AN Book of Sixes 6.1.4.8 to 6.1.4.12 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

6. 1. 4. 8 (Attakāra suttaṃ) (Sāvatthinidānaṃ) 38. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadacoca:

" Ahaṃ hi bho gotama evaṃvādi evaṃdiṭṭhi: " natthi attakāro, natthi parakāroti" māhaṃ brāhmaṇa, evaṃvādiṃ evaṃdiṭṭhiṃ addasaṃ vā assosiṃ vā. Kathaṃ hi [PTS Page 338] [\q 338/] nāma sayaṃ abhikkamanto sayaṃ paṭikkamanto evaṃ vakkhati: " natthi attakāro, natti parakāro"ti.

Taṃ kiṃ maññasi brāhmaṇa, atthi ārambhadhātūti? Evambho Ārambhadhātuyā sati ārambhavanto sattā paññāyantī?Ti. Evaṃ bho. Yaṃ kho brāhmaṇa ārambhadhātuyā sati ārambhavanto sattā paññāyantī, ti ayaṃ sattānaṃ attakāro, ayaṃ parakāroti.

Brahmacārayo machasaṃ. [BJT Page 096] [\x 96/]

Taṃ kiṃ maññasi brāhmaṇa atthi nikkhamadhātū? Ti. Evaṃ bho,

Nikkhamadhātuyā sati nikkhamavanto sattā paññāyantī? Ti.

Evaṃ bho,

Yaṃ kho brāhmaṇa nikkhamadhātuyā sati nikkhamavanto sattā paññāyantī'ti ayaṃ sattānaṃ attakāro, ayaṃ parakāro'ti.


Taṃ kiṃ maññasi brāhmaṇa atthi parakkamadhātū?Ti.

Evaṃ bho, Parakkamadhātuyā sati parakkamavanto sattā paññāyantī?Ti. Evaṃ bho, Yaṃ kho brāhmaṇa, parakkamadhātuyā sati parakkamavanto sattā paññāyantī'ti ayaṃ sattānaṃ attakāro, ayaṃ parakāro'ti.

Taṃ kiṃ maññasi brāhmaṇa atthi thamadhātū?Ti. Evaṃ bho,

Thāmadhātuyā sati thamavanto sattā paññāyantī?Ti. Evaṃ bho, Yaṃ kho brāhmaṇa, thāmadhātuyā sati thāmavanto sattā paññāyantī'ti ayaṃ sattānaṃ attakāro, ayaṃ parakāro'ti.

Taṃ kiṃ maññasi brāhmaṇa atthi ṭhitidhātū?Ti. Evaṃ bho,

Ṭhitidhātuyā sati tiṭṭhanto satti paññāyantī?Ti. Evaṃ bho Yaṃ kho brāhmaṇa, ṭhitidhātuyā sati tiṭṭhanto sattā paññāyantī'ti ayaṃ sattānaṃ attakāro, ayaṃ parakāro'ti.

Taṃ kiṃ maññasi brāhmaṇa atthi upakkamadhātū?Ti.

Evaṃ bho

Upakkamadhātuyā sati upakkamavanto sattā paññāyantī?Ti.

Evaṃ bho, Yaṃ kho brāhmaṇa, upakkamadhātuyā sati upakkamavanto sattā paññāyantī'ti ayaṃ sattānaṃ attakāro, ayaṃ parakāro'ti. Māhaṃ brāhmaṇa, evaṃvādiṃ evaṃdiṭṭhiṃ addasaṃ vā assosiṃ vā. Kathaṃ hi nāma sayaṃ abhikkamanto paṭikkamanto evaṃ vakkhati "natthi attakāro, natthi parakāro"ti.

Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya paṭicchantaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhūmanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

6. 1. 4. 9 (Kammanidānasuttaṃ) (Sāvatthinidānaṃ) 39. Tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi: Lobho nidānaṃ kammānaṃ samudayāya. Doso nidānaṃ kammānaṃ samudayāya. Moho nidānaṃ kammānaṃ samudayāya.

Na bhikkhave lobhā alobho samudeti. Atha kho bhikkhave lobhā lobhova samudeti. Na bhikkhave dosā adoso samudeti. Atha kho bhikkhave dosā dosova samudeti. Na bhikkhave mohā amoho samudeti. Atha kho bhikkhave mohā mohova samudeti.

Na bhikkhave lobhajena [PTS Page 339] [\q 339/] kammena dosajena kammena mohajena kammena devā paññāyanti, na manussā paññayanti, yā vā panaññāpi kāci sugatiyo.

Atha kho bhikkhave lobhajena kammena dosajena kammena mohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo. Imāni kho bhikkhave tīṇī nidānāni kammānaṃ samudayāyāti.

