, ubhayatthaṃ vā ñassati, uttariṃ vā1 manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatī'ti netaṃ ṭhānaṃ vijjati.

Seyyathāpi bhikkhave nadī pabbateyyā dūraṅgamā sīghasotā hārahāriṇī, tassā puriso ubhato naṅgalamukhāni vivareyya, evaṃ hi so bhikkhave majjhe nadiyā soto vikkhitto visaṭo byādinno na ceva2 dūraṅgamo assa, na sīghasoto, na hārahārī. Evameva kho bhikkhave so vata bhikkhu ime pañca āvaraṇe nivaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe appahāya abalāya paññāya dubbalāya attatthaṃ vā ñassati, paratthaṃ vā ñassati, ubhayatthaṃ vā ñassati, uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatī'ti netaṃ ṭhānaṃ vijjati.

1. Uttari vā machasaṃ 2. Neva machasaṃ

[BJT Page 102] [\x 102/]

So vata bhikkhave bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe pahāya balavatiyā paññāya attatthaṃ vā ñassati, paratthaṃ vā ñassati, ubhayatthaṃ vā ñassati, uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatī'ti ṭhānametaṃ vijjati.

Seyyathāpi bhikkhave nadī pabbateyyā dūraṅgamā sīghasotā hārahāriṇī, tassā puriso ubhato naṅgalamukhāni pidaheyya, evaṃ hi so bhikkhave majjhe nadiyā soto avikkhitto avisaṭo abyādinno dūraṅgamo ceva assa sīghasoto ca hārahārī ca. Evameva kho bhikkhave so vata bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe pahāya balavatiyā paññāya attatthaṃ vā ñassati, paratthaṃ vā ñassati. Ubhayatthaṃ vā ñassati, uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatī'ti ṭhānametaṃ vijjati. [PTS Page 065] [\q 65/]

5. 2. 1. 2. (Akusalarāsisuttaṃ) ) Sāvatthinidānaṃ:)

2. Akusalarāsīti bhikkhave vadamāno ime* pañcanīvaraṇe sammā Vadamāno Vadeyya. Kevalohayaṃ1 bhikkhave akusalarāsī yadidaṃ pañcanīvaraṇā. Katame pañca?

Kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, Vicikicchānīvaraṇaṃ.

Akusalarāsīti bhikkhave vadamāno ime pañcanīvaraṇe sammā vadamāno vadeyya. Kevalohayaṃ bhikkhave akusalarāsī yadidaṃ ime pañcanīvaraṇā'ti. 2

  • 'Imo' iti machasaṃ potthake na dissati.

1. Kevalohāyaṃ machasaṃ, kevalocāyaṃ syā 2. Ime pañcanīvaraṇānī'ti sīmu

[BJT Page 104] [\x 104/] 5. 2. 1. 3 (Padhāniyaṅgasuttaṃ)

(Sāvatthi nidānaṃ:) 3. Pañcimāni bhikkhave padhāniyaṅgāni. Katamāni pañca?

Idha bhikkhave bhikkhu saddho hoti saddahati tathāgatassa bodhiṃ: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvīkattā satthari vā viññūsu vā sabrahmacārīsu. Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahāṇāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Imāni kho bhikkhave pañca padhāniyaṅgānī'ti.

5. 2. 1. 4. (Asamaya samayasuttaṃ) (Sāvatthinidānaṃ)

4. Pañcime bhikkhave asamayā padhānāya. Katame pañca? [PTS Page 066] [\q 66/]

Idha bhikkhave bhikkhu jiṇṇo hoti jarāya abhibhūto. Ayaṃ bhikkhave paṭhamo asamayo padhānāya.

Puna ca paraṃ bhikkhave bhikkhu vyādhito hoti vyādhinā abhibhūto. Ayaṃ bhikkhave dutiyo asamayo padhānāya.

Puna ca paraṃ bhikkhave dubbhikkhaṃ hoti dussassaṃ dullabhapiṇḍaṃ na sukaraṃ uñchena paggahena yāpetuṃ. Ayaṃ bhikkhave tatiyo asamayo padhānāya.

Puna ca paraṃ bhikkhave bhayaṃ hoti aṭavīsaṅkopo1 cakkasamārūḷhā jānapadā pariyāyanti. Ayaṃ bhikkhave catuttho asamayo padhānāya.

