AN Book of Sevens 7.2.2.6 to 7.2.2.8 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

7. 2. 2. 6 (Sakkāragarukāra suttaṃ) (Sāvatthinidānaṃ)

17. Atha kho āyasmato sāriputtassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: kinnu kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyyā, ti.

1. Sādhukārasadedā aṭṭhakathā.

[BJT Page 454] [\x 454/]

Atha kho āyasmato sāriputtassa etadahosi: " satthāraṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Dhammaṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya saṅghaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Sikkhaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Samādhiṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya. Appamādaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Paṭisanthāraṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyyāti.

Atha kho āyasmato sāriputtassa etadahesi: " ime kho me dhammā parisuddhā pariyodātā, yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ, evamme ime dhammā parisuddhā ceva bhavissanti parisuddha saṅkhatatarā ca. " Seyyathāpi nāma puriso suvaṇṇanikkhaṃ adhigaccheyya parisuddhaṃ pariyodātaṃ, tassa evamassa: ayaṃ kho me suvaṇṇanikkho parisuddho parayodāto, yannūnāhaṃ imaṃ suvaṇṇanikkhaṃ gantvā kammārānaṃ dasseyyaṃ, evameva ayaṃ sūvaṇṇanikkho kammāragato parisuddho ceva bhavissati parisuddhasaṅkhattaro cāti, evamme ime dhammā parisuddhā pariyodātā, yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ, evamme ime dhammā parisuddhā ceva bhavissanti parisuddhasaṅkhatatarā cāti.

Atha kho [PTS Page 121] [\q 121/] āyasmā sāriputto sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca:

Idha mayhaṃ bhante, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "kinnu kho bhikkhū sakkatvā garukatvā upanissāya viharanto, akusalaṃ pajaheyya, kusalaṃ bhāveyyā"ti. Tassa mayhaṃ bhante etadahosi:

" Satthāraṃ kho bhikkhū sakkatvā garukatva upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, dhammaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, saṅghaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, sikkhaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, samādhiṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, appamādaṃ kho bhikkhū sakkatvā garukatvā unissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, paṭisanthāraṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyyāti.

Tassa mayhaṃ bhante, etadahosi. "Ime kho me dhammā parisuddhā pariyodātā, yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ, evamme ime dhammā parisuddhā ceva bhavissanti parisuddhasaṅkhatatarā ca. "

Seyyathāpi nāma puriso suvaṇṇanikkhaṃ adhigaccheyya, parisuddhaṃ pariyodātaṃ, tassa evamassa: ayaṃ kho me suvaṇṇanikkho, parisuddho pariyodāto, yannūnāhaṃ imaṃ suvaṇṇanikkhaṃ gantvā kammārānaṃ dasseyyaṃ evamme ayaṃ suvaṇṇanikkho kammāragato parisuddho ceva bhavissati parisuddhasaṅkhatataro cāti, evamme ime dhammā parisuddhā pariyodātā, yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ, evamme ime dhammā parisuddhā ceva bhavissanti [PTS Page 122] [\q 122/] parisuddhasaṅkhatatarā cāti.

[BJT Page 456] [\x 456/]

Sādhu sāriputta, satthāraṃ kho sāriputta, bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, dhammaṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, saṅghaṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, sikkhaṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, samādhiṃ kho sāriputta bhikkhū sakkatvā garukatvā upanissā viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, appamādaṃ kho sāriputta, bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, paṭisanthāraṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyyāti.

Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi:

So vata bhante, bhikkhū satthari agāravo dhamme sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so bhante, bhikkhū satthari agāravo dhammepi so agāravo.

So vata bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe sagāravo bhavissatīti netaṃ ṭhānaṃ vijjatī. Yo so bhante bhikkhū satthari agāravo dhamme agāravo saṅghepi so agāravo:

So vata bhante, bhikkhū satthari agāravo dhamme agāravo saṅgho agāravo sikkhāya sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.

Yo so bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe, agāravo sikkhāyapi so agāravo.

So vata bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe āravo sikkhāya agāravo samādhismiṃ sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.

Yo so bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismimpi so agāravo.

So vata bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.

[BJT Page 458] [\x 458/]

Yo so bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ [PTS Page 123] [\q 123/] agāravo appamādepi so agāravo.

So vata bhante bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthāre sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.

Yo so vata bhante, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthārepi so agāravo. So vata bhante, bhikkhū satthari sagāravo dhamme agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so bhante, bhikkhū satthari sagāravo dhammepi so sagāravo.

So vata bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe agāravo bhavissatīti netaṃ ṭhānaṃ vijjati, yo so bhante, bhikkhū satthari sagāravo dhamme sagāravo, saṅghepi so sagāravo.

So vata bhante bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāyapi so sagāravo.

So vata bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃpi so sagāravo.

So vata bhante, [PTS Page 124] [\q 124/] bhikkhū satthari sagāravo. Dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde agāravo bhavissatīti netaṃ ṭhānaṃ vijjati.

[BJT Page 460] [\x 460/]

Yo so bhante bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo, samādhismiṃ sagāravo appamādepi so sagāravo.

So vata bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde sagāravo paṭisanthāre agāravo bhavissatīti netaṃ ṭhānaṃ vijjati.

Yo so bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde sagāravo paṭisanthārepi so sagāravoti.

Imassa kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. Sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta, imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi.

So vata sāriputta, bhikkhū satthari agāravo dhamme sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta, bhikkhū satthari agāravo dhammepi so agāravo.

So vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati so vata sāriputta bhikkhū satthari agāravo dhamme agāravo saṅghepi so agāravo.

So vata sāriputta, bhikkhū satthari agāravo. Dhamme agāravo saṅghe agāravo sikkhāya sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.

So vata sāriputta, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāyapi so agāravo. So vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃpi so agāravo.

So vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde so agāravo.

So vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthāre sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo, samādhismiṃ agāravo appamāde agāravo paṭisanthārepi so agāravo.

So vata sāriputta, bhikkhū satthari sagāravo dhamme agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta, bhikkhu satthari sagāravo dhammepi so sagāravo.

[PTS Page 125] [\q 125/] So vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe agāravo bhavissatīti netaṃ ṭhānaṃ vijjati so vata sāriputta bhikkhū satthari sagāravo dhamme sagāravo saṅghepi so sagāravo.

So vata sāriputta, bhikkhū satthari sagāravo. Dhamme sagāravo saṅghe sagāravo sikkhāya agāravo bhavissatīti netaṃ ṭhānaṃ vijjati.

So vata sāriputta, bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāyapi so sagāravo. Saṅghe sagāravo sikkhāya sagāravo samādhismiṃ agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃpi so sagāravo.

So vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde so sagāravo.

So vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde sagāravo paṭisanthāre agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta, bhikkhu satthari agāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo, samādhismiṃ sagāravo appamāde sagāravo paṭisanthārepi so sagāravo.

Imassa kho sāriputta, saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.

[BJT Page 462] [\x 462/]

7. 2. 2. 7 (Bhāvanānuyutta suttaṃ) (Sāvatthinidānaṃ)

18. Bhāvanaṃ ananuyuttassa bhikkhave bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya: aho vata me anupādāya āsavehi cittaṃ vimucceyyā, ti. Atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu: abhāvitattātissa vacanīyaṃ. Kissa abhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.

Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni. [PTS Page 126] [\q 126/] kiñcāpi tassā kukkuṭiyā evaṃ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti. "

Atha kho abhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu: tathā hi bhikkhave kukkuṭiyā aṇḍāni na sammā adhisayitāni na sammā pariseditāni, na sammā paribhāvitāni, evameva kho bhikkhave bhāvanaṃ ananuyuttassa bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya: aho vata me anupādāya āsavehi cittaṃ vimucceyyāti. Atha khavassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu:abhāvitattātissa vacanīyaṃ. Kissa abhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.

Bhāvanaṃ anuyuttassa bhikkhave, bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya: aho vata me anupādāya āsavehi cittaṃ vimucceyyāti, atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu: bhāvitattātissa vacanīyaṃ. Kissa bhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.

Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni. Kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti. "Atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ Padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu: tathāhi bhikkhave kukkuṭiyā aṇḍāni sammā adhisayitāni sammā pariseditāni, sammā paribhāvitāni,

[BJT Page 464] [\x 464/]

Evameva kho bhikkhave bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya: [PTS Page 127] [\q 127/] aho vata me anupādāya āsavehi cittaṃ vimucceyyāti. Atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu: bhāvitattātissa vacanīyaṃ. Kissa bhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.