[BJT Page 098] [\x 98/] Tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi: Alobho nidānaṃ kammānaṃ samudayāya. Adoso nidānaṃ kammānaṃ samudayāya. Amoho nidānaṃ kammānaṃ samudayāya.

Na bhikkhave alobhā lobho samudeti, atha kho bhikkhave alobhā alobhova samudeti. Na bhikkhave adosā doso samudeti, atha kho bhikkhave adosā adosova samudeti. Na bhikkhave amohā moho samudeti, atha kho bhikkhave amohā amohova samudeti.

Na bhikkhave alobhajena kammena adosajena kammena amoha jena kammena nirayopaññāyati. Tiracchānayoni paññāyati. Pettivisayo paññāyati yā vā panaññāpi kāci duggatiyo. Atha kho bhikkhave alobhajena kammena adosajena kammena amohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo.

Imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāyāti.

6. 1. 4. 10 (Kimbila suttaṃ) 40. Evammesutaṃ ekaṃ samayaṃ bhagavā kimbilāyaṃ viharati niculavate1 atha kho āyasmā kimbilo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kimbilo bhagavantaṃ etadavoca:

" [PTS Page 340] [\q 340/] ko nu kho bhante hetu, ko paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī"ti?

Idha kimbila, tathāgate parinibbute bhikkhu bhikkhuṇiyo upāsakā upāsikāyo satthari agāravā viharanti appatissā. Dhamme agāravā viharanti appatissā. Saṅghe agāravā viharanti appatissā. Sikkhāya āgāravā viharanti appatissā. Appamāde agāravā viharanti appatissā. Paṭisānthāre agāravā viharanti appatissā.

Ayaṃ kho kimbila hetu, ayaṃ paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Ko pana bhante hetu, ko paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti?. 1Veḷuvane machasaṃ

[BJT Page 100] [\x 100/] Idha kimbila tathāgate parinibbute bhikkhū bhikkhuṇiyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saṅghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, appamāde sagāravā viharanti sappatissā, paṭisanthāre sagāravā viharanti sappatissā. Ayaṃ kho kimbila, hetu ayaṃ paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti.

6. 1. 4. 11 (Dārukkhandha suttaṃ) 41. Evammesutaṃ ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati gijjhakūṭe pabbate. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sambahulehi bhikkhūhi saddhiṃ gijjhakūṭā pabbatā orohanto addasa aññatarasmiṃ padese mahantaṃ dārukkhandhaṃ. Disvā bhikkhū āmantesi: " passatha no tumhe āvuso amuṃ mahantaṃ dārukkhandhanti" Eva māvusoti. Ākaṅkhamāno āvuso bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ paṭhavītveva adhimucceyya. Taṃ [PTS Page 341] [\q 341/] kissa hetu: atthi āvuso amumhi dārukkhandhe paṭhavīdhātu, yaṃ nissāya bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ paṭhavītveva adhimucceyya.

Ākaṅkhamāno āvuso bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ āpotveva Adhimucceyya ākaṅkhamāno āvuso bhikkhu iddhimācetovasippatto amuṃ dārukkhandhaṃ tejotveva adhimucceyya ākaṅkhamāno āvuso bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ vāyotveva adhimucceyya ākaṅkhamāno āvuso bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ subhantveva adhimucceyya ākaṅkhamāno āvuso bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ asubhantveva adhimucceyya. Taṃ kissa hetu. Atthi āvuso amumhi dārukkhandhe asubhadhātu, yaṃ nissāya bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ asubhantveva adhimucceyyāti.

6. 1. 4. 12 (Nāgita suttaṃ) 42. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena icchānaṅgalaṃ nāma kosalānaṃ brāhmaṇagāmo, tadavasari. Tatra sudaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe.

[BJT Page 102] [\x 102/] Assosuṃ kho icchānaṅgalikā brāhmaṇagahapatikā " samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato" itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇīṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ, brahmacariyaṃ pakāseti. ( Sādhu kho pana tathārūpānaṃ) arahataṃ dassanaṃ hotī"ti.

Atha kho icchānaṅgalikā brāhmaṇagahapatikā tassā rattiyā accayena pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya yena icchānaṅgalavanasaṇḍaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā bahidvārakoṭṭhake aṭṭhaṃsu uccāsaddā mahāsaddā.

Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ nāgitaṃ [PTS Page 342] [\q 342/] āmantesi: ke pana te nāgita uccāsaddā mahāsaddā kevaṭṭā maññe macchavilopeti.

