AN Book of Fives 5.4.2.1 to 5.4.2.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

2. Āghātavaggo 5. 4. 2. 1 (Paṭhama āghātapaṭivinayasuttaṃ) (Sāvatthinidānaṃ) 11. Pañcime bhikkhave. Āghātapaṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca:

Yasmiṃ bhikkhave, puggale āghāto jāyetha, mettā tasmiṃ puggale bhāvetabbā. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

Yasmiṃ bhikkhave, puggale āghāto jāyetha, karuṇā tasmiṃ puggale bhāvetabbā. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

Yasmiṃ bhikkhave, puggale āghāto jāyetha, upekkhā tasmiṃ puggale bhāvetabbā. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

[PTS Page 186] [\q 186/]

Yasmiṃ bhikkhave, puggale āghāto jāyetha, asati amanisikāro tasmiṃ puggale āpajjitabbā. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

Yasmiṃ bhikkhave, puggale āghāto jāyetha, kammassakatā tasmiṃ puggale adhiṭṭhātabbā: "kammassako ayamāyasmā1 kammadāyādo kammayonī kammabandhū kammapaṭisaraṇo. Yaṃ kammaṃ karissati kalyāṇaṃ vā pāpakaṃ vā, tassa dāyādo bhavissatī"ti. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

Ime kho bhikkhave, pañca āghātapaṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabboti. 5.4.2.2. (Dutiya āghātapaṭivinayasuttaṃ) (Sāvatthinidānaṃ) 12. Tatra kho āyasmā sāriputto bhikkhū āmantehi āvuso bhikkhavoti. 2 Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

1. Ayaṃ āyasmā sīmu 2. Bhikkhaveti machasaṃ

[BJT Page 304] [\x 304/]

Pañcime āvuso, āghātapaṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca:

Idhāvuso, ekacco puggalo aparisuddhakāyasamācāro hoti parisuddhavacīsamācāro. Evarūpepi āvuso, puggale āghāto paṭivinetabbo.

Idha pana āvuso, ekacco puggalo aparisuddhavacīsamācāro hoti parisuddhakāyasamācāro. Evarūpepi āvuso, puggale āghāto paṭivinetabbo. Idha pana āvuso, ekacco puggalo aparisuddhakāyasamācāro hoti aparisuddhavacīsamācāro, labhati ca kālena kālaṃ cetaso vivaraṃ, cetaso pasādaṃ. Evarūpepi āvuso, puggale āghāto paṭivinetabbo.

Idha pana āvuso, ekacco puggalo aparisuddhakāyasamācāro hoti aparisuddhavacīsamācāro, na ca labhati [PTS Page 187] [\q 187/] kālena kālaṃ cetaso vivaraṃ, cetaso pasādaṃ. Evarūpepi āvuso puggale āghāto paṭivinetabbo.

Idha pana āvuso, ekacco puggalo parisuddhakāyasamācāro hoti parisuddhavacīsamācāro, labhati ca kālena kālaṃ cetaso vivaraṃ, cetaso pasādaṃ. Evarūpepi āvuso, puggale āghāto paṭivinetabbo.

Tatrāvuso, yvāyaṃ puggalo aparisuddhakāyasamācāro parisuddhavacīsamācāro, kathaṃ tasmiṃ puggale āghāto paṭivinetabbo?

Seyyathāpi āvuso, bhikkhu paṃsukūliko rathiyāya nantakaṃ disvā vāmena pādena niggahetvā 1 dakkhiṇena pādena vitthāretvā 2 yo tattha sāro taṃ paripāṭetvā 3 ādāya pakkameyya; evameva kho āvuso, 4 yvāyaṃ puggalo aparisuddhakāyasamācāro parisuddhavacīsamācāro, yāssa aparisuddhakāyasamācāratā, na sāssa tasmiṃ samaye manasikātabbā. Yā ca khvāssa parisuddhavacīsamācāratā, sāssa tasmiṃ samaye manasikātabbā. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

Tatrāvuso, yvāyaṃ puggalo aparisuddhavacīsamācāro parisuddhakāyasamācāro, kathaṃ tasmiṃ puggale āghāto paṭivinetabbo?

