AN Book of Fours 4.2.4.6 to 4.2.4.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

4. 2. 4. 6.

(Onatonata suttaṃ)

36. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Onatonato, onatunnato, unnatonato, unnatunnato.

Kathañca bhikkhave puggalo onatonato hoti? Idha bhikkhave ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So va hoti dubbaṇṇo duddasiko Kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So Kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho bhikkhave puggalo onatonato hoti.

Kathañca bhikkhave puggalo onatunnato hoti? Idha bhikkhave ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho bhikkhave puggalo onatunnato hoti.

Kathañca bhikkhave puggalo unnatonato hoti? Idha bhikkhave ekacco puggalo uccekule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittupakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho bhikkhave puggalo unnatonato hoti.

Kathañca bhikkhave puggalo unnatunnato hoti? Idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittupakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho bhikkhave puggalo unnatunnato hoti.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

[BJT Page 166] [\x 166/]

4. 2. 4. 7.

(Samaṇamacala puttasuttaṃ)

37. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

Kathañca bhikkhave puggalo samaṇamacalo hoti? Idha bhikkhave bhikkhu sekho hoti paṭipado anuttaraṃ yogakkhemaṃ patthayamāno viharati. Seyyathāpi bhikkhave [PTS Page 087] [\q 87/] rañño khattiyassa muddhāvasittassa jeṭṭho putto ābhiseko anabhisitto macalappatto, evameva kho bhikkhave bhikkhu sekho hoti paṭipado anuttaraṃ yogakkhemaṃ patthayamāno viharati. Evaṃ kho bhikkhave puggalo samaṇamacalo hoti.

Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti? Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. No ca kho aṭṭhavimokkhe kāyena phassitvā viharati. Evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.

Kathañca bhikkhave puggalo samaṇapadumo hoti? Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Aṭṭha ca vimokkhe kāyena phassitvā viharati. Evaṃ kho bhikkhave puggalo samaṇapadumo hoti.

Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti? Idha bhikkhave bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ senāsanaṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjati, appaṃ ayācito. Yehi kho pana sabrahmacārīhi saddhiṃ viharati, tyāssa manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena. Manāpaññeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visama parihārajāni vā opakkamikāni vā kammavipākajāni vā, tānassa 1 na bahudeva uppajjanti. Appābādho hoti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ [PTS Page 088] [\q 88/] paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti.

1. Tāni me na bahudeva machasaṃ.

[BJT Page 168] [\x 168/]

Yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo' ti. Mameva taṃ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo'ti. Ahaṃ hi bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ senāsanaṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi, appaṃ ayācito. Yehi kho pana bhikkhūhi saddhiṃ viharāmi, te 1 maṃ manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena. Manāpaṃ yeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni pana 2 tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni me na bahudeva uppajjanti appābādhohamasmi. Catunnaṃ kho pana jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi.

Yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo'ti. Mameva taṃ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo' ti.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 2. 4. 8.

(Samaṇamacala saññojana suttaṃ)

38. Cattāro' me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro?

Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

Kathañca bhikkhave puggalo samaṇamacalo hoti? Idha bhikkhave bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā [PTS Page 089] [\q 89/] sotāpanno hoti avinipātadhammo, niyato sambodhiparāyaṇo. Evaṃ kho bhikkhave puggalo samaṇamacalo hoti.

Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti? Idha bhikkhave bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.

Kathañca bhikkhave puggalo samaṇapadumo hoti? Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Evaṃ kho bhikkhave puggalo samaṇapadumo hoti. 1. Me machasaṃ 2. Yāni kho machasaṃ.

[BJT Page 170] [\x 170/]

Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti? Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 2. 4. 9.

(Samaṇamacala diṭṭhisuttaṃ)

39. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

Kathañca bhikkhave puggalo samaṇamacalo hoti? Idha bhikkhave bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsatī hoti, sammāsamādhī hoti. Evaṃ kho bhikkhave puggalo samaṇamacalo hoti.

Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti? Idha bhikkhave bhikkhu sammādiṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsatī hoti, sammāsamādhī hoti, sammāñāṇī hoti, sammāvimuttī hoti. No ca kho aṭṭhavimokkhe kāyena phassitvā [PTS Page 090] [\q 90/] viharati. Evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.

Kathañca bhikkhave puggalo samaṇapadumo hoti? Idha bhikkhave bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsatī hoti, sammāsamādhī hoti. Sammāñāṇī hoti, sammāvimuttī hoti, aṭṭha ca vimokkhe kāyena phassitvā viharati. Evaṃ kho bhikkhave puggalo samaṇapadumo hoti:

Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti? Idha bhikkhave bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ senāsanaṃ paribhuñjati, appaṃ ayācito, yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjati, appaṃ ayācito. Yehi kho pana sabrahmacārīhi saddhiṃ viharati, tyāssa manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena. Manāpaññeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visama parihārajāni vā opakkamikāni vā kammavipākajāni vā tānassa na bahudeva uppajjanti. Appābādho hoti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti.

Yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya ' samaṇesu samaṇasukhumālo' ti mameva taṃ bhikkhave sammā vadamāno vadeyya ' samaṇesu samaṇasukhumālo 'ti. Ahaṃ hi bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi appaṃ ayācito. Yācitova bahulaṃ senāsanaṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi, appaṃ ayācito. Yehi kho pana bhikkhūhi saddhiṃ viharāmi, te maṃ manāpenema bahulaṃ kāyakammena samudācaranti. Appaṃ amanāpena. Manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena. Manāpaṃ yeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni me na bahudeva uppajjanti appādhohamasmi. Catunnaṃ kho pana jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī. Ānavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi. Yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo'ti mameva taṃ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo'ti.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

1. Phusitvā machasaṃ.

[BJT Page 172] [\x 172/]

4. 2. 4. 10.

(Samaṇamacala khandhasuttaṃ)

40. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

Kathañca bhikkhave puggalo samaṇamacalo hoti? Idha bhikkhave bhikkhu sekho hoti appattamānaso, anuttaraṃ yogakkhemaṃ patthayamāno viharati. Evaṃ kho bhikkhave puggalo samaṇamacalo hoti.

Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti? Idha bhikkhave bhikkhu pañcasupādānakkhandhesu udayabbayānupassī viharati: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo. Iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo. Iti saññā, iti saññāya samudayo, iti saññāya atthagamo. Iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthagamo. Iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamoti. No ca kho aṭṭhavimokkhe kāyena phassitvā 1 viharati. Evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.

Kathañca bhikkhave puggalo samaṇapadumo hoti? Idha bhikkhave bhikkhu pañcasupādānakkhandhesu udayabbayānupassī viharati: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo. Iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo. Iti saññā iti saññāya samudayo, iti saññāya atthagamo. Iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthagamo. Iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa [PTS Page 091] [\q 91/] atthagamoti. Aṭṭha ca vimokkhe kāyena phassitvā viharati. Evaṃ kho bhikkhave puggalo samaṇapadumo hoti.

Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti? Idha bhikkhave bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ senāsanaṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjati, appaṃ ayācito. Yehi kho pana sabrahmacārīhi saddhiṃ viharati, tyāssa manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena. Manāpaññeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visama parihārajāni vā opakkamikāni vā kammavipākajāni vā, tānassa na bahudeva uppajjanti. Appābādho hoti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti. Yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya ' samaṇesu samaṇasukhumālo ' ti. Mameva taṃ bhikkhave sammā vadamāno vadeyya ' samaṇesu samaṇasukhumālo' ti. Ahaṃ hi bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ senāsanaṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi, appaṃ ayācito. Yehi kho pana bhikkhūhi saddhiṃ viharāmi, te maṃ manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena. Manāpaṃ yeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni me na bahudeva uppajjanti appābādhohamasmi. Catunnaṃ kho pana jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi.

Yaṃ hi taṃ bhikkhave sammāvadamāno vadeyya 'samaṇesu samaṇasukhumālo' ti mameva taṃ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo' ti.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

Macalavaggo catuttho.

Tassuddānaṃ:

Pāṇātipāto ca musā vaṇṇakodhatamonatā, Putto saññojanaṃ ceva diṭṭhikhandhena te dasāti.

1. Phusitvā machasaṃ.