AN Book of Fours 4.1.3.4 to 4.1.3.8 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

4. 1. 3. 4. (Kāḷakārāmasuttaṃ)

24. (Evaṃ me sutaṃ:) ekaṃ samayaṃ bhagavā sākete viharati kāḷakārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

[PTS Page 025] [\q 25/] yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi.

Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ abbhaññāsiṃ. Taṃ tathāgatassa viditaṃ. Taṃ tathāgato na upaṭṭhāsi.

Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmīti vadeyyaṃ, taṃ mama assa musā.

[BJT Page 052] [\x 52/]

Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi ca na ca jānāmīti vadeyyaṃ, tampassa tādisameva. Tamahaṃ neva jānāmi na najānāmīti vadeyyaṃ, taṃ mama assa kali.

Iti kho bhikkhave tathāgato daṭṭhā daṭṭhabbaṃ diṭṭhaṃ na maññati. Adiṭṭhaṃ na maññati. Daṭṭhabbaṃ na maññati. Daṭṭhāraṃ na maññati. Sutā 1 sotabbaṃ sutaṃ na maññati. Asutaṃ na maññati. Sotabba na maññati. Sotāraṃ na maññati. Mutā 2 motabbaṃ mutaṃ na maññati. Amutaṃ na maññati. Motabbaṃ na maññati. Motāraṃ na maññati. Viññātā 3 viññātabbaṃ viññātaṃ na maññati. Aviññātaṃ na maññati. Viññātabbaṃ na maññati. Viññātāraṃ na maññati.

Iti kho bhikkhave tathāgato diṭṭhasutamutaviññātabbesu dhammesu tādīyeva tādī. Tamhā ca pana 4 tāditamhā añño tādī uttaritaro vā paṇītataro vā natthīti vadāmīti.

60. Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā Ajjhositaṃ saccamutaṃ paresaṃ, Na tesu tādī sayasaṃvutesu Saccaṃ musā vāpi paraṃ daheyyaṃ.

61. Etaṃ ca sallaṃ paṭigacca 5 disvā Ajjhositā yattha pajā visattā, [PTS Page 026] [\q 26/] Jānāmi passāmi tatheva etaṃ Ajjhositaṃ natthi tathāgatānanti.

4. 1. 3. 5. (Brahmacariyasuttaṃ)

(Sāvatthinidānaṃ:)

25. Nayidaṃ bhikkhave brahmacariyaṃ vussati janakuhanatthaṃ, na janalapanatthaṃ, na lābhasakkārasilokānisaṃsatthaṃ, na itivādappamokkhānisaṃsatthaṃ, na iti maṃ jano jānātūti. Atha kho idaṃ bhikkhave brahmacariyaṃ vussati saṃvaratthaṃ, pahāṇatthaṃ, virāgatthaṃ, nirodhatthanti.

62. Saṃvaratthaṃ pahāṇatthaṃ brahmacariyaṃ anītihaṃ, Adesayi so bhagavā nibabānogadhagāminaṃ.

63. Esa maggo mahantehi anuyāto mahesihi, Ye ca taṃ paṭipajjanti yathā buddhena desitaṃ, Dukkhassantaṃ karissanti satthusāsanakārinoti.

1. Sutvā machasaṃ. 2. Mutvā machasaṃ 3. Viññatvā machasaṃ. 4. Tādimhā machasaṃ. 5. Paṭikacca machasaṃ.

[BJT Page 054. [\x 54/] ] 4. 1. 3. 6. (Kuhakasuttaṃ)

26. Ye te bhikkhave bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te bhikkhave bhikkhū māmakā. Apagatā ca te bhikkhave bhikkhū imasmā dhammavinayā. Na ca te imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti.

Ye ca kho te bhikkhave bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me bhikkhave bhikkhū māmakā. Anapagatā ca te bhikkhave bhikkhū imasmā dhammavinayā. Te ca imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjantīti.

64. Kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, Na te dhamme virūhanti sammāsambuddhadesite.

65. Nikkuhā nillapā dhīrā atthaddhā susamāhitā, Te ve dhamme virūhanti sammāsambuddhadesiteti.

4. 1. 3. 7 ( Santuṭṭhisuttaṃ)

27. Cattārimāni bhikkhave appāni ca sulabhāni ca, anavajjāni tāni ca. Katamāni cattāri?

Paṃsukūlaṃ bhikkhave cīvarānaṃ appañca sulabhañca, [PTS Page 027] [\q 27/] tañca anavajjaṃ. Piṇḍiyālopo bhikkhave bhojanānaṃ appañca sulabhañca, tañca anavajjaṃ. Rukkhamūlaṃ bhikkhave senāsanānaṃ appañca sulabhañca, tañca anavajjaṃ. Pūtimuttaṃ bhikkhave bhesajjānaṃ appañca sulabhañca, tañca anavajjaṃ.

Imāni kho bhikkhave cattāri appāni ca sulabhāni ca, tāni anavajjāni.

Yato kho bhikkhave bhikkhu appena ca santuṭṭho hoti sulabhena ca. Idamassāhaṃ aññataraṃ sāmaññaṅganti vadāmīti.

66. Anavajjena tuṭṭhassa appena sulabhena ca, Na senāsanamārabbha cīvarampānabhojanaṃ, Vighāto hoti cittassa disā na paṭihaññati.

67. Ye cassa dhammā akkhātā sāmaññassānulomikā, Adhiggahītā tuṭṭhassa appamattassa bhikkhunoti.

[BJT Page 056. [\x 56/] ]

4. 1. 3. 8. (Ariyavaṃsasuttaṃ)

28. Cattāro, me bhikkhave ariyavaṃsā aggaññā, rattaññā, vaṃsaññā, porāṇā, asaṅkiṇṇā, asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti, appatikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Katame cattāro?

Idha bhikkhave bhikkhu santuṭṭho hoti 1 itarītarena cīvarena, Itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī. Na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca cīvaraṃ na paritassati. Laddhā ca cīvaraṃ agathito 2 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya va pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti. No paraṃ vambheti. So hi tattha dakkho analaso sampajāno patissato. Ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.

Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī. Na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca piṇḍapātaṃ na paritassati. Laddhā ca piṇḍapātaṃ agathito amucchito anajjhāpanno ādīnavadassāvī [PTS Page 028] [\q 28/] nissaraṇapañño paribhuñjati. Tāya ca pana itarītarapiṇḍapāta santuṭṭhiyā nevattānukkaṃseti. No paraṃ vambheti. So hi tattha dakkho analaso sampajāno patissato. Ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.

Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī. Na ca senāsanahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca senāsanaṃ na paritassati. Laddhā ca senāsanaṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti. No paraṃ vambheti. So hi tattha dakkho analaso sampajāno patissato. Ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.

Puna ca paraṃ bhikkhave bhikkhu bhāvanārāmo hoti bhāvanārato, pahānārāmo hoti pahānarato. Tāya ca pana bhāvanārāmatāya bhāvanāratiyā pahānārāmatāya pahānaratiyā nevattānukkaṃseti. No paraṃ vambheti. So hi tattha dakkho analaso sampajāno patissato. Ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.

1. Tuṭṭho machasaṃ 2. Agadhito machasaṃ.

[BJT Page 058] [\x 58/]

Ime kho bhikkhave cattāro ariyavaṃsā aggaññā, rattaññā, vaṃsaññā, porāṇā. Asaṅkiṇṇā. Asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti. Appatikuṭṭhā samaṇehi brāhmaṇehi viññūhi.

Imehi ca pana bhikkhave catūhi ariyavaṃsehi samannāgato bhikkhu puratthimāya cepi disāya viharati, sveva aratiṃ sahati, na taṃ arati sahati. Pacchimāya cepi disāya viharati, sveva aratiṃ sahati, na taṃ arati sahati. Uttarāya cepi disāya viharati, sveva aratiṃ sahati, na taṃ arati sahati. Dakkhiṇāya cepi disāya viharati, sveva aratiṃ sahati, na taṃ arati sahati. Taṃ kissa hetu: aratiratisaho hi bhikkhave dhīroti.

68. Nārati sahati vīraṃ nārati vīrasaṃhati, Dhīro ca aratiṃ sahati dhīro hi aratiṃ saho.

69. [PTS Page 029] [\q 29/] sabbakammavihāyinaṃ panunnaṃ ko nivāraye, Nekkhaṃ jambonadasseva ko taṃ ninditumarahati, Devāpi naṃ pasaṃsanti brahmunāpi pasaṃsitoti.