Seyyathāpi āvuso, pokkharaṇī sevālapaṇakapariyonaddhā, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So taṃ pokkharaṇiṃ ogāhetvā ubhohi hatthehi iticitica sevālapaṇakaṃ apabyūhitvā 5 añjalinā pivitvā pakkameyya, evameva kho [PTS Page 188] [\q 188/] āvuso yvāyaṃ puggalo aparisuddhavacīsamācāro parisuddhakāyasamācāro, yāssa aparisuddhavacīsamācāratā, na sāssa tasmiṃ samaye manasikātabbā. Yā ca khvāssa parisuddhakāyasamācāratā, sāssa Tasmiṃ samaye manasikātabbā. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

1. Niggaṇhitvā machasaṃ 2. Pattharitvā machasaṃ, syā. 3. Paripātetvā machasaṃ, syā. 4. Khvāvuso machasaṃ 5. Apaviyūhitvā machasaṃ, syā. Apabbuhitvātipi pāṭho. [BJT Page 306] [\x 306/] Tatrāvuso, yvāyaṃ puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro, labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ, kathaṃ tasmiṃ puggale āghāto paṭivinetabbo?

Seyyathāpi āvuso parittaṃ gopadake 1 udakaṃ, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. Tassa evamassa: "idaṃ kho parittaṃ gopadake udakaṃ, svāhaṃ añjalinā vā pivissāmi bhājanena vā, khobhessāmīpi taṃ, loḷessāmīpi taṃ, apeyyampi taṃ karissāmi. Yannūnāhaṃ catuguṇḍiko 2 nipatitvā gopītakaṃ pivitvā pakkameyyanti. So catuguṇḍiko nipatitvā gopītakaṃ pivitvā pakkameyya. Evameva kho āvuso, yvāyaṃ puggalo aparisuddhakāyasamācāro, aparisuddhavacīsamācāro, labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ, yāssa aparisuddhakāyasamācāratā, na sāssa tasmiṃ samaye manasikātabbā. Yāpissa aparisuddhavacīsamācāratā, na sāpissa tasmiṃ samaye manasikātabbā. Yaṃ ca kho so labhati kālena kālaṃ cetaso [PTS Page 189] [\q 189/] vivaraṃ cetaso pasādaṃ, tadevassa 3 tasmiṃ samaye manasikātabbaṃ. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

Tatrāvuso, yvāyaṃ puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro, labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ, kathaṃ tasmiṃ puggale āghāto paṭivinetabbo?

Seyyathāpi āvuso, puriso ābādhiko dukkhito bāḷhagilāno addhānamaggapaṭipanno, tassa purato pissa dūre gāmo, pacchato pissa dūre gāmo, so na labheyya sappāyāni bhojanāni, na labheyya sappāyāni bhesajjāni, na labheyya patirūpaṃ upaṭṭhākaṃ, na labheyya gāmantanāyakaṃ. Tamenaṃ aññataro puriso passeyya addhānamaggapaṭipanno. So tasmiṃ purise kāruññaṃ yeva upaṭṭhāpeyya, anuddayaṃ yeva upaṭṭhāpeyya, anukampaṃyeva upaṭṭhāpeyya: " ahovatāyaṃ puriso labheyya sappāyāni bhojanāni, labheyya sappāyāni bhesajjāni, labheyya patirūpaṃ upaṭṭhākaṃ, labheyya gāmantanāyakaṃ. Taṃ kissa hetu? Māyaṃ puriso idheva anayavyasanaṃ āpajjati 4 evameva kho āvuso yvāyaṃ puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro, na ca labhati kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ, evarūpepi āvuso, puggale kāruññaṃ eva upaṭṭhāpetabbaṃ, anuddayāyeva upaṭṭhāpetabbā, anukampāyeva upaṭṭhāpetabbā. " Ahovatāyaṃ āyasmā 5kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveyya, vaciduccaritaṃ pahāya vacisucaritaṃ bhāveyya, manoduccaritaṃ pahāya manosuvaritaṃ bhāveyya, taṃ kissa hetu? Māyaṃ āyasmā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjī "ti. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

1. Gopade machasaṃ 2. Catukkuṇḍiko machasaṃ catukuṇḍiko syā Catukuṇḍakaṃ [PTS 3.] Tamevassa machasaṃ 4. Āpajjatīti simu 5. Ahovata ayamāyasmā machasaṃ 6. Upapajjatīti sīmu

[BJT Page 308] [\x 308/] [PTS Page 190] [\q 190/]

Tatrāvuso, yvāyaṃ puggalo parisuddhakāyasamācāro parisuddhavavīsamācāro, labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ, kathaṃ tasmiṃ pugale āghāto paṭivinetabbo?

Seyyathāpi āvuso, pokkharaṇī acchodikā sātodikā sītodikā setakā supatitthā ramaṇīyā nānārukkhehi sañchannā, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito so taṃ pokkharaṇiṃ ogāhetvā nahātvā ca pivitvā ca paccuttaritvā tattheva rukkhacchāyāya nisīdeyya vā nipajjeyya vā, evameva kho āvuso, yvāyaṃ puggalo parisuddhakāyasamācāro parisuddhavacīsamācāro, labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ, yāpissa parisuddhakāyasamācāratā, sāpissa tasmiṃ samaye manasikātabbā. Yāpissa parisuddhavacīsamācāratā sāpissa tasmiṃ samaye manasikātabbā. Yampi so labhati kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ, tampissa tasmiṃ samaye manasikātabbaṃ. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo. Samantapāsādikaṃ āvuso puggalaṃ āgamma cittaṃ pasīdati.

Ime kho āvuso pañca āghātapaṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabboti.

5. 4. 2. 3 (Sākacchāsuttaṃ) (Sāvatthinidānaṃ) 13. Tatra kho āyasmā sāriputto bhikkhū āmantesi: 'āvuso bhikkhavo'ti. 'Āvuso'ti. Kho te bhikkhū āyasamato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca: [PTS Page 191] [\q 191/]

Pañcahāvuso dhammehi samannāgato bhikkhu alaṃsākaccho sabrahmacārīnaṃ. Katamehi pañcahi:

Idhāvuso, bhikkhu attanā ca silasampanno hoti, sīlasampadākathāya ca āgataṃ pañhaṃ vyākattā hoti. Attanā ca samādhisampanno hoti, samādhisampadākathāya ca āgataṃ pañhaṃ vyākattā hoti. Attanā ca paññāsampanno hoti, paññāsampadākathāya ca āgataṃ pañhaṃ vyākattā hoti. Attanā ca vimuttisampanno hoti. Vimuttisampadākathāya ca āgataṃ pañhaṃ vyākattā hoti. Attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadākathāya ca āgataṃ pañhaṃ vyākattā hoti.

Imehi kho āvuso pañcahi dhammehi samannāgato bhikkhu alaṃsākaccho sabrahmacārīnanti.

[BJT Page 310] [\x 310/] 5. 4. 2. 4 (Sājīvasuttaṃ) (Sāvatthinidānaṃ) 14. Tatra kho āyasmā sāriputto bhikkhu āmantesi: 'āvuso bhikkhavo'ti. 'Āvuso'ti. Kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Pañcahi āvuso dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīnaṃ. Katamehi pañcahi:

Idhāvuso, bhikkhu attanā ca sīlasampanno hoti, sīlasampadākathāya ca kataṃ pañhaṃ1vyākattā hoti. Attanā ca samādhisampanno hoti, samādhisampadākathāya ca kataṃ pañhaṃ vyākattā hoti. Attanā ca paññāsampanno hoti, paññāsampadākathāya ca kataṃ pañhaṃ vyākattā hoti. Attanā ca vimuttisampanno hoti. Vimuttisampadākathāya ca kataṃ pañhaṃ1vyākattā hoti. Attanā ca Vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadākathāya ca kataṃ pañhaṃ Vyākattā hoti.

Imehi kho āvuso pañcahi dhammehi samannāgato bhikkhu alaṃsākaccho sabrahmacārīnanti.

