AN Book of Fours 4.6.1 to 4.6.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

6. Abhiññāvaggo 4. 6. 1. (Abhiññā suttaṃ) (Sāvatthinidānaṃ)

1. Cattārome bhikkhave dhammā, katame cattāro?

Atthi bhikkhave dhammā abhiññā pariññeyyā. Atthi [PTS Page 247] [\q 247/] bhikkhave dhammā abhiññā pahātabbā. Atthi bhikkhave dhammā abhiññā bhāvetabbā. Atthi bhikkhave dhammā abhiññā sacchikātabbā.

Katame ca bhikkhave dhammā abhiññā pariññeyyā? Pañcupādānakkhandhā ime vuccanti bhikkhave dhammā abhiññā pariññeyyā.

Katame ca bhikkhave dhammā abhiññā pahātabbā? Avijjā ca bhavataṇhā ca ime vuccanti bhikkhave dhammā abhiññā pahātabbā.

Katame ca bhikkhave dhammā abhiññā bhāvetabbā? Samatho ca vipassanā ca ime vuccanti bhikkhave dhammā abhiññā bhāvetabbā.

Katame ca bhikkhave dhammā abhiññā sacchikātabbā? Vijjā ca vimutti ca ime vuccanti bhikkhave dhammā abhiññā sacchikātabbā.

Ime kho bhikkhave cattāro dhammāti.

4. 6. 2. (Pariyesanā suttaṃ)

2. Catasso imā bhikkhave anariyapariyesanā katamā catasso?

Idha bhikkhave ekacco attanā jarādhammo samāno jarādhammaṃ yeva pariyesati. Attanā vyādhidhammo samāno vyādhidhammaṃ yeva pariyesati. Attanā maraṇadhammo samāno maraṇadhammaṃ yeva pariyesati. Attanā saṃkilesadhammo samāno saṃkilesadhammaṃ yeva pariyesati.

Imā kho bhikkhave catasso anariyapariyesanāti.

[BJT Page 476. [\x 476/] ] Catasso imā bhikkhave ariyapariyesanā. Katamā catasso?

Idha bhikkhave ekacco attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Attanā vyādhidhammo samāno vyādhidhamme ādīnavaṃ viditvā avyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Attanā saṃkilesadhammo samāno saṃkilesadhamme ādīnavaṃ [PTS Page 248] [\q 248/] viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati.

Ime kho bhikkhave catasso ariyapariyesanāti.

4. 6. 3. (Saṅgahavatthusuttaṃ)

3. Cattārimāni bhikkhave saṅgahavatthūni. Katamāni cattāri?

Dānaṃ, peyyavajjaṃ, atthacariyā, samānattatā. Imāni kho bhikkhave cattāri saṅgahavatthūnīti.

4. 6. 4. (Māluṅkyaputtasuttaṃ)

4. Atha kho āyasmā māluṅkyaputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā māluṅkyaputto bhagavantaṃ etadavoca:

Sādhu kho me bhante bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Etthadāni māluṅkyaputta kiṃ dahare vakkhāma, yatra hi nāma tvaṃ jiṇṇo vuddho mahallako tathāgatassa saṅkhittena ovādaṃ yāvasīti.

"Desetu me bhante bhagavā saṅkhittena dhammaṃ, desetu sugato saṅkhittena dhammaṃ, appevanāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ appevanāmāhaṃ bhagavato bhāsitassa dāyādo assanti. "

Cattārome māluṅkyaputta taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro?

Cīvarahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapātahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati, senāsanahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati, iti bhavābhavahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati.

Ime kho māluṅkyaputta cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.

[BJT Page 478] [\x 478/] [PTS Page 249] [\q 249/] yato kho māluṅkyaputta bhikkhuno taṇhā pahīṇā hoti, ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ vuccati māluṅkyaputta bhikkhu acchecchi taṇhaṃ, vāvattayi saṃyojanaṃ, sammāmānābhisamayā antamakāsi dukkhassāti.

Atha kho āyasmā māluṅkyaputto bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā māluṅkyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi.

Aññataro ca panāyasmā māluṅkyaputto arahataṃ ahosīti.

4. 6. 5. (Kulasuttaṃ)

5. Yāni kānici bhikkhave kulāni bhogesu mahantataṃ1. Pattāni na ciraṭṭhitikāni bhavanti, sabbāni tāni catūhi ṭhānehi, etesaṃ vā aññatarena. Katamehi catūhi?

Naṭṭhaṃ na gavesanti, jiṇṇaṃ na paṭisaṅkharonti, aparimitapānabhojanā honti, dussīlaṃ itthiṃ vā purisaṃ vā ādhipacce ṭhapenti.

Yāni kānici bhikkhave kulāni bhogesu mahantataṃ pattāni. Na ciraṭṭhitikāni bhavanti, sabbāni tāni imehi catūhi ṭhānehi, etesaṃ vā aññatarena.

Yāni kānici bhikkhave kulāni bhogesu mahantataṃ pattāni ciraṭṭhitikāni bhavanti sabbāni tāni catūhi ṭhānehi, etesaṃ vā aññatarena. Katamehi catūhi?

Naṭṭhaṃ gavesanti, jiṇṇaṃ paṭisaṅkharonti, parimitapānabhojanā honti, sīlavantaṃ itthiṃ vā purisaṃ vā ādhipacce ṭhapenti.

Yāni kānici bhikkhave kulāni bhogesu mahantataṃ pattāni ciraṭṭhitikāni bhavanti, sabbāni tāni imehi catūhi ṭhānehi, etesaṃ vā aññatarenāti.

1. Mahantaṃ machasaṃ.

[BJT Page 480] [\x 480/] 4. 6. 6. (Paṭhama ājānīyasuttaṃ)

6. [PTS Page 250] [\q 250/] catūhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati. Katamehi catūhi?

Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca.

Imehi kho bhikkhave catūhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo , dakkhiṇeyyo , añjalikaraṇīyo , anuttaraṃ puññakkhettaṃ lokassa. Katamehi catūhi?

Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca.

Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti? Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti.

Kathañca bhikkhave bhikkhu balasampanno hoti? Idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahāṇāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho bhikkhave bhikkhu balasampanno hoti.

Kathañca bhikkhave bhikkhu javasampanno hoti? Idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu javasampanno hoti.

Kathañca bhikkhave bhikkhu ārohapariṇāhasampanno hoti: idha bhikkhave bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārānaṃ. Evaṃ kho bhikkhave bhikkhu ārohapariṇāhasampanno [PTS Page 251] [\q 251/] hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo , dakkhiṇeyyo , añjalikaraṇīyo , anuttaraṃ puññakkhettaṃ lokassāti.

4. 6. 7. (Dutiya ājānīya suttaṃ)

7. Catūhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati. Katamehi catūhi?

[BJT Page 482] [\x 482/] Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca.

Imehi kho bhikkhave catūhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo , dakkhiṇeyyo , añjalikaraṇīyo , anuttaraṃ puññakkhettaṃ lokassa. Katamehi catūhi?

Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti, balasampanno ca javasampanno ca, ārohapariṇāhasampanno ca.

Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti? Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti.

Kathañca bhikkhave bhikkhu balasampanno hoti? Idha bhikkhave bhikkhu āraddhaviriyo viharati. Thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho bhikkhave bhikkhu balasampanno hoti.

Kathañca bhikkhave bhikkhu javasampanno hoti? Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave bhikkhu javasampanno hoti.

Kathañca bhikkhave bhikkhu ārohapariṇāhasampanno hoti? Idha bhikkhave bhikkhu lābhī hoti. Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Evaṃ kho [PTS Page 252] [\q 252/] bhikkhave bhikkhu ārohapariṇāhasampanno hoti.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo hoti, dakkhiṇeyyo hoti, añjalikaraṇīyo hoti, anuttaraṃ puññakkhettaṃ lokassāti.

4. 6. 8. (Balasuttaṃ)

8. Cattārimāni bhikkhave balāni. Katamāni cattāri?

Viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ. Imāni kho bhikkhave cattāri balānīti.

4. 6. 9. (Araññasenāsana suttaṃ)

9. Catūhi bhikkhave dhammehi samannāgato bhikkhu nālaṃ araññe vanapatthāni pantāni senāsanāni paṭisevituṃ. Katamehi catūhi?

[BJT Page 484] [\x 484/] Kāmavitakkena, vyāpādavitakkena, vihiṃsāvitakkena, duppañño hoti jaḷo elamūgo.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu nālaṃ araññe vanapatthāni pantāni senāsanāni paṭisevitunti.

Catūhi bhikkhave dhammehi samannāgato bhikkhu alaṃ araññe vanapatthāni pantāni senāsanāni paṭisevituṃ. Katamehi catūhi? Nekkhammavitakkena, avyāpādavitakkena, avihiṃsāvitakkena, paññavā hoti ajaḷo anelamūgo.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu alaṃ araññe vanapatthāni pantāni senāsanāni paṭisevitunti.

4. 6. 10. (Sāvajja anavajja suttaṃ)

10. Catūhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti. Sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati. Katamehi catūhi?

Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena, sāvajjāya diṭṭhiyā.

[PTS Page 253] [\q 253/] imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavatīti.

Catūhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati. Kamehi catūhi?

Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā.

Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavatīti.

Abhiññāvaggo chaṭṭho*

  • Tassuddānaṃ:

Abhiññā pariyesanā saṅgaṃ māluṅkyaputto. Kulaṃ dve ca ājānīyā balaṃ araññakammunāti machasaṃ.