Difference between revisions of "AN Book of Sevens 7.1.1.1 to 7.1.1.10 (Pali)"

From Dhamma Wiki
Jump to navigation Jump to search
(New page: [PTS Vol A - 4] [\z A /] [\f IV /] [PTS Page 001] [\q 1/] Aṅguttaranikāyo 2. Catuttho bhāgo Sattakanipāto [BJT Page 278] [\x 278/] Aṅguttaranikāyo Sattakanipāto 1. Paṭhamo...)
 
 
(No difference)

Latest revision as of 17:01, 18 November 2010

[PTS Vol A - 4] [\z A /] [\f IV /] [PTS Page 001] [\q 1/] Aṅguttaranikāyo

2. Catuttho bhāgo Sattakanipāto [BJT Page 278] [\x 278/]

Aṅguttaranikāyo

Sattakanipāto 1. Paṭhamo paṇṇāsako

1. Dhana vaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

7. 1. 1. 1. (Paṭhama piyabhikkhū suttaṃ) 1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Sattahi bhikkhave, dhammehi samannāgato bhikkhū sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi sattahi:

Idha bhikkhave, bhikkhū lābhakāmo ca hoti, sakkārakāmo ca, 1 anavaññattikāmo ca, ahiriko ca, anottappī ca, pāpiccho ca, micchādiṭṭhi ca.

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

Sattahi bhikkhave, dhammehi samannāgato bhikkhū sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi sattahī:

[PTS Page 002] [\q 2/] Idha bhikkhave, bhikkhū na lābhakāmo ca hoti, na sakkārakāmo ca, na anavaññattikāmo ca, hirimā ca, ottappī ca, appiccho ca, sammādiṭṭhi ca.

Imehi kho bhikkhave, sattahī dhammehi samannāgato bhikkhū sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.

1 Bhoti machasaṃ.

[BJT Page 280] [\x 280/]

7. 1. 1. 2 (Dutiya piyabhikkhū suttaṃ) (Sāvatthinidānaṃ)

2. Sattahi bhikkhave, dhammehi samannāgato bhikkhū sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi sattahī:

Idha bhikkhave, bhikkhū lābhakāmo ca hoti, sakkārakāmo ca, anavaññattikāmo ca, ahiriko ca, anottappi ca, issūkī ca, maccharī ca.

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

Sattahi bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi sattahī?

Idha bhikkhave bhikkhu na lābhakāmo ca hoti, na sakkārakāmo ca, na anavaññattikāmo ca, hirimā ca, ottappī ca, anussukī ca, amaccharī ca.

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.

[PTS Page 003] [\q 3/] 7. 1. 1. 3 (Saṅkhitta sattabala suttaṃ) (Sāvatthinidānaṃ) 3. Sattimāni bhikkhave, balāni. Katamāni satta: Saddhābalaṃ, viriyabalaṃ, hiribalaṃ, ottappabalaṃ, satibalaṃ, samā dhibalaṃ, paññābalaṃ. Imāni kho bhikkhave sattabalāni.

1. Saddhābalaṃ viriyabalaṃ hiriottappiyaṃ balaṃ 1 Satibalaṃ samādhī ca paññā ve sattamaṃ balaṃ. Etehi balavā bhikkhū sukhaṃ jīvatī paṇḍito.

2. Yoniso vicine dhammaṃ paññāyatthaṃ vipassati. Pajjotasseva nibbānaṃ vimokkho hoti cetaso, ti.

1Saddhābalaṃ viriyañca hiri ottappiyaṃ balaṃ machasaṃ.

[BJT Page 282] [\x 282/] 7. 1. 1. 4 (Vitthatasattabala suttaṃ) (Sāvatthinidānaṃ)

4. Sattimānī bhikkhave, balāni. Katamāni satta: Saddhābalaṃ, viriyabalaṃ, hiribalaṃ, ottappabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ. (1) Katamañca bhikkhave, saddhābalaṃ:

Idha bhikkhave ariyasāvako saddho hoti saddahati tathāgatassa bodhiṃ: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Idaṃ vuccati bhikkhave saddhābalaṃ.

(2) Katamañca bhikkhave, viriyabalaṃ:

Idha bhikkhave, ariyasāvako āraddhaviriyo viharati: akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaṃ vuccati bhikkhave, viriyabalaṃ.

(3) Katamañca bhikkhave, hiribalaṃ:

Idha bhikkhave, ariyasāvako hirimā hoti, hirīyati kāyaduccaritena, vacīduccaritena, manoduccaritena, hirīyati [PTS Page 004] [\q 4/] pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati bhikkhave, hiribalaṃ.

(4) Katamañca bhikkhave, ottappabalaṃ: Idha bhikkhave, ariyasāvako ottappī hoti, ottapati kāyaduccaritena, vacīduccaritena, manoduccaritena, ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati bhikkhave, ottappabalaṃ.

(5) Katamañca bhikkhave, satibalaṃ:

Idha bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Idaṃ vuccati bhikkhave, satibalaṃ.

(6) Katamañca bhikkhave, samādhibalaṃ:

Idha bhikkhave, ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ catutthaṃjhānaṃ upasampajja viharati. Idaṃ vuccati bhikkhave, samādhibalaṃ.

[BJT Page 284] [\x 284/] (7) Katamañca bhikkhave, paññābalaṃ:

Idha bhikkhave ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati bhikkhave, paññābalaṃ.

Imāni kho bhikkhave, sattabalāni.

3. Saddhābalaṃ viriyabalaṃ1 hiriottappiyaṃ balaṃ Satibalaṃ samādhi ca paññā ve sattamaṃ balaṃ. Etehi balavā bhikkhū sukhaṃ jīvati paṇḍito.

4. Yoniso vicine dhammaṃ paññāyatthaṃ vipassati Pajjotasseva nibbānaṃ vimokho hoti cetaso, ti.

7. 1. 1. 5 (Saṅkhitta dhana suttaṃ) (Sāvatthinidānaṃ) 5. Sattimāni bhikkhave, dhanāni. Katamāni satta: Saddhādhanaṃ, sīladhanaṃ, hiridhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. [PTS Page 005] [\q 5/]

Imāni kho bhikkhave, satta dhanānī, ti

5. Saddhādhanaṃ sīladhanaṃ hiri ottappiyaṃ dhanaṃ Sutadhanaṃ ca cāgo ca paññā ve sattamaṃ dhanaṃ.

6. Yassa ete dhanā atthi itthiyā purisassa vā Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.

7. Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ Anuyuñjetha medhāvī saraṃ buddhāna sāsanaṃ, ti.

7. 1. 1. 6 (Vitthatadhana suttaṃ) (Sāvatthinidānaṃ) 6. Sattimāni bhikkhave, dhanāni, katamāni satta: Saddhādhanaṃ, sīladhanaṃ, hiridhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. (1) Katamañca bhikkhave, saddhādhanaṃ:

Idha bhikkhave, ariyasāvako saddho hoti. Saddahati tathāgatassa bodhiṃ: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti idaṃ vuccati bhikkhave, saddhādhanaṃ.

1Saddhābalaṃ ciriyañca machasaṃ [BJT Page 286] [\x 286/]

(2) Katamañca bhikkhave, sīladhanaṃ:

Idha bhikkhave, ariyasāvako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmeraya majjapamādaṭṭhānā paṭivirato hoti. Idaṃ vuccati bhikkhave, sīladhanaṃ.

(3) Katamañca bhikkhave, hiridhanaṃ:

Idha bhikkhave, ariyasāvako hirimā hoti. Hiriyati kāyaduccaritena vacīduccaritena, manoduccaritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati bhikkhave, hiridhanaṃ.

(4) Katamañca bhikkhave, ottappadhanaṃ:

Idha bhikkhave, ariyasāvako ottappī hoti. Ottapati kāyaduccaritena, vaciduccaritena, manoduccaritena, ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati bhikkhave, ottappadhanaṃ.

(5) Katamañca bhikkhave, sutadhanaṃ:

[PTS Page 006] [\q 6/] idha bhikkhave, ariyasāvako bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ, brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, idaṃ vuccati bhikkhave, sutadhanaṃ.

(6) Katamañca bhikkhave, cāgadhanaṃ:

Idha bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati, muttacāgo payatapāṇī vossaggarato yāvayogo dānasaṃvibhāgarato. Idaṃ vuccati bhikkhave, cāgadhanaṃ.

(7) Katamañca bhikkhave, paññādhanaṃ:

Idha bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhaya gāminiyā. Idaṃ vuccati bhikkhave, paññādhanaṃ. Imāni kho bhikkhave, satta dhanānī, ti.

8. Saddhādhanaṃ sīladhanaṃ hiri ottappiyaṃ dhanaṃ Sutadhanaṃ ca cāgo ca paññā ve sattamaṃ dhanaṃ.

9. Yassa ete dhanā atthi itthiyā purisassa vā Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.

10. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ Anuyuñjetha medhāvi saraṃ buddhāna sāsananti.

[BJT Page 288] [\x 288/]

7. 1. 1. 7. (Uggamahāmattasuttaṃ) (sāvatthinidānaṃ) 7. Atha kho uggo rājamahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggo rājamahāmatto bhagavantaṃ etadavoca:

Acchariyaṃ bhante, abbhūtaṃ bhante, yāva aḍḍho cāyaṃ bhante, migāro rohaṇeyyo yāva mahaddhano yāva mahābhogoti.

[PTS Page 007] [\q 7/] Kiva aḍḍhā panugga, migāro rohaṇeyyo kīva mahaddhano kīva mahābhogoti.

Sataṃ bhante, sahassānaṃ hiraññassa, ko pana vādo rūpiyassāti?

Atthi kho1 etaṃ ugga dhanaṃ, netaṃ natthiti vadāmi. Tañca kho etaṃ ugga, dhanaṃ sādhāraṇaṃ agginā udakena rājūhi corehi appiyehi dāyādehi.

Satta kho imāni ugga, dhanāni asādhāraṇāni agginā udakena rājūhī corehi appiyehi dāyādehi. Katamāni satta:

Saddhādhanaṃ, sīladhanaṃ, hiridhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. Imāni kho ugga, satta dhanāni asādhāraṇāni agginā udakena rājūhī corehi appiyehi dāyādehi, ti.

11. Saddhādhanaṃ sīladhanaṃ hiri ottappiyaṃ dhanaṃ Sutadhanaṃ ca cāgo ca paññā ve sattamaṃ dhanaṃ.

12. Yassa ete dhanā atthi itthiyā purisassa vā Save mahaddhano loke ajeyyo devamānuse.

13. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ Anuyuñjetha medhāvi saraṃ buddhāna sāsananti.

7. 1. 1. 8 (Sattasaññojana suttaṃ) (Sāvatthi nidānaṃ)

8. Sattimāni bhikkhave, saññojanānī. Katamāni satta:

Anunayasaññojanaṃ, paṭighasaññojanaṃ, diṭṭhisaññojanaṃ, vicikicchāsaññojanaṃ, mānasaññojanaṃ, bhavarāgasaññojanaṃ, avijjāsaññojanaṃ. Imāni kho bhikkhave satta saññojanānīti.

1. Atthiko sīmu.

[BJT Page 290] [\x 290/]

7. 1. 1. 9 (Saññojanappahāna suttaṃ) (Sāvatthinidānaṃ)

9. Sattannaṃ bhikkhave, saññojanānaṃ pahānāya samucchedāya brahmacariyaṃ vussati. Katamesaṃ sattannaṃ:

[PTS Page 008] [\q 8/] Anunayasaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Paṭighasaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Diṭṭhisaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Vicikicchāsaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Mānasaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Bhavarāgasaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Avijjāsaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati.

Imesaṃ kho bhikkhave, sattannaṃ saññojanānaṃ pahānāya samucchedāya brahmacariyaṃ vussati.

Yato ca kho bhikkhave bhikkhuno anunayasaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayapaṭighasaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayadiṭṭhisaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppāda dhammaṃ yato ca kho bhikkhave bhikkhuno anunayavicikicchāsaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayamānasaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayabhavarāgasaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayaavijjāsaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyati anuppādadhammaṃ, ayaṃ vuccati bhikkhave, bhikkhu acchecchi taṇhaṃ, vāvattayi saññojanaṃ, sammā mānābhi samayā antamakāsi dukkhassāti.

7. 1. 1. 10 (Macchariyasaṃyojana suttaṃ) (Sāvatthinidānaṃ)

10. Sattimānī bhikkhave, saññojanāni: katamāni satta:

Anunayasaññojanaṃ, paṭighasaññojanaṃ, diṭṭhisaññojanaṃ, vicikicchāsaññojanaṃ, mānasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ

Imāni kho bhikkhave, satta saññojanānīti.

Dhanavaggo paṭhamo.

Tassuddānaṃ:

[PTS Page 009] [\q 9/] Dvepiyāni balaṃdhanaṃ, saṅkhittaṃceva vitthataṃ Uggaṃsaññojanaṃceva pahānaṃ macchariyenacā, ti. 1

1 Dve piyadve bala dhanaṃ asaññi me saṅkhittañceva vitthataṃ. Uggasaññojanaṃ ceva pahānamacchariyena cā, ti sīmu.

[BJT Page 292] [\x 292/]