Puna ca paraṃ bhikkhave saṅgho bhinno hoti. Saṅghe kho pana bhikkhave bhinne aññamaññaṃ akkosā ca honti, aññamaññaṃ paribhāsā ca honti, aññamaññaṃ parikkhepā ca honti, aññamaññaṃ pariccajanā2 ca honti. Tattha appasantā ceva nappasīdanti. Pasannānañca ekaccānaṃ aññathattaṃ hoti. Ayaṃ bhikkhave pañcamo asamayo padhānāya.

Ime kho bhikkhave pañca asamayā padhānāyā'ti.

1. Aṭavisaṅkopo sabbattha2. 2. Pariccajā machasaṃ syā.

[BJT Page 106] [\x 106/]

Pañcime bhikkhave samayā padhānāya. Katame pañca?

Idha bhikkhave bhikkhu daharo hoti. Yuvā susu kālakeso bhadrena yobbanena samannāgato paṭhamena vayasā. Ayaṃ bhikkhave paṭhamo samayo padhānāya.

Puna ca paraṃ bhikkhave bhikkhu appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Ayaṃ bhikkhave dutiyo samayo padhānāya.

Puna ca paraṃ bhikkhave subhikkhaṃ hoti susassaṃ [PTS Page 067] [\q 67/] sulabhapiṇḍaṃ, sukaraṃ uñjena paggahena yāpetuṃ. Ayaṃ bhikkhave tatiyo samayo padhānāya

Puna ca paraṃ bhikkhave manussā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhuhi sampassantā viharanti. Ayaṃ bhikkhave catuttho samayo padhānāya. Puna ca paraṃ bhikkhave saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsu viharati. Saṅghe kho pana bhikkhave samagge na ceva aññamaññaṃ akkosā honti. Na ca aññamaññaṃ paribhāsā honti. Na ca aññamaññaṃ parikkhepā honti. Na ca aññamaññaṃ pariccajanā honti. Tattha appasannā ceva pasīdanti. Pasannānañca bhiyyobhāvo1 hoti. Ayaṃ bhikkhave pañcamo samayo padhānāya.

Ime kho bhikkhave pañca samayā padhānāyā'ti.

5. 2. 1. 5 (Mātāputtasuttaṃ)

5. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ ubho mātāputtā vassāvāsaṃ upagamiṃsu bhikkhū ca bhikkhuṇī ca.

Te aññamaññassa abhiṇhaṃ dassanakāmā ahesuṃ. Mātāpi puttassa abhiṇhaṃ dassanakāmā ahosī. Putto'pi mātaraṃ abhiṇhaṃ dassanakāmo ahosi. Tesaṃ abhiṇhaṃ dassanā saṃsaggo ahosi. Saṃsagge sati vissāso ahosi. Vissāse sati otāro ahosi. Te otiṇṇacittā sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methutaṃ dhammaṃ patiseviṃsu.

Atha kho sambahulā bhikkhu yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: 'idha bhante sāvatthiyaṃ ubho mātā puttā vassāvāsaṃ upagamiṃsu bhikkhu ca bhikkhuṇī ca. Te aññamaññassa [PTS Page 068] [\q 68/] abhiṇhaṃ dassanakāmā ahesuṃ. Mātāpi puttassa abhiṇhaṃ dassanakāmā ahosi. Puttopi mātaraṃ abhiṇhaṃ dassanakāmo ahosi. Tesaṃ abhiṇhaṃ dassanā saṃsaggo ahosi. Saṃsagge sati vissāso ahosi. Vissāse sati otāro ahosī. Te otiṇṇacittā sikkhāṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patiseviṃsu'ti.

1. Bhīyobhāvo sīmu.

[BJT Page 108. [\x 108/] ]

Kinnu so bhikkhave moghapuriso maññati na mātā putte sārajjati putto vā pana mātarī'ti.

Nāhaṃ bhikkhave aññaṃ ekarūpampi samanu passāmi yaṃ1 evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya, yathayidaṃ bhikkhave itthirūpaṃ. Itthirūpe bhikkhave sattā rattā gathitā giddhā mucchitā ajjhopannā. Te dīgharattaṃ socanti itthirūpavasānugā.

Nāhaṃ bhikkhave aññaṃ ekasaddampi samanupassāmi yaṃ evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya, yathayidaṃ bhikkhave itthisaddo. Itthisadde bhikkhave sattā rattā gathitā giddhā mucchitā ajjhopannā. Te dīgharattaṃ socanti itthisaddavasānugā.

Nāhaṃ bhikkhave aññaṃ ekagandhampi samanupassāmi yaṃ evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya, yathayidaṃ bhikkhave itthigandho. Itthigandhe bhikkhave sattā rattā gathitā giddhā mucchitā ajjhopannā. Te dīgharattaṃ socanti itthigandhavasānugā.

Nāhaṃ bhikkhave aññaṃ ekarasampi samanupassāmi yaṃ evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya, yathayidaṃ bhikkhave itthiraso. Itthirase bhikkhave sattā rattā gathitā giddhā mucchitā ajjhopannā. Te dīgharattaṃ socanti itthirasavasānugā.

Nāhaṃ bhikkhave aññaṃ ekaphoṭṭhabbampi samanupassāmi yaṃ evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya, yathayidaṃ bhikkhave itthipoṭṭhabbo. Itthipoṭṭhabbe bhikkhave sattā rattā giddhā gathitā mucchitā ajjhopannā. Te dīgharattaṃ socanti itthipoṭṭhabbavasānugā.

Itthi bhikkhave gacchantī'pi purisassa cittaṃ pariyādāya tiṭṭhati. Ṭhitā'pi nisinnā'pi2sayānā'pi hasanti'pi bhaṇantī'pi gāyantī'pi rodantī'pi ugghānitā'pi 3 matā'pi purisassa cittaṃ pariyādāya tiṭṭhati. Yampi taṃ bhikkhave sammā vadamāno vadeyya samannapāso mārassā'ti. [PTS Page 069] [\q 69/]

1. Salalape asihatthena pisācenapi sallape, Āsīvisampi āside yena daṭṭho na jīvati

2. Natveva eko ekāya mātugāmena sallape, Muṭṭhassatiṃ tā bandhanti pekkhitena sitena ca,

3. Athopi dunnivatthena mañjunā bhaṇitena ca, Neso jano suvāsīdo4 api ugghānito5 mato.

4. Pañcakāmaguṇā ete itthirūpasmiṃ dissare, Rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā.

5. Tesaṃ kāmoghavuḷhānaṃ kāme aparijānataṃ, Kālaṃ gatiṃ6 bhavābhavaṃ saṃsārasmiṃ purakkhatā.

6. Ye ca kāme pariññāya caranti akutobhayā, Te ve pāragatā loke ye pattā āsavakkhaya'nti.

1. (Yaṃ) machasaṃ natthi 2. Nipannāpi syā 3. Ugghātitāpi syā, machasaṃ 4. Svāsīsado machasaṃ svāsadedā syā, 5. Ugghātito syā machasaṃ 6. Gati machasaṃ

Piṭu aṃka:110

5. 2. 1. 6 (Upajjhāyasuttaṃ) (Sāvatthinidānaṃ:)

6. Atha kho aññataro bhikkhu yena sako upajjhāyo tenupasaṅkami. Upasaṅkamitvā sakaṃ upajjhāyaṃ etadavoca: 'etarahi me bhante madhurakajāto ceva kāyo. Disā ca me na pakkhāyanti. Dhammā ca maṃ nappaṭibhanti. Thīnamiddhaṃ ca me cittaṃ pariyādāya tiṭṭhati. Anabhirato ca brahmacariyaṃ carāmi. Atthi ca me dhammesu vicikicchā'ti.

Atha kho so bhikkhu taṃ saddhivihārikaṃ bhikkhuṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

Ayaṃ bhante bhikkhu evamāha: 'etarahi me bhante madhurakajāto veca kāyo. Disā ca me napakkhāyanti. Dhammā ca maṃ nappaṭibhanti. Thīnamiddhaṃ ca me cittaṃ pariyādāya tiṭṭhati. Anabhirato ca brahamacariyaṃ carāmi. Atthi ca me dhammesu vicikicchā'ti. [PTS Page 070] [\q 70/]

Evaṃ hetaṃ bhikkhu hoti indriyesu aguttadvārassa, bhojane amattaññuno, jāgariyaṃ ananuyuttassa, avipassakassa kusalānaṃ dhammānaṃ, pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ ananuyuttassa viharato yaṃ madhurakajāto ceva kāyo hoti, disā cassa na pakkhāyanti, dhammā ca taṃ nappaṭibhanti. , Thīnamiddhaṃ cassa cittaṃ pariyādāya tiṭṭhati, anabhirato ca brahmacariyaṃ carati, hoti cassa dhammesu vicikicchā.

Tasmātiha te bhikkhu evaṃ sikkhitabbaṃ: 'indriyesu guttadvāro bhavissāmi, bhojane mattaññu, jāgariyaṃ anuyutto, vipassako kusalānaṃ dhammānaṃ, pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ anuyutto viharissāmi'ti, " evaṃ hi te bhikkhu sikkhitabbanti,

Atha kho so bhikkhu bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho so bhikkhu eko vupakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseca yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇa jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsi aññataro ca pana so bhikkhu arahataṃ ahosi.

Piṭu aṃka:112

Atha kho so bhikkhu arahattappatto yena sako upajjhāyo tenupasaṅkami. Upasaṅkamitvā sakaṃ upajjhāyaṃ etadavoca: 'etarahi me bhante natveva 1 madhurakajāto kāyo. Disā ca me pakkhāyanti. Dhammā ca maṃ paṭibhanti. Thīnamiddhaṃ ca me cittaṃ na pariyādāya tiṭṭhati abhirato ca brahmacariyaṃ carāmi natthi ca me dhammesu vicikicchā'ti.

Atha kho so bhikkhu taṃ saddhivihārikaṃ bhikkhuṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā [PTS Page 071] [\q 71/] bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

Ayaṃ bhante bhikkhu evamāha'etarahi me bhante natveva1 madhurakajāto kāyo. Disā ca me pakkhāyanti. Dhammā ca maṃ paṭibhanti. Thīnamiddhaṃ ca me cittaṃ pariyādāya na tiṭṭhati. Abhirato ca brahmacariyaṃ carāmi. Natthi ca me dhammesu vicikicchā'ti.

Evaṃ hi taṃ bhikkhu hoti indriyesu guttadvārassa, bhojane mattaññuno, jāgariyaṃ anuyuttassa, vipassakassa kusalānaṃ dhammānaṃ, pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ anuyuttassa viharato, yaṃ na ceva madhurakajāto kāyo hoti, disā cassa pakkhāyanti, dhammā ca taṃ paṭibhanti, thīnamiddhaṃ cassa cittaṃ na pariyādāya tiṭṭhati, abhirato ca brahmacariyaṃ carati, na cassa hoti dhammesu vicikicchā. Tasmātiha vo bhikkhave evaṃ sikkhitabbaṃ: 'indriyesu guttadvārā bhavissāma, bhojane mattaññuno, jāgariyaṃ anuyuttā, vipassakā kusalānaṃ dhammānaṃ, pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ anuyuttā viharissāmā'ti evaṃ hi vo bhikkhave sikkhitabbanti.

5. 2. 1. 7 (Ṭhānasuttaṃ) (Sāvatthinidānaṃ)

7. Pañcimāni bhikkhave ṭhānāni abhiṇhaṃ paccavekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. Katamāni pañca?

Jarādhammomhi jaraṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

Vyādhidhammomhi vyādhiṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

Maraṇadhammomhi maraṇaṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

1. Na ceva syā, machasaṃ

[BJT Page 114] [\x 114/]

'Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo'ti abhiṇhaṃ paccavekkhitabbaṃ [PTS Page 072] [\q 72/] itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

'Kammassakomhi kammadāyādo kammayoni kammabandhū kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmī'ti abhiṇhaṃ paccacekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

Kiñca bhikkhave atthavasaṃ paṭicca 'jarādhammomhi jaraṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. ? Atthī bhikkhave sattānaṃ yobbane yobbanamado yena madena mattā kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato yo yobbane yobbanamado so sabbaso vā pahīyati, tanu vā pana hoti. Idaṃ kho bhikkhave atthavasaṃ paṭicca 'jarādhammomhi jaraṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. Kiñca bhikkhave atthavasaṃ paṭicca'vyādhidhammomhi vyādhiṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā vā purisena vā gahaṭṭhena vā pabbajitena vā? Atthi bhikkhave sattānaṃ ārogye ārogyamado yena madena mattā kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato yo ārogye ārogyamado so sabbaso vā pahīyati, tanu vā pana hoti. Idaṃ kho bhikkhave atthavasaṃ paṭicca 'vyādhidhammomhi vyādhiṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

