AN Book of Ones 1.16.5.1 to 1.16.6.45 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

[BJT Page 080] [\x 80/] 1. 16. 5. 1 Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ āraññakattaṃ.150

1. 16. 5. 2 Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ piṇḍapātikattaṃ.

1. 16. 5. 3 Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ paṃsukūlikattaṃ.

1.16.5.4 Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ tecīvarikattaṃ.

1.16.5.5 Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ dhammakathikattaṃ.

1. 16. 5. 6 Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ vinayadharattaṃ.151

1. 16. 5. 7 Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ bāhusaccaṃ.

1. 16. 5. 8 Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ thāvareyyaṃ.

1. 16. 5. 9 Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ ākappasampadā.

1. 16. 5. 10 Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ parivārasampadā.

1. 16. 5. 11 Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ mahāparivāratā.

1. 16. 5. 12 Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ kolaputtī.

1. 16. 5. 13 Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ vaṇṇapokkharatā.

1. 16. 5. 14 Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ kalyāṇavākkaraṇatā.

1. 16. 5. 15. Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ appicchatā.

1. 16. 5. 16 Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ appābādhatā'ti. -

(Soḷasa pasādakara dhammā niṭṭhitā) Vaggo pañcamo

Accharāsaṅghātavaggo152

1. 16. 6. 1. Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamaṃ jhānaṃ153 bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 2. Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyaṃ jhānaṃ154 bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 3. Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyaṃ jhānaṃ155 bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 4. Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthaṃ jhānaṃ156 bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 5. Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettaṃ ceto vimuttiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 6. Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇaṃ cetovimuttiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

[PTS Page 039] [\q 39/]

1. 16. 6. 7. Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditaṃ cetovimuttiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 8. Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhaṃ cetovimuttiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 9. Accharāsaṅghātamattampi ce bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 10. Accharāsaṅghātamattampi ce bhikkhave bhikkhu vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 11. Accharāsaṅghātamattampi ce bhikkhave bhikkhu citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 12. Accharāsaṅghātamattampi ce bhikkhave bhikkhu dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

[BJT Page 082] [\x 82/]

1. 16. 6. 13. Accharāsaṅghātamattampi ce bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati, viriyaṃ157 ārabhati, cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 14. Accharāsaṅghātamattampi ce bhikkhave bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 15. Accharāsaṅghātamattampi ce bhikkhave bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 16. Accharāsaṅghātamattampi ce bhikkhave bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 17. Accharāsaṅghātamattampi ce bhikkhave bhikkhu chanda samādhi padhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 18. Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriya samādhi padhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 19. Accharāsaṅghātamattampi ce bhikkhave bhikkhu citta samādhi padhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 20. Accharāsaṅghātamattampi ce bhikkhave bhikkhu vīmaṃsā samādhi padhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 21. Accharāsaṅghātamattampi ce bhikkhave bhikkhu saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 22. Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriyindriyaṃ158 bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 23. Accharāsaṅghātamattampi ce bhikkhave bhikkhu satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 24. Accharāsaṅghātamattampi ce bhikkhave bhikkhu samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 25. Accharāsaṅghātamattampi ce bhikkhave bhikkhu paññindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 26. Accharāsaṅghātamattampi ce bhikkhave bhikkhu saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 27. Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriyabalaṃ159 bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 28. Accharāsaṅghātamattampi ce bhikkhave bhikkhu satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 29. Accharāsaṅghātamattampi ce bhikkhave bhikkhu samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 30. Accharāsaṅghātamattampi ce bhikkhave bhikkhu paññābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 31. Accharāsaṅghātamattampi ce bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 32. Accharāsaṅghātamattampi ce bhikkhave bhikkhu dhammavicayasambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 33. Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriyasambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. [PTS Page 040] [\q 40/]

1. 16. 6. 34. Accharāsaṅghātamattampi ce bhikkhave bhikkhu pītisambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 35. Accharāsaṅghātamattampi ce bhikkhave bhikkhu passaddhisambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 36. Accharāsaṅghātamattampi ce bhikkhave bhikkhu samādhisambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 37. Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 38. Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 39. Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāsaṅkappaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 40. Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāvācaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 41. Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammākammantaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 42. Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāājīvaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 43. Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāvāyāmaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 44. Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāsatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.

1. 16. 6. 45. Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāsamādhiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti.