AN Book of Fours 4.3.2.1 to 4.3.2.5 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

2. Kesivaggo

4. 3. 2. 1.

(Kesisuttaṃ)

(Sāvatthinidānaṃ)

11. Atha [PTS Page 112] [\q 112/] kho kesi assadammasārathī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kesiṃ assadammasārathiṃ bhagavā etadavoca:

Tvaṃ ca khvāsi, 1 kesi, saññāto 2 assadammasārathi. Kathaṃ pana tvaṃ kesī, assadammaṃ vinesīti?

Ahaṃ kho bhante assadammaṃ saṇhenapi vinemi, pharusenapi vinemi, saṇhapharusenapi vinemīti.

Sace te kesi, assadammo saṇhenapi vinayaṃ na upeti, pharusenapi vinayaṃ na upeti, saṇhapharusenapi vinayaṃ na upeti, kinti naṃ karosīti?

Sace me bhante assadammo saṇhenapi vinayaṃ na upeti, pharusenapi vinayaṃ na upeti, saṇhapharusenapi vinayaṃ na upeti, hanāmi naṃ bhante. Taṃ kissa hetu? Mā me ācariyakulassa avaṇṇo ahosīti.

Bhagavā pana bhante anuttaro purisadammasārathī, kathaṃ pana bhante bhagavā purisadammaṃ vinetīti. 3?

Ahaṃ kho kesi, purisadammaṃ saṇhenapi vinemi, pharusenapi vinemi, saṇhapharusenapi vinemi. Tatiradaṃ kesi, saṇhasmiṃ: iti kāyasucaritaṃ, iti kāyasucaritassa vipāko. Iti vacīsucaritaṃ, iti vacīsucaritassa vipāko. Iti manosucaritaṃ, iti manosucaritassa vipāko. Iti devā, iti manussā.

Tatiradaṃ kesi, pharusasmiṃ: iti kāyaduccaritaṃ, iti kāyaduccaritassa vipāko. Iti vacīduccaritaṃ, iti vacīduccaritassa vipāko. Iti manoduccaritaṃ iti manoduccaritassa vipāko. Iti nirayo, iti tiracchānayoni, iti pettivisayo.

Tatiradaṃ kesi, saṇhapharusasmiṃ. Iti kāyasucaritaṃ, iti kāyasucaritassa vipāko. Iti kāyaduccaritaṃ, iti kāyaduccaritassa vipāko. Iti vacīsucaritaṃ, iti vacīsucaritassa vipāko. Iti vacīduccaritaṃ, iti vacīduccaritassa vipāko. Iti manosucaritaṃ, iti manosucaritassa vipāko. Iti manoduccaritaṃ, iti manoduccaritassa vipāko. Iti devā, iti manussā, iti nirayo, iti tiracchānayoni, iti pettivisayoti.

1. Tvaṃ khosi: machasaṃ. 2. Paññāto machasaṃ. 3. Dametīti aṭṭhakathā.

[BJT Page 220] [\x 220/]

Sace te bhante purisadammo saṇhena vinayaṃ na upeti, [PTS Page 113] [\q 113/] pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti, kinti naṃ bhagavā karotīti?

Sace me kesi, purisadammo saṇhena vinayaṃ na upeti, pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti, hanāmi naṃ kesīti.

Na kho bhante bhagavato pāṇātipāto kappati. Atha ca pana bhagavā evamāha: hanāmi naṃ kesīti.

Saccaṃ kesi, na tathāgatassa pāṇātipāto kappati. Api ca so purisadammo saṇhena vinayaṃ na upeti, pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti, na tathāgato vattabbaṃ anusāsitabbaṃ maññati. Napi viññū sabrahmacārī vattabbaṃ anusāsitabbaṃ maññanti. Vadho hesa kesi, ariyassa vinaye yaṃ na tathāgato vattabbaṃ anusāsitabbaṃ maññati. Napi viññū sabrahmacārī vattabbaṃ anusāsitabbaṃ maññantīti.

So hi nūna bhante suvadho hoti yaṃ na tathāgato vattabbaṃ anusāsitabbaṃ maññati. Napi viññū sabrahmacārī vattabbaṃ anusāsitabbaṃ maññantīti.

Abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṃ bhagavantaṃ saraṇaṃ gacchāmi dhammaṃ ca bhikkhusaṃghaṃ ca. Upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

4. 3. 2. 2.

(Assājānīyajava suttaṃ)

12. Catūhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rāja bhoggo. Rañño aṅgantveva saṅkhaṃ gacchati.

Katamehi catūhi? Ajjavena, javena, khantiyā, soraccena.

Imehi kho bhikkhave catūhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Katamehi catūhi? Ajjavena javena khantiyā soraccena.

Imehi kho bhikkhave catūhi dhammehi samannāgato [PTS Page 114] [\q 114/] bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

[BJT Page 222] [\x 222/]

4. 3. 2. 3.

(Assājānīyapatodasuttaṃ)

13. Cattārome bhikkhave bhadrā assājānīyā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Idha bhikkhave ekacco bhadro assājānīyo patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati: "kiṃnu kho maṃ ajja assadammasārathī kāraṇaṃ kāressati, kimassāhaṃ patikaromī"ti. Eva rūpopi bhikkhave idhekacco bhadro assājāniyo hoti. Ayaṃ bhikkhave paṭhamo bhadro assājānīyo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave idhekacco bhadro assājānīyo naheva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati, api ca kho lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati: "kiṃnu kho maṃ ajja assadammasārathī kāraṇaṃ kāressati, kimassāhaṃ patikaromī"ti. Evarūpopi bhikkhave idhekacco bhadro assājānīyo hoti. Ayaṃ bhikkhave dutiyo bhadro assājānīyo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave idhekacco bhadro assājānīyo naheva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati, napi lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati. Api ca kho cammavedhaviddho saṃvijjati saṃvegaṃ āpajjati: "kiṃnu kho maṃ ajja assadammasārathī kāraṇaṃ kāressati, kimassāhaṃ patikaromī"ti. Evarūpopi bhikkhave idhekacco bhadro assājānīyo hoti. Ayaṃ bhikkhave tatiyo bhadro assājānīyo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave idhekacco bhadro assājānīyo naheva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati, napi lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati. Napi cammavedhaviddho saṃvijjati saṃvegaṃ āpajjati. Api ca kho aṭṭhivedhaviddho saṃvijjati saṃvegaṃ āpajjati: [PTS Page 115] [\q 115/] "kiṃnu kho maṃ ajja assadammasārathī kāraṇaṃ kāressati, kimassāhaṃ patikaromī"ti. Evarūpopi bhikkhave idhekacco bhadro assājānīyo hoti. Ayaṃ bhikkhave catuttho bhadro assājānīyo santo saṃvijjamāno lokasmiṃ.

Ime kho bhikkhave cattāro bhadrā assājānīyā santo saṃvijjamānā lokasmiṃ.

Evameva kho bhikkhave cattārome bhadrā purisājānīyā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

[BJT Page 224] [\x 224/]

Idha bhikkhave ekacco bhadro purisājānīyo suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vāti. So tena saṃvijjati saṃvegaṃ āpajjati. Saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so bhikkhave bhadro assājāniyo patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati, tathūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājānīyaṃ vadāmi. Evarūpopi bhikkhave idhekacco bhadro purisājānīyo hoti. Ayaṃ bhikkhave paṭhamo bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave idhekacco bhadro purisājānīyo naheva kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vā ti. Api ca kho sāmaṃ passati. Itthiṃ vā purisaṃ vā dukkhitaṃ vā kālakataṃ vā. So tena saṃvijjati saṃvegaṃ āpajjati. Saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so bhikkhave bhadro assājānīyo lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati, tathūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājānīyaṃ vadāmi. Evarūpopi bhikkhave idhekacco bhadro purisājānīyo hoti. Ayaṃ bhikkhave dutiyo bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave idhekacco bhadro purisājānīyo naheva kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vā ti, napi sāmaṃ passati. Itthiṃ vā purisaṃ vā dukkhitaṃ vā kālakataṃ vā. Api ca khvassa ñāti vā sālohito vā dukkhito vā hoti kālakato vā. So tena saṃvijjati saṃvegaṃ āpajjati. [PTS Page 116] [\q 116/] saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so bhikkhave bhadro assājānīyo cammavedhaviddho saṃvijjati saṃvegaṃ āpajjati, tathūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājānīyaṃ vadāmi, evarūpopi bhikkhave idhekacco bhadro purisājānīyo hoti. Ayaṃ bhikkhave tatiyo bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave idhekacco bhadro purisājānīyo naheva kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vā ti. Napi sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā kālakataṃ vā. Napissa ñāti vā sālohito vā dukkhito vā hoti kālakato vā. Api ca kho sāmaññeva phuṭṭho hoti sārīrikāhi vedanāhi dukkhāhi tibbāhi kharāhi kaṭukāhi asātāhi amanāpāhi pāṇaharāhi. So tena saṃvijjati, saṃvegaṃ āpajjati, saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so bhikkhave bhadro assājānīyo aṭṭhivedhaviddho saṃvijjati saṃvegaṃ āpajjati, tathūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājānīyaṃ vadāmi, evarūpopi bhikkhave idhekacco bhadro purisājānīyo hoti. Ayaṃ bhikkhave catuttho bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ.

Ime kho bhikkhave cattāro bhadrā purisājānīyā santo saṃvijjamānā lokasminti.

[BJT Page 226] [\x 226/]

4. 3. 2. 4.

(Nāgasuttaṃ)

14. Catūhi bhikkhave aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati. Katamehi catūhi?

Idha bhikkhave rañño nāgo sotā ca hoti hantā ca khantā ca gantā ca.

Kathañca bhikkhave rañño nāgo sotā hoti, idha bhikkhave rañño nāgo yamenaṃ hatthidammasārathī kāraṇaṃ kāreti yadi vā katapubbaṃ yadi vā akatapubbaṃ, taṃ aṭṭhikatvā 1 manasi katvā sabbaṃ cetaso 2 samannāharitvā ohitasoto suṇāti. Evaṃ kho bhikkhave rañño nāgo sotā hoti.

Kathañca bhikkhave rañño nāgo hantā hoti? Idha bhikkhave rañño nāgo saṅgāmagato hatthimpi hanti 3 hatthāruhampi hanti 3 assampi hanti assāruhampi [PTS Page 117] [\q 117/] hanti rathampi hanti rathikampi hanti pattikampi hanti. Evaṃ kho bhikkhave rañño nāgo hantā hoti.

Kathañca bhikkhave rañño nāgo khantā hoti? Idha bhikkhave rañño nāgo saṅgāmagato khamo hoti sattippahārānaṃ usuppahārānaṃ 4 asippahārānaṃ pharasuppahārānaṃ bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ. Evaṃ kho bhikkhave rañño nāgo khantā hoti.

Kathañca bhikkhave rañño nāgo gantā hoti? Idha bhikkhave rañño nāgo yamenaṃ hatthidammasārathī disaṃ peseti yadi vā gatapubbaṃ yadi vā agatapubbaṃ, taṃ khippaññeva 5 gantā hoti. Evaṃ kho bhikkhave rañño nāgo gantā hoti.

Imehi kho bhikkhave catūhi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassa.

Katamehi catūhi? Idha bhikkhave bhikkhu sotā ca hoti hantā ca khantā ca gantā ca.

Kathañca bhikkhave bhikkhu sotā hoti? Idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā manasi katvā sabbaṃ cetaso 2 samannāharitvā ohitasoto dhammaṃ suṇāti. Evaṃ kho bhikkhave bhikkhu sotā hoti.

1. Aṭṭhiṃ katvāmachasaṃ. 2. Sabbacetasāmachasaṃ. 3. Āhantimachasaṃ. 4. Asippahārānaṃ usupahārānaṃmachasaṃ. 5. Khippamevamachasaṃ.

[BJT Page 228] [\x 228/]

Kathañca bhikkhave bhikkhu hantā hoti? Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti 1 vyantīkaroti anabhāvaṃ gameti. Uppannaṃ vyāpādavitakkaṃ nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu hantā hoti.

Kathañca bhikkhave bhikkhu khantā hoti? Idha bhikkhave bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ, [PTS Page 118] [\q 118/] uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsikajātiko hoti. Evaṃ kho bhikkhave bhikkhu khantā hoti.

Kathañca bhikkhave bhikkhu gantā hoti? Idha bhikkhave bhikkhu yā disā agatapubbā iminā dīghena addhunā yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ, taṃ khippaññeva gantā hoti. Evaṃ kho bhikkhave bhikkhu gantā hoti.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti.

4. 3. 2. 5.

(Ṭhānasuttaṃ)

15. Cattārimāni bhikkhave ṭhānāni. Katamāni cattāri?

Atthi bhikkhave ṭhānaṃ amanāpaṃ kātuṃ, tañca kayiramānaṃ anatthāya saṃvattati. Atthi bhikkhave ṭhānaṃ amanāpaṃ kātuṃ, tañca kayiramānaṃ atthāya saṃvattati. Atthi bhikkhave ṭhānaṃ manāpaṃ kātuṃ, tañca kayiramānaṃ anatthāya saṃvattati. Atthi bhikkhave ṭhānaṃ manāpaṃ kātuṃ, tañca kayiramānaṃ atthāya saṃvattati.

Tatra bhikkhave yamidaṃ ṭhānaṃ amanāpaṃ kātuṃ, tañca kayiramānaṃ anatthāya saṃvattati, idaṃ bhikkhave ṭhānaṃ ubhayeneva na kattabbaṃ maññati. Yampidaṃ ṭhānaṃ amanāpaṃ kātuṃ, imināpi taṃ na kattabbaṃ maññati. Yampidaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattati, imināpi na kattabbaṃ maññati. Idaṃ bhikkhave ṭhānaṃ ubhayeneva na kattabbaṃ maññati.

Tatra bhikkhave yamidaṃ ṭhānaṃ amanāpaṃ kātuṃ, tañca kayiramānaṃ atthāya saṃvattati, imasmiṃ bhikkhave ṭhāne bālo ca paṇḍito ca veditabbo purisatthāme purisaviriye purisaparakkame. Na bhikkhave bālo iti paṭisañcikkhati, 'kiñcāpi kho idaṃ ṭhānaṃ amanāpaṃ kātuṃ, atha carahidaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattatī'ti. So taṃ ṭhānaṃ na karoti. Tassa taṃ ṭhānaṃ akayiramānaṃ anatthāya saṃvattati. Paṇḍito ca kho bhikkhave iti paṭisaṃcikkhati: 'kiñcāpi kho idaṃ ṭhānaṃ amanāpaṃ kātuṃ, atha [PTS Page 119] [\q 119/] carahidaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattatī'ti. So taṃ ṭhānaṃ karoti. Tassa taṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattatīti.

1. Vinodeti hanti machasaṃ.

[BJT Page 230] [\x 230/]

Tatra bhikkhave yamidaṃ ṭhānaṃ manāpaṃ kātuṃ, tañca kayiramānaṃ anatthāya saṃvattati. Imasmimpi bhikkhave ṭhāne bālo ca paṇḍito ca veditabbo purisatthāme purisaviriye purisaparakkame. Na bhikkhave bālo iti paṭisaṃcikkhati: 'kiñcāpi kho idaṃ ṭhānaṃ manāpaṃ kātuṃ, atha carahidaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattatī'ti. So taṃ ṭhānaṃ karoti. Tassa taṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattati. Paṇḍito ca kho bhikkhave iti paṭisaṃcikkhati: 'kiñcāpi kho idaṃ ṭhānaṃ manāpaṃ kātuṃ, atha carahidaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattatī'ti. So taṃ ṭhānaṃ na karoti. Tassa taṃ ṭhānaṃ akayiramānaṃ atthāya saṃvattati.

Tatra bhikkhave yamidaṃ ṭhānaṃ manāpaṃ kātuṃ, tañca kayiramānaṃ atthāya saṃvattati, idaṃ bhikkhave ṭhānaṃ ubhayeneva kattabbaṃ maññati. Yampidaṃ ṭhānaṃ manāpaṃ kātuṃ, imināpi taṃ kattabbaṃ maññati. Yampidaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattati, imināpi taṃ kattabbaṃ maññati. Idaṃ bhikkhave ṭhānaṃ ubhayeneva kattabbaṃ maññati.

Imāni kho bhikkhave cattāri ṭhānānīti.