Ete bhante icchānaṅgalikā brāhmaṇagahapatikā pahutaṃ khādanīyaṃ hojanīyaṃ ādāya bahidvārakoṭṭhake ṭhitā bhagavantaṃyeva uddissa bhikkhusaṅghaṃ cāti.

Māhaṃ nāgita, yasena samāgamaṃ. Mā ca mayā yaso. Yo kho nāgita, nayimassa nekkhammasukhassa Pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī Akicchalābhī akasiralābhī, so taṃ mīḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyyāti. Adhivāsetudāni bhante bhagavā, adhivāsetu sugato. Adhivāsana kālodāni bhante bhagavato. Yena yenevadāni bhante bhagavā gamissati, tanninnāva bhavissanti brāhmaṇagahapatikā, ne gamā ce va jānapadā ca. Seyyathāpi bhante thullaphusitake deve vassante yathāninnaṃ udakāni pavattanti, eva meva kho bhante yena yenevadāni bhagavā gamissati, tanninnāva bhavissanti brāhmaṇagahapatikā negamā ceva jānapadā ca. Taṃ kissa hetu: tathā hi bhante bhagavato silapaññaṇanti.

Māhaṃ nāgita, yasena samāgamaṃ. Mā ca mayā saso. Yo kho nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī, so taṃ mīḷhasukhaṃ middhasukhaṃ lābhasakkāra silokasukhaṃ sādiyeyya.

[BJT Page 104] [\x 104/]

(1) Idāhaṃ nāgita, bhikkhuṃ passāmi gāmantavihāriṃ [PTS Page 343] [\q 343/] samāhitaṃ nisinnaṃ. Tassa mayhaṃ nāgita, evaṃ hoti: " idānimaṃ āyasmantaṃ ārāmiko vā samaṇuddeso vā sahadhammiko vā tamhā samādhimhā cāvessatī"ti. Tenāhaṃ nāgita, tassa bhikkhuno na attamano homi gāmantavihārena.

(2) Idha panāhaṃ nāgita, bhikkhuṃ passāmi āraññakaṃ araññe pacalāyamānaṃ nisinnaṃ. Tassa mayhaṃ nāgita, evaṃ hoti: "idāni ayamāyasmā imaṃ niddākilamathaṃ paṭivinodetvā araññasaññaṃ yeva manasi karissati ekattanti. Tenāhaṃ nāgita, tassa bhikkhuno attamano homi araññavihārena.

(3) Idha panāhaṃ nāgita, bhikkhuṃ passāmi araññakaṃ araññe asamāhitaṃ nisinnaṃ. Tassa mayhaṃ nāgita, evaṃ hoti: "idāni ayamāyasmā asamāhitaṃ vā cittaṃ samādahissati samāhitaṃ vā cittaṃ anurakkhissati"ti. Tenāhaṃ nāgita, tassa bhikkhuno attamano homi araññavihārena (4) Idha panāhaṃ nāgita, bhikkhuṃ passāmi āraññakaṃ araññe samāhitaṃ nisinnaṃ. Tassa mayhaṃ nāgita, evaṃ hoti: idāni ayamāyasmā avimuttaṃ vā cittaṃ vimocessati, vimuttaṃ vā cittaṃ anurakkhissatī"ti. Tenāhaṃ nāgita, tassa bhikkhuno attamano homi araññavihārena (5) Idha panāhaṃ nāgita, bhikkhuṃ passāmi gāmantavihāriṃ lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. So taṃ lābhasakkārasilokaṃ nikāmayamāno riñcati paṭisallānaṃ, riñcati araññe vanapatthāni pantāni [PTS Page 344] [\q 344/] senāsanāni, gāminigamarājadhāniṃ osaritvā vāsaṃ kappeti. Tenāhaṃ nāgita, tassa bhikkhuno na attamano homi gāmantavihārena. (6) Idha panāhaṃ nāgita, bhikkhuṃ passāmi āraññakaṃ lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. So taṃ lābhasakkārasilokaṃ paṭipaṇāmetvā na riñcati paṭisallānaṃ, na riñcati araññevanapatthāni pantāni senāsanāni. Tenāhaṃ nāgita, tassa bhikkhuno attamano homi araññavihārena.

Yasmāhaṃ nāgita, samaye addhānamaggapaṭipanno na kañci passāmi purato vā pacchato vā, phāsu me nāgita, tasmiṃ samaye hoti antamaso uccārapassāvakammāyāti.

Devatā vaggo catuttho.

Tassuddānaṃ: Sekkhā dve aparihāni moggallāna vijjābhāgiyā vivāda dānattakāri nidānaṃ kimbiladārukkhandhena nāgitoti.