AN Book of Sevens 7.1.3.1 to 7.1.3.5 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

3. Vajjisattaka vaggo. 7. 1. 3. 1 (Sārandada suttaṃ) 21. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati sārandade cetiye.

Atha kho sambahulā licchavī yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te licchavi bhagavā etadavoca: Satta vo licchavi, aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhūkaṃ manasi karotha, bhāsissāmiti. Evambhanteti kho te licchavī bhagavato paccassosuṃ. Bhagavā etadavoca: Katame ca licchavī satta aparihānīyā dhammā:

(1) Yāvakīvañca licchavī, vajjī abhiṇhaṃ sannipātā bhavissanti sannipātabahulā, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihāni.

(2) Yāvakīvañca licchavī, vajjī samaggā sannipatissantī, samaggā vuṭṭhahissanti, samaggā vajjīkaraṇīyāni karissanti vuddhiyeva licchavī vajjīnaṃ pāṭikkhā no parihāni.

(3) Yāvakīvañca licchavī, vajjī apaññattaṃ na paññāpessanti, paññattaṃ na samucchindissanti, yathā paññatte porāṇe vajjidhamme samādāya vattissanti, vuddhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihāni.

(4) Yāvakīvañca licchavī, vajjī ye te vajjīnaṃ vajjimahallakā, te sakkarissanti, garukarissanti, mānessanti, pūjessanti, tesañca sotabbaṃ maññissanti, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihāni.

(5) Yāvakīvañca licchavī, vajji yā tā kulitthiyo kulakumāriyo, tā na okassa1 pasayha vāsessanti, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihāni.

(6) Yāvakīvañca licchavī, vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkarissanti, garukarissanti, [PTS Page 017] [\q 17/] mānessanti. Pūjessanti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpessanti, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihāni.

1 Okkassa syā

[BJT Page 306] [\x 306/] (7) Yāvakīvañca licchavī, vajjīnaṃ arahantesu dhammikā rakkhāvaraṇaguttī susaṃvihitā bhavissati "kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyunti" vuddhiyeva licchavī, vajjīnaṃ pāṭiṅkhā no parihānī.

Yāvakīvañca licchavī, ime satta aparihāniyā dhammā vajjisu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu vajjī sandissanti, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihānīti.

7. 1. 3. 2 (Vassakārasuttaṃ) 22. Evamme sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati, gijjhakūṭe pabbate. Tena kho pana samayena rājā māgadho ajātasattu vedehi putto vajji abhiyātukāmo hoti.

So evamāha: ahaṃ ime vajji evaṃ mahiddhike evaṃ mahānubhāve ucchecchāmi1 vajji vināsessāmi vajji anayabyasanaṃ āpādessāmīti.

Atha kho rājā māgadho ajātasattu vedehi putto vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ2 āmantesi: ehi tvaṃ brāhmaṇa, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha:

"Rājā bhante māgadho ajātasattu vedehi putto bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī, ti. Evañca vadehi: rājā bhante māgadho ajātasattu vedehiputto vajji abhiyātukāmo, so evamāha: ahaṃ ime vajji evaṃ mahiddhike evaṃ mahānubhāve ucchecchāmi1 vajji vināsessāmi vajji anayabyasanaṃ [PTS Page 018] [\q 18/] āpādessāmi, ti. Yathā3 bhagavā vyākararoti taṃ sādhukaṃ uggahetvā mama āroceyyāsī, na hi tathāgatā vitathaṃ bhaṇantī"ti.

Evaṃ bhoti kho vassakāro brāhmaṇo magadhamahāmatto4 rañño māgadhassa ajātasattussa vedehiputtassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisīnno kho vassakāro brāhmaṇo magadhamahāmatto4 bhagavantaṃ etadavoca:

Rājā bho gotama māgadho ajātasattu vedehiputto bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati.

1. Ucchejjīssāmi syā. 2. Māgadhamahā mattaṃ, machasaṃ. 3. Yathā te machasaṃ 4. Māgadhamavāmatto machasaṃ

[BJT Page 308] [\x 308/] Rājā bho gotama, māgadho ajātasattu vedehiputto vajji abhiyātukāmo. So evamāha: ahaṃ ime vajji evaṃ mahiddhike evaṃ mahānubhāve ucchecchāmi, vajji vināsessāmi, vajji anayabyasanaṃ āpādessāmiti.