5. 4. 2. 5. (Pañhapucchāsuttaṃ) (Sāvatthinidānaṃ) 15. Tatra kho āyasmā sāriputto bhikkhu āmantesi: 'āvuso bhikkhavo'ti. 'Āvuso'ti. Kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Yo hi koci āvuso, paraṃ pañhaṃ pucchati. Sabbo so pañcahi ṭhānehi, etesaṃ vā aññatarena. Katamehi pañcahi:

Mandattā momuhattā paraṃ pañhaṃ pucchati. Pāpiccho icchāpakato paraṃ pañhaṃ pucchati. Paribhavaṃ [PTS Page 192] [\q 192/] paraṃ pañhaṃ pucchati. Aññātukāmo 2 paraṃ pañhaṃ pucchati. Athavā panevaṃcitto 3 paraṃ pañhaṃ pucchati: " sace me pañhaṃ puṭṭho sammadeva vyākarissati, iccetaṃ kusalaṃ, no ce 4 me pañhaṃ puṭṭho sammadeva vyākarissati, ahamassa sammadeva vyākarissāmī" ti.

Yo hi koci āvuso, paraṃ pañhaṃ pucchati. Sabbo so imehi pañcahi ṭhānehi, etesaṃ vā aññatarena.

Ahaṃ kho panāvuso, evaṃ citto paraṃ pañhaṃ pucchāmi: " sace me pañhaṃ puṭṭho sammadeva vyākarissati, iccetaṃ kusalaṃ. No ce me pañhaṃ puṭṭho sammadeva vyākarissati, ahamassa sammadeva vyākarissāmī" ti.

1. Āgataṃ pañhaṃ machasaṃ 2. Ñātukāmo syā 3. Athavā pakuppanto sīmu [PTS 4.] No ca syā

[BJT Page 312] [\x 312/] 5. 4. 2. 6 (Nirodhasuttaṃ) (Sāvatthinidānaṃ)

14. Tatra kho āyasmā sāriputto bhikkhū āmantesi: 'āvuso bhikkhavo'ti. 'Āvuso'ti. Kho te bhikkhū āyasamato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṃ samāpajjeyya 2 pi vuṭṭhaheyya' pi atthetaṃ ṭhānaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaliṅkārāhārabhakkhānaṃ 1devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyya'pi vuṭṭhaheyya'pi atthetaṃ ṭhānanti.

Evaṃ vutte āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca: " aṭṭhānaṃ kho etaṃ āvuso, sāriputta, anavakāso yaṃ so bhikkhu atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi 2 natthetaṃ ṭhānanti. "

Dutiyampi kho āyasmā sāriputto bhikkhu āmantesi: " idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānanti. ".

Tatiyampi kho [PTS Page 193] [\q 193/] āyasmā sāriputto bhikkhū āmantesi: "idhāvuso, bhikkhū sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānanti". (Dutiyampi kho āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca:"aṭṭhānaṃ kho etaṃ āvuso, sāriputta, anavakāso yaṃ so bhikkhu atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi natthetaṃ ṭhānanti". Tatiyampi kho āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca: "aṭṭhānaṃ kho etaṃ āvuso, sāriputta, anavakāso yaṃ so bhikkhu atikkammeva Kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi natthetaṃ ṭhānanti. ".

Atha kho āyasmato sāriputtassa etadahosi: yāva tatiyampi kho me āyasmā udāyī paṭikkosati, na ca me koci bhikkhu anumodati. Yannūnāhaṃ yena bhagavā tenupasaṅkameyyanti. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdī . Ekamantaṃ nisinno kho āyasmā sāriputto bhikkhū āmantesi:

1. Kabalīkārāhārabhakkhānaṃ machasaṃ 2. Samāpajjeyyāpi vuṭṭhaheyyāpi machasaṃ

[BJT Page 314] [\x 314/]

"Idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi1 atthetaṃ ṭhānaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaliṅkārāhārabhakkhānaṃ 2devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhabheyyapi1 atthetaṃ ṭhānanti.

Evaṃ vutte āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca: " aṭṭhānaṃ kho etaṃ āvuso, sāriputta, anavakāso yaṃ so bhikkhu atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi natthetaṃ ṭhānanti. "

Dutiyampi kho āyasmā sāriputto bhikkhu āmantesi: " idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṃ samāpajjeyyapi Vuṭṭhaheyyapi atthetaṃ ṭhānaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānanti. ".