Kiñca bhikkhave atthavasaṃ paṭicca 'maraṇadhammomhi maraṇaṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā? Atthi bhikkhave sattānaṃ jīvite jīvitamado yena madena mattā kāyena duccaritaṃ caranti vācāya [PTS Page 073] [\q 73/] duccaritaṃ caranti manasā duccaritaṃ caranti. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato yo jīvite jīvitamado so sabbaso vā pahīyati, tanu vā pana hoti. Idaṃ kho bhikkhave atthavasaṃ paṭicca 'maraṇadhammomhi maraṇaṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthīyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

[BJT Page 116] [\x 116/]

Kiñca bhikkhave atthavasaṃ paṭicca 'sabbehi me piyehi manāpehi nānābhāvo vinābhāvo'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā? Atthi bhikkhave sattānaṃ piyesu jandarāgo yena rāgena rattā kāyena duccaritaṃ caranti cāvāya duccaritaṃ caranti manasā duccaritaṃ caranti. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato yo piyesu chandarāgo so sabbaso vā pahīyati, tanu vā pana hoti. Idaṃ kho bhikkhave atthavasaṃ paṭicca 'sabbehi me piyehi manāpehi nānābhāvo vinābhāvo'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

Kiñca bhikkhave atthavasaṃ paṭicca 'kammassakomhi kammadāyādo kammayonī kammabandhū kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmi'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā?. Atthi bhikkhave sattānaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato sabbaso vā taṃ pahīyati, tanu vā pana hoti idaṃ kho bhikkhave atthavasaṃ paṭicca 'kammassakomhi kammadāyādo kammayonī kammabandhū kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmi'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

Sa kho so bhikkhave ariyasāvako iti paṭisañcikkhati: [PTS Page 074] [\q 74/] na kho ahaññeveko jarādhammo jaraṃ anatīto atha kho yāvatā sattānaṃ āgati gati cuti uppatti, sabbe sattā jarādhammā jaraṃ anatītā'ti tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati. So taṃ maggaṃ āsevati, bhāveti, bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanā pahīyanti, 1 anusayā vyantīhonti.

Na kho ahaññeveko vyādhidhammo vyādhiṃ anatīto, atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbe sattā vyādhiṃ anatītā'ti tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati, so taṃ maggaṃ āsevati, bhāveti, bahulikaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanā pahīyanti. 1Anusayā vyanti honti.

1. Saṃyojanāni pahīyanti syā saṃyojanāni sabbaso pahīyanti. Machasaṃ. [BJT Page 118] [\x 118/]

'Na kho ahaññeveko maraṇadhammo maraṇaṃ anatīto, atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbe sattā maraṇadhammā maraṇaṃ anatītā'ti tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanā pahīyanti. Anusayā vyanti honti.

'Na kho mayhamevekassa sabbeheva piyehi manāpehi nānābhāvo vinābhāvo, atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbesaṃ sattānaṃ manāpehi nānābhāvo vinābhāvo'ti tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanā pahīyanti. Anusayā vyantīhonti. 'Na kho ahaññeveko kammassakomhi kammadāyādo kammayonī kammabandhū kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmi, atha kho yāvatā sattānaṃ āgati gati cuti upapatti. Sabbe sattā kammassakā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā, yaṃ kammaṃ karissanti kalyāṇaṃ vā pāpakaṃ vā, tassa dāyādā [PTS Page 075] [\q 75/] bhavissantī'ti tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati. So taṃ maggaṃ āsevati, bhāveti, bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanā pahīyanti. Anusayā vyantīhontī'ti.

