AN Book of Fours 4.1.1.1 to 4.1.1.2 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

Suttantapiṭake Aṅguttaranikāyo Dutiyo bhāgo Catukkanipāto 1. Paṭhamo paṇṇāsako 1. Bhaṇḍagāmavaggo Namo tassa bhagavato arahato sammāsambuddhasasa.

4. 1. 1. 1. (Anubuddhasuttaṃ)

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vajjīsu viharati bhaṇḍagāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Catunnaṃ bhikkhave dhammānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ?

Ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

Ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

Ariyāya bhikkhave paññāya ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

[BJT Page 004] [\x 4/] Tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ. Ariyo samādhi anubuddho paṭividdho. Ariyā paññā anubuddhā paṭividdhā. Ariyā vimutti anubuddhā paṭividdhā. Ucchinnā bhavataṇhā khīṇā bhavanetti. Natthi'dāni punabbhavoti.

Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā: [PTS Page 002] [\q 2/]

1. Sīlaṃ samādhi paññā ca vimutti ca anuttarā, Anubuddhā ime dhammā gotamena yasassinā.

2. Iti buddho abhiññāya dhammamakkhāsi bhikkhūnaṃ, Dukkhassantakaro satthā cakkhumā parinibbuto'ti.

4. 1. 1. 2. (Papatitasuttaṃ)

(Sāvatthinidānaṃ:)

2. Catūhi bhikkhave dhammehi asamannāgato imasmā dhammavinayā papatito'ti vuccati. Katamehi catūhi?

Ariyena bhikkhave sīlena asamannāgato imasmā dhammavinayā papatito'ti vuccati.

Ariyena bhikkhave samādhinā asamannāgato imasmā dhammavinayā papatito'ti vuccati.

Ariyāya bhikkhave paññāya asamannāgato imasmā dhammavinayā papatito'ti vuccati.

Ariyāya bhikkhave vimuttiyā asamannāgato imasmā dhammavinayā papatito'ti vuccati.

Imehi kho bhikkhave catūhi dhammehi asamannāgato imasmā dhammavinayā papatito'ti vuccati.

Catūhi bhikkhave dhammehi samannāgato imasmā dhammavinayā appapatito'ti1 vuccati. Katamehi catūhi?

Ariyena bhikkhave sīlena samannāgato imasmā dhammavinayā appapatito'ti vuccati.

Ariyena bhikkhave samādhinā samannāgato imasmā dhammavinayā appapatito'ti vuccati. Ariyāya bhikkhave paññāya samannāgato imasmā dhammavinayā appapatito'ti vuccati.

1. Apapatito syā. [PTS.]

[BJT Page 006] [\x 6/]

Ariyāya bhikkhave vimuttiyā samannāgato imasmā dhammavinayā appapatito'ti vuccati. Imehi kho bhikkhave catūhi dhammehi samannāgato imasmā dhammavinayā appapatito'ti vuccatīti.

3. Cutā patanti patitā giddhā ca punarāgatā, Kataṃ kiccaṃ1 rataṃ rammaṃ sukhenānvāgataṃ sukhaṃ'ti.