AN Book of Nines 9.2.3.1 to 9.2.5.3 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

3. Sammappadhānavaggo 9. 2. 3. 1 Sikkhādubbalyasammappadhāna suttaṃ (Sāvatthinidānaṃ)

Pañcimāni bhikkhave sikkhādubbalyāni, katamāni pañca:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ. Imāni kho bhikkhavepuna ca paraṃkkhādubbalyāni.

Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro sammappadhānā bhāvetabbā. Katame cattāro:

Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbāti.

9. 2. 3. 2 9 (Sāvatthinidānaṃ)

(Dutiyasuttato paṭṭhāya yāva navamā, yathā satipaṭṭhāna vagge tathā sammappadhānavasena vitthāretabbā)

[BJT Page 564] [\x 564/] 9. 2. 3. 10 Vinibandha sammappadhāna suttaṃ

(Sāvatthinidānaṃ)

Pañcime [PTS Page 463] [\q 463/] bhikkhave cetaso vinibandhā, katame pañca: idha bhikkhave bhikkhu kāmesu avītarāgo hoti pe ime kho bhikkhave pañca cetaso vinibandhā.

Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya cattāro sammappadhānā bhāvetabbā, katame cattāro:

Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbāti.

Sammappadhānavaggo tatiyo

[BJT Page 566] [\x 566/] 4. Iddhipādavaggo 9. 2. 4. 1 Sikkhādubbalya iddhipāda suttaṃ (Sāvatthinidānaṃ)

Pañcimāni bhikkhave sikkhādubbalyāni, katamāni pañca:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ. Imāni kho bhikkhave pañcasikkhādubbalyāni.

Imesaṃ kho bhikkhave pañcannaṃ sikkhā dubbalyānaṃ pahānāya. Cattāro iddhipādā bhāvetabbā. Katame cattāro: idha [PTS Page 464] [\q 464/] bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro iddhipādā bhāvetabbāti.

9. 2. 4. 2 9

(Sāvatthinidānaṃ)

(Dutiyasuttato paṭṭhāya yāva navamā yathā satipaṭṭhānavagge tathā iddhipādavasena vitthāretabbaṃ)

[BJT Page 568] [\x 568/]

9. 2. 4. 10 Vinibandha iddhipāda suttaṃ

(Sāvatthinidānaṃ)

Pañcime bhikkhave cetaso vinibandhā, katame pañca: idha bhikkhave bhikkhu kāmesu avītarāgo hoti pe ime kho bhikkhave pañca cetaso vinibandhā.

Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya cattāro sammappadhānā bhāvetabbā, katame cattāro:

Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya ime cattāro iddhipādā bhāvetabbāti.

Iddhipādavaggo catuttho1. Dutiyo paṇṇāsako samatto Tassuddānaṃ:

Cattāro satipaṭṭhānā padhānā caturo pade, Cattāro iddhipādāpi purimehi ca yojaye. Yatheva satipaṭṭhānā padhānā caturo pi ca, cattāro iddhipādā ca tatheva sampayojayeti: machasaṃ 1. Navamo sīmu.

5. Rāgādipeyyālaṃ 9. 2. 5. 1 Navasaññā suttaṃ

(Sāvatthinidānaṃ) Rāgassa [PTS Page 465] [\q 465/] bhikkhave abhiññāya nava dhammā bhāvetabbā. Katame nava: asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā. Dukkhe anattasaññā, pahānasaññā, virāgasaññā. Rāgassa bhikkhave abhiññāya ime nava dhammā bhāvetabbāti.

9. 2. 5. 2 Jhānasamāpatti suttaṃ (Sāvatthinidānaṃ)

Rāgassa bhikkhave abhiññāya nava dhammā bhāvetabbā. Katame nava: paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ, ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ, ākiñcaññāyatanaṃ, nevasaññānāsaññāyatanaṃ, saññāvedayitanirodho, rāgassa bhikkhave abhiññāya ime nava dhammā bhāvetabbāti.

9. 2. 5. 3 18

(Sāvatthinidānaṃ) Rāgassa bhikkhave pariññāya pe parikkhāya pe pahānāya pe khayāya pe vayāya pe virāgāya penirodhāya pe cāgāya pepaṭinissaggāya ime nava dhammā bhāvetabbā.

[BJT Page 572] [\x 572/]

9. 2. 5. 19 340

(Sāvatthinidānaṃ)

Dosassa pe mohassa pe kodhassa pe upanāhassa pe makkhassa pe palāsassa pe issāya pe macchariyassa pe māyāya pe sāṭheyyassa pe thambhassa pe sārambhassa pe mānassa pe atimānassa pe madassa pepamādassa pe abhiññāya pe pariññāya pe parikkhayāya pepahānāya pe khayāya pe vayāya pe virāgāya penirodhāya [PTS Page 466] [\q 466/] pe cāgāya pepaṭinissaggāya ime nava dhammā bhāvetabbāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Rāgādipeyyālaṃ niṭṭhitaṃ Navakanipāto samatto Rāgapadato paṭṭhāya pamādapada pariyantesu sattarasasu padesu ekamekaṃ abhiññāyādī dasahi padehi yojetvā "nava dhammā bhāvetabbā" ti niddiṭṭha navasaññā navajhānasamāpattīhi paccekaṃ ghaṭitāni sabbasuttāni cattālīsādhikatisatāni (340) honti: