AN Book of Sevens 7.2.1.1 to 7.2.1.4 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

Dutiyo paṇṇāsako 1. Abyākata vaggo 7. 2. 1. 1. (Abyākatavatthu suttaṃ) (Sāvatthinidānaṃ)

1. Atha kho aññataro bhikkhū yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā [PTS Page 068] [\q 68/] ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: Ko nu kho bhante, hetu ko paccayo yena sutavato ariyasāvakassa vicikicchā nūppajjati avyākatavatthusu. 1

Diṭṭhinirodhā kho bhikkhu, sutavato ariyasāvakassa vicikicchā nūppajjati avyākatavatthusu. "Hoti tathāgato parammaraṇā"ti, kho bhikkhu, diṭṭhigata metaṃ. " Na hoti tathāgato parammaraṇā"ti kho bhikkhu diṭṭhigatametaṃ. "Hoti ca na hoti ca tathāgato parammaraṇā"ti kho bhikkhu, diṭṭhigatametaṃ " neva hoti na na hoti tathāgato parammaraṇā"ti kho bhikkhu diṭṭhigatametaṃ.

Assutavā bhikkhū, puthujjano diṭṭhiṃ nappajānāti, diṭṭhisamudayaṃ nappajānāti, diṭṭhinirodhaṃ nappajānāti, diṭṭhinirodhagāminiṃ paṭipadaṃ nappajānāti. Tassa sā diṭṭhi pavaḍḍhati. So na parimuccati jātiyā jarāmaraṇena2 sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi.

Sutavā ca kho bhikkhu, ariyasāvako diṭṭhiṃ pajānāti, diṭṭhisamudayaṃ pajānāti, diṭṭhinirodhaṃ pajānāti, diṭṭhinirodhagāminiṃ paṭipadaṃ pajānāti. Tassa sā diṭṭhi nirujjhati. So parimuccati jātiyā jarāmaraṇe sokehi paridevehi dukkhehi domanassehi upāyāyehi, parimuccati dukkhasmāti vadāmi.

Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ "hoti tathāgato parammaraṇāti"pi na vyākaroti. " Na hoti tathāgato parammaraṇāti"pi na vyākaroti. " Hoti ca na hoti ca tathāgato parammaraṇāti"pi na vyākaroti. " Neva hoti na na hoti tathāgato parammaraṇāti, pi na vyākaroti. Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ evaṃ avyākaraṇadhammo hoti avyākatavatthusu.

Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ nacchamhati, na kampati, na calati, na vedhati, 3 na santāsaṃ āpajjati avyākatavatthusu.

1. Vatthūsūti machasaṃ 2 jarāya maraṇenamachasaṃ 3. Na calati ūnaṃ machasaṃ

[BJT Page 382] [\x 382/]

"Hoti tathāgato parammaraṇā"ti kho bhikkhu, taṇhāgatametaṃ, 1 saññāgatametaṃ, [PTS Page 069] [\q 69/] 2] maññitametaṃ, 3 papañcitametaṃ, 4 upādānagatametaṃ, 5 vippaṭisāro eso.

"Na hoti tathāgato parammaraṇā"ti kho bhikkhu taṇhāgatametaṃ, 1, saññāgatametaṃ, 2, maññitametaṃ, 3 papañcitametaṃ, 4, upādānagatametaṃ, 5 vippaṭisāro eso. " Hoti ca na hoti ca tathāgato parammaraṇā"ti kho bhikkhu taṇhāgatametaṃ, 1 saññāgatametaṃ, maññitametaṃ, papañcitametaṃ, upādānagatametaṃ vippaṭisāro eso. "Neva hoti na na hoti tathāgato parammaraṇā"ti kho bhikkhū taṇhāgatametaṃ, 1 saññāgatametaṃ, maññitametaṃ, papañcitametaṃ, 4upādānagatametaṃ vippaṭisāro eso.

Assutavā bhikkhu, puthujjano vippaṭisāraṃ nappajānāti. Vippaṭisāra samudayaṃ nappajānāti, vippaṭisāranīrodhaṃ nappajānāti, vippaṭisāranirodha gāminiṃ paṭipadaṃ nappajānāti. Tassa so vippaṭisāro pavaḍḍhati. So na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi. Sutavā bhikkhu, ariyasāvako vippaṭisāraṃ nappajānāti. Vippaṭisāra samudayaṃ pajānāti, vippaṭisāranīrodhaṃ pajānāti, vippaṭisāranirodha gāminiṃ paṭipadaṃ pajānāti. Tassa so vippaṭisāro nirujjhati. So parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi. Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ "hoti tathāgato parammaraṇā"tipi na vyākaroti, " na hoti tathāgato parammaraṇā"tipi na vyākaroti, "hoti ca na hoti ca tathāgato parammaraṇā"tipi na vyākaroti, " neva hoti na na hoti tathāgato parammaraṇā"tipi na vyākaroti.

Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ evaṃ avyākaraṇadhammo hoti avyākatavatthusu.

Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ nacchambhati, na kampatina na calati, na vedhati, na santāsaṃ āpajjati avyākatavatthusu.

[PTS Page 070] [\q 70/] Ayaṃ kho bhikkhu, hetu, ayaṃ paccayo yena sutavato ariyasāvakassa vicikicchā nuppajjati avyākatavatthusūti.

7. 2. 1. 2 (Purisagati suttaṃ) (Sāvatthi nidānaṃ) 2. Satta ca bhikkhave6 purisagatiyo desissāmi anupādā ca parinibbānaṃ. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.

1. Taṇahāgatametaṃ pe machasaṃ 2. Saññāgatametaṃ pemachasaṃ 3. Maññitametaṃpemachasaṃ, sīmu, 4. Papañavītametaṃpe machasaṃ 5. Upādānagatametaṃ pe machasaṃ 6. Satta bhikkhave sīmu.

[BJT Page 384] [\x 384/] Katamā ca bhikkhave, satta purisagatiyo:

(1) Idha bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na ca me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.

Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā nibbāyeyya,

Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na [PTS Page 071] [\q 71/] sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.

(2) Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.

1. Atthuttaripadaṃmachasaṃ, syā

[BJT Page 386] [\x 386/]

Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā nibbāyeyya,

Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.

(3) Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.

Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā anupahacca talaṃ nibbāyeyya,

Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. [PTS Page 072] [\q 72/] na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.

(4) Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahacca parinibbāyī hoti.

Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā upahacca talaṃ nibbāyeyya,

Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahacca parinibbāyī hoti.

(5) Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti.

Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā paritte tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva parittaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya,

Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti.

[PTS Page 073] [\q 73/] (6) Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti.

Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā vipule tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva vipulaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya, [BJT Page 388] [\x 388/] Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkāraparinibbāyī hoti.

(7) Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī.

Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā mahante tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva mahantaṃ [PTS Page 074] [\q 74/] tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā kacchampi1 daheyya, dāyampi daheyya, kacchampi dahitvā dāyampi dahitvā haritantaṃ vā patthantaṃ2vā selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma anāhārā nibbāyeyya,

Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃ soto hoti akaniṭṭhagāmī.

Imā kho bhikkhave, satta purisagatiyo.

Katamañca bhikkhave, anupādāparinibbānaṃ:

Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ sabbena sabbaṃ sacchikataṃ hoti. Tassa sabbena sabbaṃ mānānusayo pahīno hoti. Sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Sabbena sabbaṃ avijjānusayo pahīno hoti. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Idaṃ vuccati bhikkhave anupādāparinibbānaṃ.

Imā kho bhikkhave, sattapurisagatiyo anupādā ca parinibbānanti.

1. Gacchampi daheyya machasaṃ 2. Pathantaṃ machasaṃ. [BJT Page: 390 [\x 390/] ] 7. 2. 1. 3. (Tissabrahma suttaṃ)

3. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho dve devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ [PTS Page 075] [\q 75/] obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavantaṃ etadavoca:

Etā bhante bhikkhuniyo vimuttāti. Aparā devatā bhagavantaṃ etadavoca etā bhante bhikkhuniyo anupādisesā suvimuttāti. Idamavocuṃ tā devatā. Samanuñño satthā ahosi. Atha kho tā devatā samanuñño satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: imaṃ bhikkhave, rattiṃ dve devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho bhikkhave ekā devatā maṃ etadavoca:

Etā bhante, bhikkhuniyo vimuttāti. Aparā devatā maṃ etadavoca: etā bhante, bhikkhūniyo anupādisesā suvimuttāti. Idamavocuṃ bhikkhave, tā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu, ti.

Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti. Atha kho āyasmato mahā moggallānassa etadahosi:

Katamesānaṃ kho devānaṃ evaṃ ñāṇaṃ hoti savupādisese vā savupādisesoti, anupādisese vā anupādisesoti.

Tena kho pana samayena tisso nāma bhikkhū adhunā kālakato aññataraṃ brahmalokaṃ upapanno hoti. Tatrapi naṃ evaṃ jānanti: "tisso brahmā mahiddhiko mahānubhāvo"ti.

Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ gijjhakūṭe pabbate antarahito tasmiṃ brahmaloke pāturahosi. Addasā kho tisso brahmā āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ disvāna [PTS Page 076] [\q 76/] āyasmantaṃ mahāmoggallānaṃ etadavoca:

[BJT Page 392] [\x 392/]

Ehi kho mārisa moggallāna, svāgataṃ mārisa moggallāna, cīrassaṃ kho mārisa moggallāna, imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīda mārisa moggallāna, idamāsanaṃ paññattanti. Nisīdi kho āyasmā mahāmoggallāno paññatte āsane. Tissopi kho brahmā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho tissaṃ brahmānaṃ āyasmā mahā moggallāno etadavoca:

Katamesānaṃ kho tissa, devānaṃ evaṃ ñāṇaṃ hoti saupādisese vā saupādisesoti, anupādisese vā anupādisesoti

Brahmakāyikānaṃ kho mārisa moggallāna, devānaṃ evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.

Sabbesaṃyeva nu kho1 tissa, brahmakāyikānaṃ devānaṃ evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.

Na kho mārisa moggallāna, sabbesaṃ brahmakāyikānaṃ devānaṃ evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti. Ye kho te mārisa moggallāna, brahmakāyikā devā brahmena āyunā santuṭṭhā, brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena santuṭṭhā, tassa ca uttariṃ2 nissaraṇaṃ yathābhūtaṃ nappajānantī, tesaṃ na evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupadisesoti.

Ye ca kho te mārisa moggallāna, brahmakāyikā devā brahmena āyunā asantuṭṭhā, brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena asantuṭṭhā, tassa cauttariṃ2 nissaraṇaṃ [PTS Page 077] [\q 77/] yathābhūtaṃ pajānanti, tesaṃ evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.

Idha mārisa moggallāna bhikkhu ubhatobhāgavimutto hoti tamenaṃ devā1 evaṃ jānanti: ayaṃ kho āyasmā ubhatobhāgavimutto, yāvassa kāyo ṭhassati tāva naṃ dakkhinti devamanussā, kāyassa bhedā na naṃ dakkhinti devamanussāti evampi kho mārisa moggallāna, tesaṃ devānaṃ evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.

1. Sabbesaññeca kho machasaṃ, Te uttariṃ machasaṃ

[BJT Page 394] [\x 394/]

Idha pana mārisa moggallāna, bhikkhu paññāvimutto hoti tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā paññāvimutto, yāvassa kāyo ṭhassati tāva naṃ dakkhinti devamanussā, kāyassa bhedā, na naṃ dakkhinti devamanussāti. Evampi kho mārisa moggallāna, tesaṃ devānaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.