7. Vyādhidhammā jarādhammā atho maraṇadhammino, Yathā dhammā tathā santā1 jigucchanti puthujjanā.

8. Ahañcetaṃ jiguccheyyaṃ evaṃ dhammesu pāṇisu, Na metaṃ patirūpassa mama evaṃ vihārino.

9. Sohaṃ evaṃ viharanto ñatvā dhammaṃ nirūpadhiṃ, Ārogye yobbanasmiñca jīvitasmiñca ye madā,

10. Sabbe made abhibhosmi nekkhammaṃ daṭṭhu khemato Tassa me ahu ussāho nibbānaṃ abhipassato.

11. Nāhaṃ bhabbo etarahi kāmāni patisevituṃ, Anivattī bhavissāmi brahmacariyaparāyaṇoti.

Sattā machasaṃ

[BJT Page 120] [\x 120/]

5. 2. 1. 8. ( Licchavikumārasuttaṃ) 8. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kuṭāgārasālāyaṃ. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya vesāliyaṃ piṇḍāya pāvisi. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto mahāvanaṃ ajjhogahetvā1 aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

Tena kho pana samayena sambahulā licchavikumārakā sajjāni dhanūni ādāya kukkurasaṅghaparivutā mahāvane anucaṅkamamānā anuvicaramānā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ divāvihāraṃ. 2 Disvāna sajjāni dhanūni nikkhipitvā kukkurasaṅghaṃ ekamantaṃ uyyojetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ [PTS Page 076] [\q 76/] abhivādetvā tuṇhībhūtā tuṇhībhūtā pañjalikā bhagavantaṃ payurupāsanti.

Tena kho pana samayena mahānāmo licchavi mahāvane jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasa te licchavikumārake tuṇhībhūte tuṇhībhūte pañjalike bhagavantaṃ payurupāsante. Disvā yena bhagavā tenusaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo licchavi udānaṃ udānesi: bhavissanti vajjī, bhavissanti vajjī'ti.

Kiṃ pana tvaṃ mahānāma evaṃ vadesi 'bhavissanti vajjī bhavissanti vajjī'ti.

"Ime bhante licchavikumārakā caṇḍā pharusā apajahā3ti. Yāni'pi tāti kulesu pahenakāni4 pahīyanti ucchūni vā badarāti vā pūvāti vā modakāti vā saṅgulikāti5 vā, tāni vilumpitvā vilumpitvā khādanti. Kulitthīnampi kulakumārīnampi pacchāliyaṃ6 khipanti. Te' dānime tuṇhībhūtā tuṇhībhūtā pañjalikā bhagavantaṃ payirupāsantī'ti.

Yassa kassaci mahānāma kulaputtassa pañcadhammā saṃvijjanti, yadi vā rañño khattiyassa muddhābhisittassa7, yadi vā raṭṭhikassa8 pettanikassa, yadi vā senāya senāpatikassa, yadi vā gāmagāmikassa9, yadi vā pūgagāmaṇikassa, ye vā pana kulesu paccekādhipaccaṃ kārenti, vuddhiyeva pāṭikaṅkhā, no parihāni. Katame pañca?

Idha mahānāma kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābala paricitehi sedāvakkhittehi dhammikehi dhammaladdhehi mātāpitaro sakkaroti garu10karoti māneti [PTS Page 077] [\q 77/] pūjeti. Tamenaṃ mātāpitaro sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti: 'ciraṃ jīva, dīghamāyuṃ pālehī'ti. Mātāpitānukampitassa mahānāma kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni.

1. Ajjhogāhetvā machasaṃ 2. 'Divāvihāraṃ machasaṃ natthi 3. Apānubhā machasaṃ apāṭubhā syā 4. Pahīṇakāni syā, pahīnakāni sīmu. 5. Saṃkulikāti machasaṃ saṃkhalikāti vā sīmu. 6. Pacchaliyaṃ katthaci. 7. Muddhāvasittassa, katthaci 8. Raṭṭhakassa sīmu. 9. Gāmagāmaṇikassa machasaṃ 10. Garuṃ machasaṃ.

[BJT Page 122] [\x 122/]

Puna ca paraṃ mahānāma kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi puttadāradāsakammakaraporise sakkaroti, garukaroti, māneti, pūjeti. Tamenaṃ puttadāradāsakammakaraporisā sakkatā garukatā mānitā, pūjitā kalyāṇena manasā anukampanti: 'ciraṃ jīva, dighamāyuṃ pālehī'ti. Puttadāradāsakammakaraporisānukampitassa mahānāma kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni.

