AN Book of Fives 5.4.5.6 to 5.4.5.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

5. 4. 5. 6 (Mahāsupina suttaṃ) (Sāvatthinidānaṃ) 46. Tathāgatassa bhikkhave, arahato sammā sambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato pañca mahāsupinā pāturahesuṃ. Katame pañca. Tathāgatassa bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ mahāpaṭhavi mahāsayanaṃ ahosi. Himavā pabbatarājā bimbohanaṃ 3ahosi. Puratthime samudde vāmo hattho ohito ahosi. Pacchime samudde dakkhiṇo hattho ohito ahosi. Dakkhiṇe samudde ubho pādā ohitā ahesuṃ. Tathāgatassa bhikkhave arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhīsattasseva sato ayaṃ paṭhamo mahāsupino pāturahosi.

Puna ca paraṃ bhikkhave tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato tiriyā nāma tiṇajāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosi. Tathāgatassa [PTS Page 241] [\q 241/] bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ dutiyo mahāsupino pāturahosi.

Puna ca paraṃ bhikkhave tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato setā kimī kaṇhasīsā pādehi ussakkitvā yāva jāṇumaṇḍalaṃ paṭicchādesuṃ. Tathāgatassa bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ tatiyo mahāsupino pāturahosi.

1. Padamaṃ syā 2. Kokanudaṃ syā 3. Bibbohanaṃ machasaṃ.

[BJT Page 388] [\x 388/]

Puna ca paraṃ bhikkhave tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato cattāro sakuṇā nānāvaṇṇā catūhi disāhi āgantvā pādamūle nipatitvā sabbasetā sampajjiṃsu. Tathāgatassa bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ catuttho mahāsupino pāturahosi.

Puna ca paraṃ bhikkhave tathāgatassa arahaṃ sammāsambuddhassa pubbeva sambodhā anabhisambuddho bodhisattova samāno mahato mīḷhapabbatassa uparūparicaṅkamati alippamāno 1 mīḷhena. Tathāgatassa bhikkhave, arahato sammāsambuddhassa Pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ pañcamo mahāsupino pāturahosi.

Yampi bhikkhave, tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ mahāpaṭhavī mahāsayanaṃ ahosi, himavā pabbatarājā bimbohanaṃ ahosi, puratthime samudde vāmo hattho ohito ahosi, pacchime samudde dakkhiṇe hattho ohito ahosi, dakkhiṇe samudde ubho pādā ohitā ahesuṃ, tathāgatena bhikkhave, arahatā sammāsambuddhena anuttarā sammāsambodhi abhisambuddhā, tassā abhisambodhāya ayaṃ paṭhamo mahāsupino pāturahosi. [PTS Page 242] [\q 242/] Yampi bhikkhave, tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato tiriyā nāma tiṇa jāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosi, tathāgatena bhikkhave, arahatā sammāsambuddhena ariyo aṭṭhaṅgiko maggo abhisambujjhitvā yāva devamanussehi suppakāsito, tassa abhisambodhāya ayaṃ Dutiyo mahāsupino pāturahosi.

Yampi bhikkhave, tathāgatassa arahato sammā sambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato setā kimī kaṇhasīsā pādehi ussakkitvā yāva jāṇumaṇḍalā paṭicchādesuṃ, bahū bhikkhave, gihī odātavasanā tathāgataṃ pāṇupetaṃ saraṇaṃ gatā, tassa abhisambodhāya ayaṃ tatiyo mahāsupino pāturahosi. Yampi bhikkhave, tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato cattāro sakuṇā nānāvaṇṇā catūhi disāhi āgantvā pādamūle nipatitvā sabbasetā sampajjiṃsu, cattāro me bhikkhave, vaṇṇā: khattiyā brāhmaṇā vessā suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā anuttaraṃ vimuttiṃ sacchikaronti, tassa abhisambodhāya ayaṃ catuttho mahāsupino pāturahosi.

