AN Book of Sixes 6.1.1 to 6.1.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

Paṇṇāsakātireka vaggā 1. Tika vaggo 6. 1. 1. (Rāga suttaṃ) (Sāvatthinidānaṃ)

1. Tayo me bhikkhave dhammā. Katame tayo: Rāgo, doso, moho. Ime kho bhikkhave tayo dhammā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo: [PTS Page 446] [\q 446/] Rāgassa pahānāya asubhā bhāvetabbā. Dosassa pahānāya mettā bhāvetabbā. Mohassa pahānāya paññā bhāvetabbā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti. 6. 1. 2. (Duccarita suttaṃ) (Sāvatthinidānaṃ) 2. Tayo me bhikkhave dhammā. Katame tayo: Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ. Ime kho bhikkhave tayo dhammā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo:

Kāyaduccaritassa pahānāya kāyasucaritaṃ bhāvetabbaṃ. Vacīduccaritassa pahānāya vacīsucaritaṃ bhāvetabbaṃ. Manoduccaritassa pahānāya mano sucaritaṃ bhāvetabbaṃ.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti. 6. 1. 3. (Vitakka suttaṃ) (Sāvatthinidānaṃ) 3. Tayo me bhikkhave dhammā. Katame tayo: Kāmavitakko, vyāpādavitakko, vihiṃsāvitakko. Ime kho bhikkhave tayo dhammā. [BJT Page 262] [\x 262/]

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo:

Kāmavitakkassa pahānāya nekkhammavitakko bhāvetabbo. Vyāpādavitakkassa pahānāya avyāpādavitakko bhāvetabbo vihiṃsāvitakkassa pahānāya avihiṃsāvitakko bhāvetabbo.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti. 6. 1. 4 (Saññā suttaṃ) (Sāvatthi nidānaṃ)

4. Tayo me bhikkhave dhammā. Katame tayo:

Kāmasaññā, vyāpādasaññā, vihiṃsāsaññā [PTS Page 447] [\q 447/] ime kho bhikkhave tayo dhammā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo:

Kāmasaññāya pahānāya nekkhammasaññā bhāvetabbā vyāpādasaññāya pahānāya avyāpādasaññā bhāvetabbā vihiṃsāsaññāya pahānāya avihiṃsāsaññā bhāvetabbā. Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti. 6. 1. 5 (Dhātu suttaṃ) (Sāvatthinidānaṃ) 5. Tayo me bhikkhave dhammā. Katame tayo:

Kāmadhātu, vyāpādadhātu, vihiṃsā dhātu. Ime kho bhikkhave tayo dhammā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo: Kāmadhātuyā pahānāya nekkhammadhātu bhāvetabbā. Vyāpādadhātuyā pahānāya avyāpādadhātu bhāvetabbā. Vihiṃsādhātuyā pahānāya avihiṃsā dhātu bhāvetabbā

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti. [BJT Page 264] [\x 264/] (Assāda suttaṃ) (Sāvatthinidānaṃ)

6. Tayo me bhikkhave dhammā. Katame tayo:

Assādadiṭṭhi, attānudiṭṭhi, micchādiṭṭhi, ime kho bhikkhave tayo dhammā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo:

Assādadiṭṭhiyā pahānāya aniccasaññā bhāvetabbā. Attānudiṭṭhiyā pahānāya anattasaññā bhāvetabbā. Micchādiṭṭhiyā pahānāya sammādiṭṭhi bhāvetabbā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti. 6. 1. 7 (Arati suttaṃ) (Sāvatthinidānaṃ)

7. Tayo me bhikkhave dhammā. Katame tayo:

Arati, vihiṃsā, adhammacariyā, ime kho bhikkhave tayo dhammā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo: Aratiyā pahānāya muditā bhāvetabbā, vihiṃsāya1 pahānāya avihiṃsā bhāvetabbā. Adhammacariyāya pahānāya dhammacariyā bhāvetabbā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti. 6. 1. 8. (Asantuṭṭhi suttaṃ)2 (Sāvatthinidānaṃ)

8. Tayo me bhikkhave dhammā. Katame tayo:

Asantuṭṭhitā, asampajaññaṃ, mabhicchatā, ime kho bhikkhave tayo dhammā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo: Asantuṭṭhitāya pahānāya santuṭṭhitā bhāvetabbā. Asampajaññassa pahānāya sampajaññaṃ bhāvetabbaṃ. Mabhicchatāya pahānāya appicchatā bhāvetabbā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti. 1Vihesāya machasaṃ 2. Santuṭṭhisuttaṃ machasaṃ

[BJT Page: 266 [\x 266/] ] 6. 1. 9. (Dovacassatā suttaṃ) (Sāvatthinidānaṃ)

9. Tayo me bhikkhave dhammā. Katame tayo: Dovacassatā, pāpamittatā, cetaso vikkhepo, ime kho bhikkhave tayo dhammā. Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo: [PTS Page 449] [\q 449/] Dovacassatāya pahānāya sovacassatā bhāvetabbā pāpamittatāya pahānāya kalyāṇamittatā bhāvetabbā. Cetaso vikkhepassa pahānāya ānāpānasati bhāvetabbā. Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti. 6. 1. 10 (Uddhacca suttaṃ) (Sāvatthinidānaṃ) 10. Tayo me bhikkhave dhammā. Katame tayo: Uddhaccaṃ, asaṃvaro, pamādo, ime kho bhikkhave tayo dhammā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo: Uddhaccassa pahānāya samatho bhāvetabbo. Asaṃvarassa pahānāya saṃvaro bhāvetabbo. Pamādassa pahānāya appamādo bhāvetabbo

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti. Tika vaggo. Tassuddānaṃ: Rāgaduccarita vitakkasaññā dhātūti vuccati, Assāda aratituṭṭhi dova ca uddhaccena vaggo, ti1

1. Draveca uddhacchena vaggoti machasaṃ

[BJT Page 268] [\x 268/]