Tatiyampi kho āyasmā sāriputto bhikkhu āmantesi: "idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno [PTS Page 194] [\q 194/] saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānanti. "

Dutiyampi kho āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca:"aṭṭhānaṃ kho etaṃ āvuso, sāriputta, anavakāso yaṃ so bhikkhu atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi natthetaṃ ṭhānanti".

Tatiyampi kho āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca: "aṭṭhānaṃ kho etaṃ āvuso, sāriputta, anavakāso yaṃ so bhikkhu atikkammeva Kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ uppanno Saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi natthetaṃ ṭhānanti. "

Atha kho ayasmato sāriputtassa etadahosi: bhagavatopi kho me sammukhā āyasmā udāyī yāvatatiyakaṃ paṭikkosati, na ca me koci bhikkhu anumodati. Yannūnāhaṃ tuṇhi assanni. Atha kho Āyasmā sāriputto tuṇhī ahosi:

Atha kho bhagavā ayasmantaṃ udāyiṃ āmantesi: kaṃ pana tvaṃ udāyī, manomayaṃ kāyaṃ paccesī?Ti. Ye te bhante devā arūpino saññāmayāti. Kinnu kho kuyhaṃ udāyī bālassa avyattassa bhaṇitena? Tvaṃ pi nāma bhaṇitabbaṃ maññasī?Ti.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: atthi nāma ānanda, theraṃ bhikkhuṃ vihesiyamānaṃ ajjhupekkhissatha. Na hi nāma ānanda, kāruññampi bhavissati theramhi3 bhikkhumhi vihesiyamānamhī? Ti.

1. Samāpajjeyyāpi vuṭṭhaheyyāpi machasaṃ 2. Kabalīkārāhārabhakkhānaṃ machasaṃ 3. Byattamhi syā

[BJT Page 316] [\x 316/] Atha kho bhagavā bhikkhu āmantesi: idha bhikkhave, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānanti. Idamavoca bhagavā, idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi. [PTS Page 195] [\q 195/]

Atha kho āyasmā ānando avirapakkantassa bhagavato yenāyasmā upavāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ upavānaṃ etadavoca: " idhāvuso upavāna, aññe there bhikkhu vihesenti. Mayaṃ te na pucchāma. * Anacchariyaṃ kho panetaṃ āvuso upavāna yaṃ bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito etadeva ārabbha udāhareyya. Yathā āyasmantaṃ yevettha upavānaṃ paṭibhāseyya. Idāneva amhākaṃ sārajjaṃ okkantanti. " Atha kho bhagavā sāyanhasamayaṃ patisallanā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ upavānaṃ etadavoca:

Katīhi nu kho upavāna, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyocā?Ti. Pañcahi bhante, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi:

Idha bhante, thero bhikkhu sīlavā hoti pātimokkha saṃvara saṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇā parisuddhaṃ brahmacariyaṃ abhivadanti. Tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdho. Kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagalāya1atthassa viññāpaniyā. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhante pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti. [PTS Page 196] [\q 196/]

Sādhu! Sādhu! Upavāna, imehi kho upavāna, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Ime ce upavāna, pañca dhammā therassa bhikkhuno na saṃvijjeyyuṃ, kena naṃ sabrahmacārī sakkareyyuṃ garu kareyyuṃ māneyyuṃ pūjeyyuṃ 2 khaṇḍiccena pāliccena valittacatāya? 3 Yasmā ca kho upavāna, ime pañca dhammā therassa bhikkhuno saṃvijjanti, tasmā naṃ sabrahmacārī sakkaronti garukaronti4 mānenti pujentīti.