Puna ca paraṃ mahānāma kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi khettakammantasāmantasaṃvohāre1 sakkaroti, garukaroti, māneni, pūjeti. Tamenaṃ khettakammantasāmantasaṃvohārā sakkatā garukatā mānitā pujitā kalyāṇena manasā anukampanti: 'ciraṃ jīva, dighamāyuṃ pālehī'ti. Khettakammantasāmantasaṃvohārānukampitassa mahānāma kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni.

Puna ca paraṃ mahānāma, kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yāvatā balipaṭiggāhikā devatā sakkaroti, garukaroti, māneti, pūjeti. Tametaṃ balipaṭiggāhikā devatā sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti:ciraṃ jīva, dīghamāyuṃ pālehī'ti. Devatānukampitassa mahānāma kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni. Puna ca paraṃ mahānāma kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi samaṇabrāhmaṇe sakkaroti garukaroti, māneti, pūjeti. Tamenaṃ samaṇabrāhmaṇā sakkatā garukatā mānitā pujitā kalyāṇena manasā anukampanti:'ciraṃ jīva, dīghamāyuṃ pālehī'ti. Samaṇabrāhmaṇānukampitassa [PTS Page 078] [\q 78/] mahānāma kulaputtassa vuddhiyeva Pāṭikaṅkhā, no parihāni.

Yassa kassaci mahānāma kulaputtassa ime pañca dhammā saṃvijjanti, yadi vā rañño khattiyassa muddhābhisittassa yadi vā raṭṭhikassa pettanikassa yadi vā senāya senāpatikassa yadi vā gāmagāmikassa yadi vā pugagāmaṇikassa, ye vā pana kulesu paccekādhipaccaṃ kārenti, vuddhiyeva pāṭikaṅkhā, no parihānī'ti,

1. Sāmattasabyehāre machasaṃ

[BJT Page 124] [\x 124/]

12. Mātāpitukiccakaro puttadārahito sadā, Anto janassa atthāya ye cassa upajivino,

13. Ubhinnaṃ yeva1 atthāya vadaññū hoti sīlavā, Ñātīnaṃ pubbapetānaṃ diṭṭhadhamme ca jīvinaṃ, 2

14. Samaṇānaṃ brāhmaṇānaṃ devatānaṃ ca paṇḍito, Vittisañjanano hoti dhammena gharamāvasaṃ.

15. So karitvāna kalyāṇaṃ pujjo hoti pasaṃsiyo. Idha ceva naṃ3 pasaṃsanti pecca sagge ca modatī'ti4

5. 2. 1. 9 (Paṭhamabuḍḍhapabbajitasuttaṃ) (Sāvatthinidānaṃ:)

9. Pañcahi bhikkhave dhammehi samannāgato dullabho buḍḍhapabbajito. Katamehi pañcahi? Dullabho bhikkhave buḍḍhapabbajito nipuṇo, dullabho ākappasampanno, dullabho bahussuto, dullabho dhammakathiko, dullabho vinayadharo.

Imehi kho bhikkhave pañcahi dhammehi samannāgato dullabho buḍḍhapabbajito'ti.

5. 2. 1. 10 Dutiyabuḍḍhapabbajita suttaṃ (Sāvatthinidānaṃ:)

10. Pañcahi bhikkhave dhammehi samannāgato dullabho buḍḍhapabbajito. Katamehi pañcahi? Dullabho bhikkhave buḍḍhapabbajito suvaco, dullabho [PTS Page 079] [\q 79/] suggahītaggāhī, dullabho padakkhiṇaggāhī, dullabho dhammakathiko, dullabho vinayadharo.

Imehi kho bhikkhave pañcahi dhammehi samannāgato dullabho buḍḍhapabbajito'ti.

Nīvaraṇavaggo paṭhamo.

Tassuddānaṃ

Āvaraṇaṃ rāsi aṅgāni samayaṃ mātuputtikā, Upajjhā ṭhānaṃ kumārā licchavī apare duve'ti.

1. Ceva machasaṃ 2. Diṭṭhe dhamme ca jīvataṃ machasaṃ jīvitaṃ syā. 3. Idhevanaṃ machasaṃ 4. Sagge pamodati machasaṃ