Seyyathāpi bhikkhave, palagaṇḍassa1vā palagaṇḍantevāsikassa2 vā dissanteva vāsijaṭe aṅgulipadāni dissati aṅguṭṭhapadaṃ. 3 No ca khvāssa evaṃ ñāṇaṃ hoti: ettakaṃ vā me ajja vāsijaṭassa khīṇaṃ, ettakaṃ hīyyo, ettakaṃ pareti. Atha khvāssa khīṇe khīṇantveva ñāṇaṃ hoti. Evameva kho bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ ñāṇaṃ hoti: ettakaṃ vā me ajja āsavānaṃ khīṇaṃ, ettakaṃ vā bhiyyo, ettakaṃ vā pareti. Atha khavāssa khīṇe khīṇantveva ñāṇaṃ hoti.

Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhanabaddhāya chammāsāni udake pariyādāya hemantikena thale ukkhittāya vātātapaparetāni bandhanāni tāni pāvussakena meghena ahippavaṭṭāni appakasireneva paṭippassambhanti putikāni bhavanti, evameva kho bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato appakasireneva saṃyojanāni paṭippassambhanti pūtikānī bhavantīti.

[PTS Page 128] [\q 128/] 7. 2. 2. 8 ( Aggikkhandhopama suttaṃ) 19. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhu saṅghena saddhiṃ. Addasā kho bhagavā addhānamaggapaṭipanno aññatarasmiṃ padese mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ. Disvāna maggā okkamma aññatarasmiṃ rukkhamūle paññattāsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: passatha no tumhe bhikkhave amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtantī. Evaṃ bhante.

Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho varaṃ yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgitvā upanisīdeyyavā upanipajjeyyavā yaṃ vā khattiyakaññaṃ vā brāhmaṇakaññaṃ vā, gahapati kaññaṃ vā mudutaluṇahatthapādiṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vāti. Etadeva bhante, caraṃ yaṃ khattiyakaññaṃ vā brāhmaṇakaññaṃ vā gahapatikaññaṃ vā mudutaluṇahatthapādiṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vā. Dukkhaṃ hetaṃ bhante, yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vāti.

1. Phalagaṇḍassa machasaṃ. Sīmu. 2. Phalagaṇḍintevavāsikassa machasaṃ sīmu. 3. Dissanteva vāsijaṭe dissanti aṅgulipadāni sīmu.

[BJT Page 466] [\x 466/]

Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa anto pūtissa avassutassa kasambujātassa yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vā. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave maraṇaṃ [PTS Page 129] [\q 129/] vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so bhikkhave, dussilo pāpadhammo asucisaṅkassarasamācāro paṭicchanna kammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiññassa antopūti avassuko kasambujāto khattiyakaññaṃ vā brāhmaṇakaññaṃ vā gahapatikaññaṃ vā mudutaluṇahatthapādiṃ āliṅgitvā upanisīdati vā upanipajjati vā taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho varaṃ yaṃ balavā puriso daḷhāya vālarajjūyā ubho jaṅghā veṭhetvā ghaṃseyya, sā chaviṃ jindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nahāruṃ chindeyya, nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇa mahā sālānaṃ vā gahapati mahāsālānaṃ vā abhivādanaṃ sādiyeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā abhivādanaṃ sādiyeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso daḷhāya vālarajjuyā, uho chaṅghā veṭhetvā ghaṃseyya, sā chaviṃ chindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nahāruṃ chindeyya nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyyāti.

Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ, dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso daḷhāya vālarajjuyā ubho chaṅghā veṭhetvā ghaṃseyya, sā chaviṃ chindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nahāruṃ chindeyya, nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. [PTS Page 130] [\q 130/] yañca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā Abhivādanaṃ sādiyati. Taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

[BJT Page 468] [\x 468/]

Taṃ kiṃ maññatha bhikkhave, katamannu kho varaṃ yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā añjalikammaṃ sādiyeyyāti. Etadeva bhante varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā añjalikammaṃ sādiyeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyyāti.

Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyya. Taṃ kissa hetu, tatonidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yaṃ ca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño Abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapati mahāsālanaṃ vā añjalikammaṃ sādiyati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Taṃ kiṃ maññatha bhikkhave, katamaṃ nū kho varaṃ yaṃ balavā puriso tattena ayopaṭṭena ādittena [PTS Page 131] [\q 131/] sampajjalitena sajotibhūtena kāyaṃ sampaliveṭheyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhūñjeyya, dukkhaṃ hetaṃ bhante, yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalite na sajotibhūtena kāyaṃ sampaliveṭheyyāti.

Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassavaraṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalitena sajotibhūtena kāyaṃ sampaliveṭheyya. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yaṃ ca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūtī avassuto kasambujāto yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyya cīvaraṃ paribhuñjati. Taṃ hi tassa bhikkhave, dīgharattaṃ ahitāya hoti dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

[BJT Page 470] [\x 470/]

Taṃ kiṃ maññatha bhikkhave, katamannu kho varaṃ:yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sajotibhūtena mukhaṃ vivaritvā tattaṃ lohagulaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ mukhe pakkhipeyya, taṃ tassa oṭṭhampi daheyya, mukhampi daheyya, jivhampi daheyya, kaṇṭhampi1 daheyya, urampi [PTS Page 132] [\q 132/] daheyya, antampi antaguṇampi ādāya adhobhāgā nikkhameyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇa mahāsālānaṃ vā gahapatimahāsalānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahā sālānaṃ vā brāhmaṇa mahāsālānaṃ vā gahapati mahāsālānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhuñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sajotibhūtena mukhaṃ vivaritvā tattaṃ lohagulaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ mukhe pakkhipeyya, taṃ tassa oṭṭhampi daheyya, mukhampi daheyya, jivhampi daheyya kaṇṭhampi1 daheyya, urampi daheyya, antampi antaguṇampi ādāya adhobhāgā nikkhameyyāti.

Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammato asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujātassa yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sajotibhūtena mukhaṃ vivaritvā tattaṃ lobhagulaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ mūkhe pakkhipeyya, taṃ tassa oṭṭhampi daheyya mukhampi daheyya, jivhampi daheyya, kaṇṭhampi1 daheyya, urampi daheyya antampi antaguṇaṃ ādāya adhobhāgā nikkhameyya. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so bhikkhave, dussīlo pāpadhammassato asucisaṃkassamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhuñjati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Taṃ kiṃ maññatha bhikkhave, katamannukho varaṃ yaṃ balavā puriso sīse vā gahetvā khandhe vā [PTS Page 133] [\q 133/] gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ ahinisīdāpeyya vā ahinipajjāpeyya vā, yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattīyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso sīse vā gahetvā khandhe vā gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ abhinisīdāpeyya vā ahinipajjeyya vā.

1. Kaṇṇampi machasaṃ.

[BJT Page 472] [\x 472/]

Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso sīse vā gahetvā khandhe vā gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ abhinisīdāpeyya vā abhinipajjāpeyya vā yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahā sālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhuñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso sīsevā gahetvā khandhe vā gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ abhinisīdāpeyya vā abhinipajjeyya vā taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so bhikkhave dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattīya mahāsālānaṃ vā brāhmaṇamahāsālānaṃ va gahapatimahāsālānaṃvā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho varaṃ yaṃ balavā puriso uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gaccheyya sakimpi adho gaccheyya sakimpi tiriyaṃ gaccheyya. Yaṃ vā khattiyamahā sālānaṃ [PTS Page 134] [\q 134/] vā brāhmaṇamahāsālānaṃ vā, gahapatimahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhuñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhuñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gaccheyya, sakimpi adho gaccheyya, sakimpi tiriyaṃ gaccheyyāti.

Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassavaraṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brahmacārīpaṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha pheṇuddehakaṃ paccamāno sakimpi tiriyaṃ gaccheyya sakimpi adho gaccheyya, sakimpi tiriyaṃ gaccheyyāti taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yañca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto Khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapati mahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhūñjati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

[BJT Page 474] [\x 474/]

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ:yesañca mayaṃ paribhuñjāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ tesaṃ te kārā mahapphalā bhavissanti, mahānisaṃsā. Amhākaṃ cevāyaṃ pabbajjā avañjhā bhavissati saphalā saudrayāti evaṃhi vo bhikkhave, sikkhitabbaṃ. Attatthaṃ vā bhikkhave, sampassamānena alameva appamādena sampādetuṃ, paratthaṃ vā bhikkhave sampassamānena [PTS Page 135] [\q 135/] alameva appamādena sampādetuṃ. Ubhayatthaṃ vā bhikkhave sampassamānena alameva appamādena sampādetunti.

Idamavoca bhagavā. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne saṭṭimattānaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggañji. Saṭṭhi mattā bhikkhū sikkhaṃ paccakkhāya hīnāyāvattīṃsu dukkaraṃ bhagavā, sudukkaraṃ bhagavāti. Saṭṭimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.