  • Tena na pucchāma machasaṃ

1. Anelagaḷāya syā. , Anelagalāya sīmu machasaṃ. 2. Taṃ sabrahmacārī na sakkareyyuṃ na garuṃkareyuṃ na māneyyuṃ na pujeyyuṃ machasaṃ 3. Valittacatāya syā. 4. Garuṃkaronti machasaṃ,

[BJT Page 318] [\x 318/] 5. 4. 2. 7 (Codanāsuttaṃ) (Sāvatthinidānaṃ) 17. Tatra kho āyasmā sāriputto bhikkhu āmantesi: 'āvuso bhikkhavo'ti. 'Āvuso'ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Codakena āvuso, bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabbo. Katame pañca:

Kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṃhitena vakkhāmi no anatthasaṃhitena, mettacittena vakkhāmi no dosantarena. 1

Codakena āvuso, bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabbo.

Idhāhaṃ āvuso, ekaccaṃ puggalaṃ passāmi akālena codiyamānaṃ no kālena kupitaṃ, abhūtena codiyamānaṃ no bhūtena kupitaṃ, pharusena codiyamānaṃ no saṇhena kupitaṃ, anatthasaṃhitena codiyamānaṃ no atthasaṃhitena kupitaṃ, dosantarena codiyamānaṃ no mettacittena kupitaṃ.

Adhammacuditassa āvuso, bhikkhuno pañcahākārehi avippaṭisāro upadahitabbo. 2 Akālenāyasmā cudito no [PTS Page 197] [\q 197/] kālena, alaṃ te avippaṭisārāya. Abhutenāyasmā cudito no bhūtena, alaṃ te avippaṭisārāya. Pharusenāyasmā cudito no saṇhena, alaṃ te avippaṭisārāya. Anatthasaṃhitenāyasmā cudito no atthasaṃhitena, alaṃ te avippaṭisārāya. Dosantarenāyasmā cudito no mettacittena, alaṃ te avippaṭisārāyāti.

Adhammacuditassa āvuso, bhikkhuno imehi pañcahākārehi avippaṭisāro upadahitabbo2

Adhammacodakassa āvuso, bhikkhuno pañcahākārehi vippaṭisāro upadahitabbo:

Akālena te āvuso cudito no kālena, alaṃ te vippaṭisārāya. Abhūtena te āvuso cudito no bhūtena, alaṃ te vippaṭisārāya. Pharusena te āvuso cudito no saṇhena, alaṃ te vippaṭisārāya. Anatthasaṃhitena te āvuso, cudito no atthasaṃhitena, alaṃ te vippaṭisārāya. Dosantarena te āvuso, cudito no Mettacittena, alaṃ te vippaṭisārāyāti.

Adhammacodakassa āvuso, bhikkhuno imehi pañcahākārehi vippaṭisāro upadahitabbo. Taṃ kissa hetu? Yathā na aññopi bhikkhu abhūtena codetabbaṃ maññeyyāti.

1. Mettacitto vakkhāmi no dosantaro machasaṃ 2. Upadahātabbo machasaṃ.

[BJT Page 320] [\x 320/] Idha panāhaṃ āvuso, ekaccaṃ puggalaṃ passāmi kālena codiyamānaṃ no akālena kupitaṃ, bhūtena codiyamānaṃ no abhūtena kupitaṃ, saṇhena codiyamānaṃ no pharusena kupitaṃ, atthasaṃhitena codiyamānaṃ no anatthasaṃhitena kupitaṃ, mettacittena codiyamānaṃ no dosantarena kupitaṃ.

Dhammacuditassa āvuso, bhikkhuno pañcahākārehi vippaṭisāro upadahitabbo:

Kālenāyasmā cudiko no akālena, alaṃ te vippaṭisārāya. Bhutenāyasamā cudito no abhūtena, alaṃ te vippaṭisārāya. Saṇhenāyasmā cudito no pharusena, alaṃ te vippaṭisārāya. Atthasaṃhitenāyasmā cudito, no anatthasaṃhitena, alaṃ te vippaṭisārāya. Mettacittenāyasmā cudito no dosantarena, alaṃ te vippaṭisārāyāti. [PTS Page 198] [\q 198/]

Dhammacuditassa āvuso, bhikkhuno imehi pañcahākārehi vippaṭisāro upadahitabbo: Dhammacodakassa āvuso, bhikkhuno pañcahākārehi avippaṭisāro upadahitabbo: Kālena te āvuso, cudito1 no akālena, alaṃ te avippaṭisārāya. Bhūtena te āvuso, cudito no abhūtena, alaṃ te avippaṭisārāya. Saṇhena te āvuso, cudito no Pharusena, alaṃ te avippaṭisārāya. Atthasaṃhitena te āvuso, cudito, no Anatthasaṃhitena alaṃ te avippaṭisārāya. Mettacittena te āvuso, cudito no dosantarena, alaṃ te avippaṭisārāyāti. Dhammacodakassa āvuso, bhikkhuno imehi pañcahākārehi avippaṭisāro upadahitabbo. Taṃ kissa hetu? Yathā aññopi bhikkhu bhūtena codetabbaṃ maññeyyāti.

Cuditena āvuso, puggalena dvīsu dhammesu patiṭṭhātabbaṃ sacce ca akuppe ca. Maṃ cepi āvuso, pare codeyyuṃ kālena vā akālena vā, bhūtena vā abhuttena vā, saṇhena vā pharusena vā, atthasaṃhitena vā anatthasaṃhitena vā, mettacittena vā dosantarena vā, ahampi dvīsu yeva dhammesu patiṭṭhaheyyaṃ sacce ca akuppe ca. Sace jāneyyaṃ attheso mayi dhammoti, atthīti naṃ vadeyyaṃ saṃvijjateso mayi dhammoti. Sace jāneyyaṃ nattheso mayi dhammoti, natthiti naṃ vadeyyaṃ neso dhammo mayi saṃvijjatīti.

Evampi kho te sāriputta, vuccamānā atha ca pana idhekacce moghapurisā na padakkhiṇaṃ gaṇhantīti.

1. Codito machasaṃ [BJT Page 322] [\x 322/] Ye te bhante, puggalā assaddhā jīvikatthā na [PTS Page 199] [\q 199/] saddhā agārasmā anagāriyaṃ pabbajitā, saṭhā māyāvino keṭubhino 1 uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā, bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatino asampajānā asamāhitā vibhantacittā duppaññā eḷamūgā, te mayā evaṃ vuccamānā na padakkhiṇaṃ gaṇhanti.

Ye pana te bhante, kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā, asaṭhā amāyāvino akeṭubhino 2 anuddhatā anunnalā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā, na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te mayā evaṃ vuccamānā padakkhiṇaṃ gaṇhantīti.

Ye te sāriputta, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā, saṭhā māyāvino keṭubhino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā, bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, tiṭṭhantu te.

Ye pana te sāriputta, kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā, asaṭhā amāyāvino akeṭubhino anuddhatā anunnalā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā, na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te tvaṃ sāriputta, vadeyyāsi. [PTS Page 200] [\q 200/] ovada sāriputta, sabrahmacārī, anusāsa sāriputta, sabrahmacārī, "asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpessāmi sabrahmacāri"ti. Evañhi te sāriputta, sikkhitabbanti.

1. Ketabino machasaṃ 2. Aketabino machasaṃ

[BJT Page 324] [\x 324/] 5. 4. 2. 8 (Sīlasuttaṃ) (Sāvatthinidānaṃ) 18. Tatra kho āyasmā sāriputto bhikkhū āmantesi: 'āvuso bhikkhavo'ti 'āvuso' ti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Ayasmā sāriputto etadavoca: dussīlassa āvuso, sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi āvuso, rukkho sākhāpalāsavipanno, tassa papaṭikāpi na pāripūriṃ gacchati, tacopi pheggupi sāropi na pāripūriṃ gacchati. Evameva kho āvuso, dussīlassa sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassana vipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Sīlavato āvuso sīlasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi āvuso, rukkho sākhāpalāsasampanno, tassa papaṭikāpi pāripūriṃ gacchati, tacopi pheggupi sāropi [PTS Page 201] [\q 201/] pāripūriṃ gacchati. Evameva kho āvuso, sīlavato silasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti Yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti.