Tena kho pana samayena āyasmā ānando bhagavato piṭṭhito1 hoti bhagavantaṃ vijayamāno. Atha kho bhagavā āyasmantaṃ ānanda āmantesi:

(1) Kinti te ānanda sutaṃ vajji abhiṇhaṃ sannipātā sannipāta bahulāti?

Sutaṃ me taṃ bhante, vajji abhiṇhaṃ sannipātā sannipātabahulāti.

Yāvakīvañca ānanda, vajji abhiṇhaṃ sannipātā bhavissanti, sannipātabahulā, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni.

(2) Kinti te ānanda, sutaṃ, vajji samaggā sannipatanti samaggā vuṭṭhahanti samaggā vajjikaraṇīyāni karontīti?

Sutaṃ me taṃ bhante, vajji samaggā sannipatanti, samaggā vuṭṭhahanti samaggā vajjikaraṇīyāni karontīti.

Yāvakīvañca ānanda, vajji samaggā sannipatissanti, samaggā vuṭṭhahissanti samaggā [PTS Page 019] [\q 19/] vajjikaraṇīyāni karissanti, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni.

(3) Kinti te ānanda, sutaṃ vajji apaññattaṃ na paññāpenti, paññattaṃ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattantīti. ?

Sutaṃ metaṃ bhante, vajji apaññattaṃ na paññāpenti, paññattaṃ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattantīti.

Yāvakīvañca ānanda, vajji paññattaṃ na paññāpessanti, paññattaṃ na samucachindissanti, yathāpaññatte porāṇe vajjidhamme samādāya vattissanti, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni.

(4) Kinti te ānanda, sutaṃ vajji ye te vajjīnaṃ vajji mahallakā, te sakkaronti garukaronti1 mānenti pūjenti, tesañca sotabbaṃ maññanti?

Sutaṃ metaṃ bhante, vajji ye te vajjīnaṃ vajjimahallakā, te sakkaronti garukaronti mānenti pūjenti, tesañca sotabbaṃ maññantīti.

1. Piṭaṭhito ṭhito machasaṃ 1 garuṃkaronti machasaṃ.

[BJT Page 310] [\x 310/]

Yāvakīvañca ānanda, vajji ye te vajjīnaṃ vajji mahallakā te sakkarissanti garukarissanti mānessanti pūjessanti tesañca sotabbaṃ maññissantī, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni.

(5) Kinti te ānanda, sutaṃ vajji yā tā kulitthiyo kulakumāriyo tā na okassa pasayha vāsentīti? Sutaṃ metaṃ bhante, vajji yā tā kulitthiyo kulakumāriyo tā na okassa pasayha vāsentīti,

Yāvakīvañca ānanda, vajji yā tā kulittiyo kulakumāriyo tā na okassa1 pasayha vāsessantī, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni.

(6) Kinti te ānanda, sutaṃ vajji yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkaronti garukaronti mānenti pūjentī, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpentīti?

Sutaṃ metaṃ bhante, vajji yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkaronti garukaronti mānenti pūjenti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpentīti.

Yāvakīvañca ānanda, vajji [PTS Page 020] [\q 20/] yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkarissanti, garukarissanti mānessanti, pūjessanti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpessanti, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni.

(7) Kinti te ānanda, sutaṃ vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā, "kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyu"nti.

Sutaṃ metaṃ bhante vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā bhavissati " kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyu'nti.

Yāvakīvañca ānanda, vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā bhavissati "kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyunti' vuddhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihānīti.

1 Okkassa syā

[BJT Page 312] [\x 312/]

Atha kho bhagavā vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ āmantesi. Ekamidāhaṃ brāhmaṇa, samayaṃ vesāliyaṃ viharāmi sārandade cetiye. Tatrāhaṃ brāhmaṇa vajjīnaṃ ime satta aparihāniye dhamme desesiṃ. Yāvakīvañca brāhmaṇa, ime satta aparihāniyā dhammā vajjisu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu vajji sandissanti, vuddhiyeva brāhmaṇa, vajjīnaṃ pāṭikaṅkhā no parihānīti.

Evaṃ vutte vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca: ekamekenapi bho gotama, aparihāniyena dhammena samannāgatānaṃ vajjīnaṃ vuddhiyeva pāṭikaṅkhā no parihāni, ko pana vādo sattahi aparihāniyehi dhammehi? Akaraṇīyā ca bho gotama, vajji raññā māgadhena ajātasattunā vedehi puttena yadidaṃ yuddhassa aññatra [PTS Page 021] [\q 21/] upalāpanā1 aññatra mithubhedā.