Idha pana mārisa moggallāna bhikkhu kāyasakkhī hoti. Tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā kāyasakkhi, appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Evampi kho mārisa moggalāna, tesaṃ devānaṃ ñāṇaṃ hoti saupādisesevā saupādisesoti, anupādisese vā anupādisesoti.

Idha pana mārisa moggallāna bhikkhu diṭṭhappatto hoti. Tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā kāyasakkhi, appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Evampi kho mārisa moggalāna, tesaṃ devānaṃ ñāṇaṃ hoti saupādisesevā saupādisesoti, anupādisese vā anupādisesoti.

Idha pana mārisa moggallāna bhikkhu saddhāvimutto hoti. Tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā kāyasakkhi, appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Evampi kho mārisa moggalāna, tesaṃ devānaṃ ñāṇaṃ hoti saupādisesevā saupādisesoti, anupādisese vā anupādisesoti.

Idha pana mārisa moggallāna bhikkhu dhammānusārī hoti. Tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā [PTS Page 078] [\q 78/] kāyasakkhi, appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Evampi kho mārisa moggalāna, tesaṃ devānaṃ ñāṇaṃ hoti saupādisesevā saupādisesoti, anupādisese vā anupādisesoti.

Atha kho āyasmā mahāmoggallāno tissassa brahmuno bhāsitaṃ abhinanditvā anumoditvā seyyāthāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva brahmaloke antarahito gijjhakūṭe pāturahosi.

Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno yāvatako ahosi tissena brahmunā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.

Nahi pana te moggallāna tisso brahmā sattamaṃ animittavihāriṃ puggalaṃ desesīti. Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā sattamaṃ animittavihāriṃ puggalaṃ deseyya, bhagavato sutvā bhikkhū dhāressantīti.

[BJT Page 396] [\x 396/]

Tena hi moggallāna suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. Evambhanteti kho āyasmā mahāmoggallāno bhagavato paccassosi. Bhagavā etadavoca:

Idha moggallāna, bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. Tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. Appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā [PTS Page 079] [\q 79/] sacchikatvā upasampajja vihareyyāti.

Evaṃ kho moggallāna, tesaṃ devānaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.

7. 2. 1. 4 (Sīhasenāpati suttaṃ) 4. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho sīho senāpati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho siho senāpati bhagavantaṃ etadavoca:

Sakkā nu kho bhante sandiṭṭhikaṃ dānaphalaṃ paññāpetunti.

Tenhi sīha, taṃyeva tattha1 paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. (1) Taṃ kiṃ maññasi sīha, idhassu dve purisā2 eko puriso assaddho maccharī kadariyo paribhāsako, eko puriso saddho dānapati anuppadānarato. Taṃ kiṃ maññasi sīha kaṃ nu kho arahanto paṭhamaṃ anukampantā anukampeyyuṃ. Yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā puriso saddho dānapati anuppadānaratoti?

Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kintaṃ arahanto paṭhamaṃ anukampantā anukampessanti. 3 Yo ca kho so bhante, puriso saddho dānapati anuppadānarato, taṃyeva arahanto paṭhamaṃ anukampantā anukampeyyuṃ.

1. Kaññevettha machasaṃ 2. Idha dve purisāmachasaṃ 3. Anukampissanti machasaṃ.

[BJT Page 398] [\x 398/]

(2) Taṃ kiṃ maññasi sīha, kaṃ nu kho arahanto paṭhamaṃ upasaṅkamantā upasaṅkameyyuṃ: yo vā so puriso assaddho macchirī kadariyo paribhāsako, yo vā so [PTS Page 080] [\q 80/] puriso saddho dānapati anuppadānaratoti?

Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kiṃ taṃ arahanto paṭhamaṃ upasaṅkamantā upasaṅkamissanti yo ca kho so bhante, puriso saddho dānapati anuppadānarato, taṃyeva arahanto paṭhamaṃ upasaṅkamantā upasaṅkameyyuṃ.