5. 4. 2. 9 (Khippanisantisuttaṃ) (Sāvatthinidānaṃ) 19. Atha kho āyasmā ānando yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca:

[BJT Page 326] [\x 326/] Kittāvatā nu kho āvuso sāriputta, bhikkhu khippanisantī ca hoti kusalesu dhammesu, suggahitagāhī ca, bahuṃ ca gaṇhāti, gahitaṃ cassa nappamussatī?Ti. Āyasmā kho ānando bahussuto, paṭibhātu āyasmantaññeva ānandanti. Tenahāvuso sāriputta, suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti.

Evamāvusoti kho āyasmā sāriputto āyasmato ānandassa paccassosi. Āyasmā ānando etadavoca:

Idhāvuso, sāriputta, bhikkhu atthakusalo ca hoti dhammakusalo ca niruttikusalo ca vyañjanakusalo ca pubbāparakusalo ca.

Ettāvatā kho āvuso, sāriputta, bhikkhu khippanisantī ca hoti kusalesu dhammesu, suggahitagāhī ca, bahuṃ ca gaṇhāti, gahitaṃ cassa nappamussatīti.

Acchariyaṃ āvuso, abbhutaṃ āvuso, yāva subhāsitaṃ cidaṃ āyasmatā ānandena. Imehi ca mayaṃ pañcahi dhammehi samannāgataṃ āyasmantaṃ ānandaṃ dhārema: āyasmā ānando atthakusalo dhammakusalo niruttikusalo vyañjanakusalo pubbāparakusalo'ti. [PTS Page 202] [\q 202/]

5. 4. 2. 10 (Bhaddajisuttaṃ) 20. Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Atha kho āyasmā bhaddaji yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddajiṃ āyasmā ānando etadavoca: Kinnu kho āvuso bhaddaji, dassanānaṃ aggaṃ? Kiṃ savaṇānaṃ aggaṃ? Kiṃ sukhānaṃ aggaṃ? Kiṃ saññānaṃ aggaṃ? Kiṃ bhavānaṃ agganti?

Atthāvuso, brahmā abhibhū anabhibhūto aññadatthu daso vasavattī, yo taṃ brahmānaṃ passati, idaṃ dassanānaṃ aggaṃ.

Atthāvuso ābhassarā nāma devā sukhena abhisannā parisannā. Te kadāci karahaci udānaṃ udānenti: " aho sukhaṃ, aho sukhanti. " Yo taṃ saddaṃ suṇāti, idaṃ savaṇānaṃ aggaṃ.

[BJT Page 328] [\x 328/] Atthāvuso subhakiṇhakā nāma devā. Te santaññeva sukhitā sukhaṃ paṭisaṃvedenti. Idaṃ sukhānaṃ aggaṃ.

Atthāvuso, ākiñcaññāyatanūpagā devā. Idaṃ saññānaṃ aggaṃ.

Atthāvuso nevasaññānāsaññāyatanūpagā devā. Idaṃ bhavānaṃ agganti.

Sameti kho idaṃ āyasmato bhaddajissa yadidaṃ bahujanenāti. 1

Āyasmā kho ānando bahussuto. Paṭibhātu āyasmantaññeva ānandanti.

Tena hi āvuso, bhaddaji, suṇāhi sādhukaṃ manasi karohi, bhāsissāmiti. Evamāvusoti kho āyasmā bhaddaji āyasmato ānandassa paccassosi.Āyasmā ānando etadavoca:

Yathā passato kho āvuso, anantarā āsavānaṃ khayo hoti, idaṃ dassanānaṃ aggaṃ. Yathā suṇato anantarā āsavānaṃ khayo hoti, idaṃ savaṇānaṃ aggaṃ. Yathā sukhitassa anantarā āsavānaṃ khayo hoti. Idaṃ sukhānaṃ aggaṃ. Yathā saññissa anantarā āsavānaṃ khayo hoti, idaṃ saññānaṃ aggaṃ. Yathābhūtassa anantarā āsavānaṃ khayo hoti, idaṃ bhavānaṃ agganti. [PTS Page 203] [\q 203/]

Āghātavaggo dutiyo

Tassuddānaṃ: Dve āghātavinayā sākacchā sājivato pañhaṃ Pucchā nirodho codanā sīlaṃ nisanti bhaddajīti.

1. Bahunā janenāti machasaṃ