AN Book of Fours 4.1.3.9. to 4.1.3.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

4. 1. 3. 9 (Dhammapadasuttaṃ)

29. Cattārimāni bhikkhave dhammapadāni aggaññāni, rattaññāni, vaṃsaññāni, porāṇāni, asaṅkiṇṇāni, asaṅkiṇṇapubbāni, na saṅkīyanti, na saṅkīyissanti, appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi katamāni cattāri?

Anabhijjhā bhikkhave dhammapadaṃ aggaññaṃ, rattaññaṃ, vaṃsaññaṃ, porāṇaṃ, asaṅkiṇṇaṃ, asaṅkiṇṇapubbaṃ, na saṅkīyati, na saṅkīyissati, appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.

Avyāpādo bhikkhave dhammapadaṃ aggaññaṃ, rattaññaṃ, vaṃsaññaṃ porāṇaṃ, asaṅkiṇṇaṃ, asaṅkiṇṇapubbaṃ, na saṅkīyati, na saṅkīyissati, appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.

[BJT Page 060] [\x 60/]

Sammāsati bhikkhave dhammapadaṃ aggaññaṃ, rattaññaṃ, vaṃsaññaṃ, porāṇaṃ, asaṅkiṇṇaṃ, asaṅkiṇṇapubbaṃ, na saṅkīyati, na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.

Sammāsamādhi bhikkhave dhammapadaṃ aggaññaṃ, rattaññaṃ, vaṃsaññaṃ, porāṇaṃ, asaṅkiṇṇaṃ, asaṅkiṇṇapubbaṃ, na saṅkīyati, na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.

Imāni kho bhikkhave cattāri dhammapadāni aggaññāni, rattaññāni, vaṃsaññāni, porāṇāni, asaṅkiṇṇāni, asaṅkiṇṇapubbāni, na saṅkīyanti, na saṅkīyissanti. Appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhīti.

70. Anabhijjhālu vihareyya avyāpannena cetasā, Sato ekaggacittassa ajjhattaṃ susamāhitoti.

4. 1. 3. 10 (Paribbājakasuttaṃ)

30. (Evaṃ me sutaṃ) ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sappiniyātīre 1 paribbājakārāme paṭivasanti. Seyyathīdaṃ: annahāro varadharo sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā.

Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena sappiniyā tīraṃ paribbājakārāmo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te paribbājake etadavoca:

Cattārimāni paribbājakā dhammapadāni aggaññāni, [PTS Page 030] [\q 30/] rattaññāni, vaṃsaññāni, porāṇāni, asaṅkiṇṇāni, asaṅkiṇṇapubbāni, na saṅkīyanti, na saṅkīyissanti. Appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. Katamāni cattāri?

1. Sippinikātīre machasaṃ.

[BJT Page 062. [\x 62/] ]

Anabhijjhā paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkīyati na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Avyāpādaṃ paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkīyati na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Sammāsati paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkīyati na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Sammāsamādhi paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkīyati na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi Brāhmaṇehi viññūhi.

Imāni kho paribbājakā cattāri dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti. Appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.

Yo kho paribbājakā evaṃ vadeyya: ahametaṃ anabhijjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti. Tamahaṃ tattha evaṃ vadeyyaṃ: etu. Vadatu. Vyāharatu. Passāmissa ānubhāvanti.

So vata paribbājakā anabhijjhaṃ dhammapadaṃ paccakkhāya, abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.

Yo kho paribbājakā evaṃ vadeyya: ahametaṃ abyāpādaṃ dhammapadaṃ paccakkhāya byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti. Tamahaṃ tattha evaṃ vadeyyaṃ: etu. Vadatu. Vyāharatu. Passāmissa ānubhāvanti.

So vata paribbājakā abyāpādaṃ dhammapadaṃ paccakkhāya, byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.

Yo kho paribbājakā evaṃ vadeyya, ahametaṃ sammāsatiṃ dhammapadaṃ paccakkhāya, muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti. Tamahaṃ tattha evaṃ vadeyyaṃ: etu. Vadatu. Vyāharatu. Passāmissa ānubhāvanti.

So vata paribbājakā sammāsatiṃ dhammapadaṃ paccakkhāya, muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.

[BJT Page 064] [\x 64/] Yo kho paribbājakā evaṃ vadeyya: ahametaṃ sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti. Tamahaṃ tattha evaṃ vadeyyaṃ, etu. Vadatu. [PTS Page 031] [\q 31/] vyāharatu. Passāmissa ānubhāvanti.

So vata paribbājakā sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.

Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa diṭṭheva dhamme cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti. Katame cattāro? Anabhijjhañce bhavaṃ dhammapadaṃ garahati, paṭikkosati. Ye ca hi abhijjhālū kāmesu tibbasarāgā samaṇabrāhmaṇā, te bhoto pujjā. Te bhoto pāsaṃsā.

Abyāpādañce bhavaṃ dhammapadaṃ garahati, paṭikkosati. Ye ca hi byāpannacittā paduṭṭhamanasaṅkappā samaṇabrāhmaṇā. Te bhoto pujjā. Te bhoto pāsaṃsā.

Sammāsatiñce bhavaṃ dhammapadaṃ garahati, paṭikkosati. Ye ca hi muṭṭhassatī asampajānā samaṇabrāhmaṇā, te bhoto pujjā. Te bhoto pāsaṃsā.

Sammāsamādhiñce bhavaṃ dhammapadaṃ garahati, paṭikkosati. Ye ca hi asamāhitā vibbhantacittā samaṇabrāhmaṇā. Te bhoto pujjā. Te bhoto pāsaṃsā.

Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa diṭṭheva dhamme ime cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanni.

Ye pi te paribbājakā ahesuṃ ukkalā vassabhaññā ahetuvādā, akiriyavādā, natthikavādā. Tepi imāni cattāri dhammapadāni na garahitabbaṃ na paṭikkositabbaṃ amaññiṃsu. Taṃ kissa hetu: nindābyārosā upārambhabhayāti.

71. Abyāpanno sadā sato ajjhattaṃ susamāhito, Abhijjhāvinaye sikkhaṃ appamattoti vuccatīti.

Uruvelavaggo tatiyo.

Tassuddānaṃ: Dve uruvelā loko kāliko brahmacariyena pañcamaṃ, Kuhaṃ santuṭṭhi vaṃso dhammapadaṃ paribbājakena cāti.