(3) Taṃ kiṃ maññasi sīha, kassa nukho arahanto paṭhamaṃ patigaṇhantā patigaṇheyyuṃ: yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānarato? Ti.

Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kiṃ tassa arahanto paṭhamaṃ patigaṇhantā patigaṇhissanti. Yo ca kho so bhante, pariso saddho dānapati anuppadānarato. Tasseva arahanto paṭhamaṃ patigaṇhantā patigaṇheyyuṃ.

(4) Taṃ kiṃ maññasi sīha, kassa nu kho arahanto paṭhamaṃ dhammaṃ desentā deseyyuṃ, yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānaratoti?

Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kiṃ tassa1 arahanto paṭhamaṃ dhammaṃ desentā desissanti, yo ca kho so bhante, puriso saddho dānapati anuppadānarato, tasseva arahanto paṭhamaṃ dhammaṃ desentā deseyyuṃ.

(5) Taṃ kiṃ maññasi sīha, kassa nu kho kalyāṇo kittisaddo abbhuggaccheyya yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso assaddho macchari kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānaratoti?

Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako kiṃ tassa1 kalyāṇo kittisaddo abbhuggacchissati, yo ca kho so bhante, puriso saddho dānapati anuppadānarato, tasseva kalyāṇo kitti saddo abbhuggaccheyya.

(6) Taṃ kiṃ maññasi sīha, ko nu kho yaññadeva parisaṃ upasaṅkameyya yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ [PTS Page 081] [\q 81/] visārado upasaṅkameyya amaṅkubhūto, yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānaratoti?

1. Kiṃtaṃ tassa machasaṃ,

[BJT Page 400] [\x 400/] Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kiṃ so yaññadeva1 parisaṃ upasaṅkamissati, yadi khattīyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto, yo ca kho so bhante, puriso saddho dānapati anuppadānarato, so yaññadeva parisaṃ upasaṅkameyya yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto.

(7) Taṃ kiṃ maññasi sīha, ko nu kho kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati, yo ca kho so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānaratoti?

Yo so bhante puriso assaddho maccharī kadariyo paribhāsako, kiṃ so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati, yo ca kho so bhante, puriso dānapati anuppadānarato, so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya.

Yānimāni bhante, bhagavatā cha sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṃ ettha bhagavato saddhāya gacchāmi. Ahampetāni jānāmi.

Ahaṃ bhante, dāyako dānapati. Maṃ arahanto paṭhamaṃ anukampantā anukampanti. Ahaṃ bhante, dāyako dānapati. Maṃ arahanto paṭhamaṃ upasaṅkamantā upasaṅkamanti ahaṃ bhante, dāyako dānapati. Mayhaṃ arahanto paṭhamaṃ patigaṇhantā patigaṇhanti. Ahaṃ bhante, dāyako dānapati. Mayhaṃ arahanto paṭhamaṃ dhammaṃ desentā desentī. Ahaṃ bhante, dāyako dānapati. Mayhaṃ kalyāṇo kitatisaddo abbhuggato: "sīho senāpati dāyako kārako saṅghūpaṭṭhāko, ti. [PTS Page 082] [\q 82/] ahaṃ bhante, dāyako dānapati. Yaññadeva parisaṃ upasaṅkamāmi yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamāmi amaṅkubhūto.

Yānīmāni bhante, bhagavatā cha sandiṭṭhikāni dānaphalāni, akkhātāni, nāhaṃ ettha bhagavato saddhāya gacchāmi. Ahampetāni jānāmi.

Yaṃ ca kho maṃ bhante, bhagavā evamāha: "dāyako sīha, dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatī, ti. Etāhaṃ na jānāmi. Ettha ca panāhaṃ bhagavato saddhāya gacchāmi.

Evametaṃ sīha, evametaṃ sīha, dāyako sīha, dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

1. Yaṃ yadeva parisaṃ machasaṃ

[BJT Page 402] [\x 402/]