Handacadāni mayaṃ bho gotama, gacchāma, bahukiccā mayaṃ bahūkaraṇiyāti. Yassadāni tvaṃ brāhmaṇa, kālaṃ maññasīti.

Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmiti.

7. 1. 3. 3. (Bhikkhu aparihānīya suttaṃ) 23. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati. Gijjhakuṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi: satta vo bhikkhave aparihāniye dhamme desissāmi. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Katame ca bhikkhave satta aparihānīyā dhammā:

(1) Yāvakīvañca bhikkhave, bhikkhū abhiṇhaṃ sannipātā bhavissanti sannipātabahulā, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

(2) Yāvakīvañca bhikkhave, bhikkhū samaggā sannipatissantī, samaggā vuṭṭhahissanti, samaggā saṅghakaraṇīyāni karissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni.

(3) Yāvakīvañca bhikkhave, bhikkhū appaññattaṃ na paññāpessanti, paññattaṃ na samucchindissanti, yathā paññattesu sikkhāpadesu samādāya vattissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānī.

(4) Yāvakīvañca bhikkhave bhikkhū ye te bhikkhū therā rattaññucirapabbajitā saṅghapitaro saṅghaparināyakā2, te sakkarissanti garukarissanti mānessanti pūjessanati, tesañca sotabbaṃ maññissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni.

1Upalāpanāya machasaṃ 2. Saṅghaparināyikā sīmu.

[BJT Page:314] [\x 314/] (5) Yāvakīvañca bhikkhave, bhikkhū uppannāya taṇhāya ponobhavikāya na vasaṃ gacchissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

(6) Yāvakīvañca bhikkhave, bhikkhu araññesu1 senāsanesu sāpekkhā [PTS Page 022] [\q 22/] bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.

(7) Yāvakīvañca bhikkhave, bhikkhū paccattaṃyeva satiṃ upaṭṭhapessanti: kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuṃ, āgatā ca pesalā sabrahmacārī phāsuṃ vihareyyunti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni.

Yāvakīvañca bhikkhave ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkā no parihānīti.

7. 1. 3. 4 (Dutiyabhikkhū aparihāniya suttaṃ) (Sāvatthinidānaṃ)

24. Satta vo bhikkhave, aparihānīye dhamme desissāmi. Taṃ sunātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: katame ca bhikkhave, satta aparihānīyā dhammā:

Yāvakīvañca bhikkhave, bhikkhū na kammārāmā bhavissanti, na kammārāmataṃ anuyuttā, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni.

Yāvakīvañca bhikkhave, bhikkhū na bhassārāmā bhavissanti na bhassāramataṃ anuyuttā,vuddhiyeva bhikkhave,bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū na niddārāmā bhavissanti na niddāramataṃ anuyuttā,vuddhiyeva bhikkhave,bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū na saṅgaṇikārāmā bhavissanti na saṅgaṇikārāmataṃ anuyuttā,vuddhiyeva bhikkhave,bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū na pāpicchā bhavissanti pāpikānaṃ icchānaṃ vasaṃ gatā bhavissanti vuddhiyeva bhikkhave,bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū na pāpamittā bhavissanti na pāpasahāyā na pāpasampavaṅkā bhavissanti vuddhiyeva bhikkhave,bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu na oramattakena visesādhigamena antarāvosānaṃ āpajjissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānī.

Yāvakīvañca bhikkhave, ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānīti.

7. 1. 3. 5 (Tatiyabhikkhū aparihānīya suttaṃ) (Sāvatthinidānaṃ)

25. Satta vo bhikkhave, aparihānīye dhamme desissāmi, taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: [PTS Page 023] [\q 23/] katame ca bhikkhave, satta aparihānīyā dhammā.

Yāvakīvañca bhikkhave, bhikkhū saddhā bhavissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni.

1Āraññakesu machasaṃ

[BJT Page 316] [\x 316/] Yāvakīvañca bhikkhave, bhikkhū hirimā1 bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu ottāpino bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū bahussutā bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu āraddhaviriyā bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu satimā2 bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu paññāvanto bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.

Yāvakīvañca bhikkhave, ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti. Imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānīti.