AN Book of Fours 4.5.1.1 to 4.5.1.5 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

5. Pañcama mahāpaṇṇāsako 1. Sappurisavaggo. 4. 5. 1. 1. (Sappurisasuttaṃ) (Sāvatthinidānaṃ)

1. [PTS Page 217] [\q 217/] asappurisañca vo bhikkhave desissāmi asappurisena asappurisatarañca, sappurisañca sappurisena sappurisatarañca. Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evaṃ bhante' ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Ayaṃ vuccati bhikkhave asappuriso.

Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti. Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti. Attanā musāvādī hoti, parañca musāvāde samādapeti. Attanā ca surāmerayamajjapamādaṭṭhāyī hoti, parañca surāmerayamajjapamādaṭṭhāne samādapeti. Ayaṃ vuccati bhikkhave asappurisena asappurisataro:

Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati bhikkhave sappuriso.

Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti, parañca surāmerayamajjapamādaṭṭhānā samādapeti. Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.

[BJT Page 416] [\x 416/] 4. 5. 1. 2. (Dutiya sappurisasuttaṃ)

2. [PTS Page 218] [\q 218/] asappurisañca vo bhikkhavo desissāmi asappurisena asappurisatarañca, sappurisañca sappurisena sappurisatarañca. Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evaṃ bhante' ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassatī hoti, duppañño hoti. Ayaṃ vuccati bhikkhave asappuriso.

Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca assaddho hoti, parañca assaddhiye samādapeti. Attanā ca ahiriko hoti, parañca ahirikatāya samādapeti. Attanā ca anottappī hoti, parañca anottappe samādapeti. Attanā ca appassuto hoti, parañca appassute samādapeti. Attanā ca kusīto hoti, parañca kosajje samādapeti. Attanā ca muṭṭhassatī hoti, parañca muṭṭhasacce samādapeti. Attanā ca duppañño hoti, parañca duppaññatāya samādapeti. Ayaṃ vuccati bhikkhave asappurisena asappurisataro.

Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, satimā hoti, paññavā hoti. Ayaṃ vuccati bhikkhave sappuriso.

Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca saddhāsampanno hoti. Parañca saddhāsampadāya samādapeti. Attanā ca hirimā hoti, parañca hirimatāya samādapeti attanā ca ottappī hoti, parañca ottappe samādapeti. Attanā ca bahussuto hoti. Parañca bāhusacce samādapeti. Attanā ca āraddhaviriyo hoti, parañca viriyāramhe samādapeti. Attanā ca upaṭṭhitasatī hoti, parañca satipaṭṭhāne samādapeti. Attanā ca paññāsampanno hoti, parañca paññāsampadāya samādapeti. Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.

4. 5. 1. 3. ( Tatiya sappurisasuttaṃ)

3. Asappurisañca vo bhikkhave desissāmi, asappurisena [PTS Page 219] [\q 219/] asappurisatarañca, sappurisañca sappurisena sappurisatarañca? Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evaṃ bhante' ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

[BJT Page 418] [\x 418/] Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco pāṇātipātī hoti adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Pisuṇāvāco hoti. Pharusāvāco hoti samphappalāpī hoti. Ayaṃ vuccati bhikkhave asappuriso.

Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti. Attanā ca pisuṇāvāco hoti, parañca pisuṇāya vācāya samādapeti. Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti. Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Ayaṃ vuccati bhikkhave asappurisena asappurisataro.

Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Pisuṇāvācā paṭivirato hoti. Pharusāvācā paṭivirato hoti. Samphappalāpalā paṭivirato hoti. Ayaṃ vuccati bhikkhave sappuriso.

Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca ca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisuṇāvācā paṭivirato hoti, parañca pisuṇāvācā veramaṇiyā samādapeti. Attanā ca pharusāvācā paṭivirato hoti, parañca pharusāvācā veramaṇiyā samādapeti, attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.

4. 5. 1. 4. (Catuttha sappurisa suttaṃ)

4. Asappurisañca vo bhikkhave desissāmi asappurisena [PTS Page 220] [\q 220/] asappurisatarañca sappurisañca sappurisena sappurisatarañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhante' ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco pāṇātipātī hoti. Adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Pisuṇāvāco hoti. Pharusāvāco hoti. Samphappalāpī hoti. Abhijjhālu hoti, byāpannacitto hoti. Micchādiṭṭhiko hoti. Ayaṃ vuccati bhikkhave asappuriso.

[BJT Page 420] [\x 420/] Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti. Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti. Attanā ca pisuṇāvāco hoti, parañca pisuṇāya vācāya samādapeti. Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti, attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti. Attanā ca byāpannacitto hoti, parañca byāpāde samādapeti. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Ayaṃ vuccati bhikkhave asappurisena asappurisataro.

Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Pisuṇāvācā paṭivirato hoti. Pharusāvācā paṭivirato hoti. Samphappalāpā paṭivirato hoti. Anabhijjhālu hoti, abyāpannacitto hoti. Sammādiṭṭhiko hoti. Ayaṃ vuccati bhikkhave sappuriso.

Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca ca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisuṇāvācā paṭivirato hoti, parañca pisuṇāvācā veramaṇiyā samādapeti. Attanā ca pharusāvācā paṭivirato hoti, parañca pharusāvācā veramaṇiyā samādapeti. Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Attanā ca anabhijjhālu hoti. Parañca anabhijjhāya samādapeti. Attanā ca abyāpannacitto hoti. Parañca abyāpāde samādapeti. Attanā ca sammādiṭṭhiko hoti. Parañca sammādiṭṭhiyā samādapeti. Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.

4. 5. 1. 5. (Pañcama sappurisa suttaṃ)

5. Asappurisañca vo bhikkhave desissāmi asappurisena asappurisatarañca sappurisañca sappurisena sappurisatarañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco micchādiṭṭhiko hoti. Micchāsaṅkappo hoti. Micchāvāco hoti. Micchākammanto hoti. Micchāājīvo hoti. Micchāvāyāmo hoti. Micchāsatī hoti. Micchāsamādhī hoti. [PTS Page 221] [\q 221/] ayaṃ vuccati bhikkhave asappuriso.

Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti. Parañca micchādiṭṭhiyā samādapeti. Attanā ca micchāsaṅkappo hoti. Parañca micachāsaṅkappe samādapeti. Attanā ca micchāvāco hoti. Parañca micchāvācāya samādapeti. Attanā ca micchākammanto hoti. Parañca micchākammante samādapeti. Attanā ca micchāājīvo hoti. Parañca micchāājīve samādapeti. Attanā ca micchāvāyāmo hoti. Parañca micchāvāyāme samādapeti. Attanā ca micchāsati hoti. Parañca micchāsatiyā samādapeti. Attanā ca micchāsamādhi hoti. Parañca micchāsamādhimhi samādapeti. Ayaṃ vuccati bhikkhave asappurisena asappurisataro.

[BJT Page 422] [\x 422/] Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco sammādiṭṭhiko hoti. Sammāsaṅkappo hoti. Sammāvāco hoti. Sammākammanto hoti. Sammāājīvo hoti. Sammā vāyāmo hoti. Sammāsati hoti. Sammāsamādhi hoti. Ayaṃ vuccati bhikkhave sappuriso.

Katamo bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Attanā ca sammāsaṅkappo hoti. Parañca sammā saṅkappe samādapeti. Attanā ca sammāvāco hoti, parañca sammāvācāya samādapeti. Attanā ca sammākammanto hoti, parañca sammākammante samādapeti. Attanā ca sammāājīvo hoti, parañca sammāājīve samādapeti. Attanā ca sammāvāyāmo hoti, parañca sammāvāyāme samādapeti. Attanā ca sammāsatī hoti, parañca sammāsatiyā samādapeti. Attanā ca sammāsamādhī hoti, parañca sammāsamādhimhi samādapeti. Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.