1. Alimpamāno sabbattha.

[BJT Page 390] [\x 390/]

Yampi bhikkhave, tathāgatassa arahaṃ sammāsambuddho pubbeva sambodhā anabhisambuddho bodhisattova samāno mahato mīḷhapabbatassa uparūpari caṅkamati alippamāno mīḷhena, lābhi bhikkhave, tathāgatassa Civarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ, tattha ca tathāgato agathito1amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati, tassa Abhisambodhāya ayaṃ pañcamo mahā supino pāturahosi.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ime pañca mahā supinā pāturahesunti. [PTS Page 243] [\q 243/]

5. 4. 5. 7 (Vassantarāyasuttaṃ) (Sāvatthinidānaṃ) 47. Pañcime bhikkhave, vassassa antarāyā, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati. 2 Katame pañca:

Upari bhikkhave, ākāse tejodhātu pakuppati, tena uppannā meghā paṭivigacchanti. Ayaṃ bhikkhave, paṭhamo vassassa antarāyo yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati.

Puna ca paraṃ bhikkhave, upari ākāse vāyodhātu pakuppati tena uppannā meghā paṭivigacchanti. Ayaṃ bhikkhave, dutiyo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati.

Puna ca paraṃ bhikkhave, rāhu asurindo pāṇinā udakaṃ sampaṭicchitvā 3mahāsamudde chaḍḍeti. Ayaṃ bhikkhave, tatiyo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati.

Puna ca paraṃ bhikkhave, vassavalāhakā devā pamattā honti. Ayaṃ bhikkhave, catuttho vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati.

Puna ca paraṃ bhikkhave, manussā adhammikā honti. Ayaṃ bhikkhave, pañcamo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati. Ime kho bhikkhave, pañca vassassa antarāyā, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamatīti.

1. Agadhito syā, [PTS 2.] Cakkhu nakkhamati sīmu, cakkhu na kamati machasaṃ, Cakkhuṃ nakkamati syā, 3. Paṭicchitvā sīmu. . [BJT Page 392] [\x 392/] 5. 4. 5. 8 (Subhāsitavācā suttaṃ) (Sāvatthinidānaṃ) 48. Pañcahi bhikkhave, aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā, anavajjā ca ananuvajjā ca viññūnaṃ. Katamehi pañcahi: [PTS Page 244] [\q 244/]

Kālena ca bhāsitā hoti. Saccā ca bhāsitā hoti, saṇhā ca bhāsitā hoti, atthasaṃhitā ca bhāsitā hoti, mettacittena ca bhāsitā hoti.

Imehi kho bhikkhave pañcahi aṅgehi samannāgatā vācā subhāsitā hoti no dubbhāsitā, anavajjā ca ananuvajjā ca viññūnanti.

5. 4. 5. 9 (Kulasuttaṃ) (Sāvatthinidānaṃ) 49. Yasmiṃ bhikkhave, samaye sīlavanto pabbajitā kulaṃ 1upasaṅkamanti, tattha manussā pañcahi ṭhānehi bahuṃ puññaṃ pasavanti. Katamehi pañcahi:

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamante manussā disvā cittāni pasādenti, 2 saggasaṃvattanikaṃ bhikkhave, taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamante manussā paccuṭṭhenti, abhivādenti, āsanaṃ denti, uccākulīnasaṃvattanikaṃ bhikkhave, taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamante manussā maccheramalaṃ paṭivinodenti, 3 mahesakkhasaṃvattanikaṃ bhikkhave, taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamante manussā yathāsatti yathābalaṃ saṃvibhajanti, mahābhogasaṃvattanikaṃ bhikkhave, taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamante manussā paripucchanti, paripañhanti, dhammaṃ suṇanti, mahā paññasaṃvattanikaṃ bhikkhave, taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti. [PTS Page 245] [\q 245/]

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamanti, tattha manussā imehi pañcahi ṭhānehi bahuṃ puññaṃ pasavantīti.

1. Sīlavante kulaṃ machasaṃ 2. Pasīdanti syā 3. Paṭivinenti machasaṃ

[BJT Page 394] [\x 394/] 5. 4. 5. 10 (Nissāraṇīya suttaṃ) (Sāvatthinidānaṃ) 50. Pañcimā bhikkhave, nissāraṇīyā1 dhātuyo. Katamā pañca:

Idha bhikkhave bhikkhuno kāme manasikaroto kāmesu cittaṃ na pakkhandati. Nappasīdati, na saṃtiṭṭhati, na vimuccati. Nekkhammaṃ kho panassa manasikaroto nekkhamme cittaṃ pakkhandati, pasīdati, santiṭṭhati. Vimuccati. Tassa taṃ cittaṃ sugataṃ2 subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ kāmehi. Ye ca kāmapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vediyati. Idamakkhātaṃ kāmānaṃ nissaraṇaṃ.

Puna ca paraṃ bhikkhave, bhikkhuno vyāpādaṃ manasikaroto vyāpāde cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Avyāpādaṃ kho panassa manasikaroto avyāpāde cittaṃ pakkhandati, pasīdati, santiṭṭhati, vimuccati. Tassa taṃ cittaṃ sugataṃ2 subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ vyāpādena. Ye ca vyāpādapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vediyati. Idamakkhātaṃ vyāpādassa nissaraṇaṃ.

Puna ca paraṃ bhikkhave, bhikkhuno vihesaṃ manasikaroto vihesāya cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Avihesaṃ kho panassa manasikaroto avihesāya cittaṃ pakkhandati, pasīdati, santiṭṭhati, vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ vihesāya. Ye ca vihesāpaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vediyati. Idamakkhātaṃ vihesāya nissaraṇaṃ. [PTS Page 246] [\q 246/]

Puna ca paraṃ bhikkhave, bhikkhuno rūpaṃ manasikaroto rūpe cittaṃ na Pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Arūpaṃ kho panassa manasikaroto arūpe cittaṃ pakkhandati, pasīdati, santiṭṭhati, vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ rūpehi. Ye ca Rūpapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vediyati. Idamakkhātaṃ rūpānaṃ nissaraṇaṃ.

1. Nissaraṇiyā [PTS 2.] Sukataṃ [PTS]

[BJT Page 396] [\x 396/]

Puna ca paraṃ bhikkhave, bhikkhuno sakkāyaṃ manasikaroto sakkāye cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Sakkāyanirodhaṃ kho panassa manasikaroto sakkāyanirodhe cittaṃ pakkhandati, pasīdati, santiṭṭhati, vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ sakkāyena. Ye ca sakkāyapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vediyati. Idamakkhātaṃ sakkāyassa nissaraṇaṃ.

Tassa kāmanandipi nānuseti, vyāpādanandipi nānuseti, vihesānandipi nānuseti, rūpanandipi nānuseti, sakkāyanandipi nānuseti. So kāmanandiyāpi ananusayā, vyāpādanandiyāpi ananusayā vihesā nandiyāpi ananusayā, rūpanandiyāpi ananusayā, sakkāyanandiyāpi ananusayā. Ayaṃ vuccati bhikkhave, bhikkhu niranusayo acchecchi taṇhaṃ, vāvattayi 1 saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassa.

Imā kho bhikkhave, pañca nissāraṇīyā dhātuyoti.

Soṇavaggo pañcamo [PTS Page 247] [\q 247/]

Tassuddānaṃ: Soṇo doṇo saṅgāravo kāraṇapālī ca piṅgiyānī. Supinā ca vassā vācā kulaṃ nissāraṇīyena cāti.

Catuttho paṇṇāsako samatto.

1. Vivattayi machasaṃ, vivaṭṭayi syā, [BJT Page 398] [\x 398/] Pañcamapaṇṇāsakaṃ 1. Kimbilavaggo